________________
७२
परमपूर्वात् तिष्ठतेः किद् इन् प्रत्ययो भवति । परमे पदे 5 तिष्ठतीति परमेष्ठी - अर्हदादिः । भीरुष्ठानादित्वात् षत्वम्. सप्तम्या अलुप् च ॥२५॥
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
पूर्वात् ष्ठां गतिनिवृत्ती इत्यस्माद् णिद् इन् प्रत्ययो भवति । प्रस्थास्यत इति प्रस्थायी - गन्तुमनाः ||२४|| परमात् कित् ।।२५।
पथि मन्थिभ्याम् ॥२६॥
आभ्यां किद् इन् प्रत्ययो भवति । पथे गतौ पन्था:मार्गः पन्थानौ पन्थानः पथिप्रियः । मन्थश् विलोडने, 10 मन्या:- क्षुब्ध:, वायुः, वज्रश्च । मन्थानो, मन्थानः; मथि - प्रियः ||२६||
25
15 अर्तेर्भुक्षिनक् ॥ २८ ॥
ऋक् गतौ इत्यस्माद् भुक्षिनक् प्रत्ययो भवति । ऋभुक्षा- इन्द्रः । ऋभुक्षाणौ, ऋभुक्षाणः ॥ ६२८||
होमिन् ॥२७॥
हुंक दानादनयो:, इत्यस्माद् मिन् प्रत्ययो भवति । होमी - ऋत्विक्, घृतं च ॥ ६२७।।
35
अदेखिन् ||२६||
अदं भक्षणे, इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्रि :- प्रत्यक्षनिर्देशे ॥ ३८ ॥ 20 ऋषिः ॥ २६ ॥
आपः क्विप् ह्रस्वश्च ॥३१॥
आपलृट् व्याप्ती इत्यस्मात् क्विप् प्रत्ययो भवति । ह्रस्वश्चास्य भवति । आप:- अम्भः । स्वभावादु बहुत्वम् ।।६३१॥
ककुप्-त्रिष्टुबनुष्टुभः ॥३२॥
एते क्विप् प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुभ्नाते 30 सलोपश्च-कं-वायुः, ब्रह्म च, स्कुम्नन्तीति ककुभः - दिशः । कुकुप - उष्णिक् छन्दः । त्र्यनुपूर्वात् स्तुभ्नातेः सः षश्च, त्रिष्टुप् छन्दः, अनुष्टुप्छन्दः बहुवचनान्निजिविजिविषां क्विप् शित्, नेनिक्-प्रजापतिः । वेविक्- शुचिः । वेविट्
चन्द्रमाः ।। ६३२॥
अव रक्षणादी, इत्यस्माद् म: प्रत्ययो भवति । अव - तीति ओम् - ब्रह्म, प्रणवश्च ॥९३३॥
सोरेतेरम् ||३४||
सुपूर्वाद् इणक् गतो, इत्यस्माद् अम् प्रत्ययो भवति । स्वयम् - आत्मना ॥। ६३४ ||
40
अवेर्मः ||३३||
शि-नृभ्यां नक्त-तूनौ च ॥३५॥
नशौच् अदर्शने, णूत् स्तवने, आभ्याम् अम् प्रत्ययो भवति, नक्त नून इत्यादेशौ चाग्नयोर्भवतः । नक्तं- रात्रौ । नूनं - वितर्के ।। ३५ ।।
स्यतेणित् ॥९३६॥
षोंच् अन्तकर्मणि, इत्यस्माद् विद् अम् प्रत्ययो भवति । सायम् - दिवसावसानम् ॥ ९३६ ॥
गमि जमि-क्षमि कमि-शमि-समिभ्यो डित् ॥६३७॥ एभ्यो दूि अम् प्रत्ययो भवति । गम्लूं गतौ, गम् । जमू अदने, जम् । क्षमोषि सहने क्षम् । एतानि भार्या - 50 नामानि कमूङ् कान्तौ कम् - पानीयम् । शमूच् उपशमे, शम् - सुखम् । षम वैक्लव्ये, सम्-संभवति ॥ ६३७॥ इणो दमक ||३८||
पतेरत्रिन् ॥३०॥
पत्लृ गतौ इत्यस्माद् अत्रिन् प्रत्ययो भवति । पतत्री - किम् - अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ||३६|| पक्षी ||३०||
45
इण्क् गतौ इत्यस्मात् कित् दम् प्रत्ययो भवति । इदम्
55
कोडिम् ॥३६॥
कुंक् कुंङ् शब्दे, इत्यस्माद् डिद् इम् प्रत्ययो भवति ।
तूबेरीम् णोऽन्तश्च ॥ ४०
तूष तुष्टी, इत्यस्माद् ईम् प्रत्ययो भवति, णकार- 60 वास्यान्तो भवति । तूष्णीम् - वानियमे ॥ ९४०॥ ई-कम-शमि समिभ्यो डित् ॥ १४१ ॥
एम्यो डिदीम् प्रत्ययो भवति । ईडिक् स्तुतो, ईम् । कमूङ् कान्तौ कीम् । शमूच् उपशमे, शीम् । षम वैकव्ये, सीम् । अभिनयव्याहरणान्येतानि । ईम् सीम् - अव्यक्ते । 65 कीम् संशयप्रश्नादिषु । सीम् - अमर्ष पादपूरणयोः ॥ १४१ ॥
क्रमि-गमि क्षमेस्तुमाचातः ॥१४२॥
क्रमू पादविक्षेपे, क्रान्तुं गमनम् । गम्लूं गतौ, गान्तुम्— एभ्यः तुम् प्रत्ययो भवति, अकारस्य चाकारो भवति । पान्थः । क्षमोषि सहने क्षान्तुम् भूमिः । तुमर्थश्च सर्वत्र 70
॥६४२ ॥
Aho! Shrutgyanam