________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
यामा - रथः । वांक् गति- गन्धनयो:, वामा-करचरण ह्रस्वः । पां रक्षणे, पामा - कच्छूः । वृषू सेचने, वर्ष्म शरीरम् ।
विशरण गत्यवसादनेषु, सम-गृहम् । विशंतु प्रवेशने, वेश्म- गृहम् । हिट् गति वृद्ध्योः, हेम- सुवर्णम् । 5 छदण् अपवारणे, छद्म-माया । दीच् क्षये, देङ्, पालने वा, दाम-रज्जुः, माता च दुधांग्क् धारणे च धामस्थानं तेजश्च । ष्ठां गतिनिवृत्तौ स्थाम-बलम् । बुंग्ट् अभिषवे, सोम: - यज्ञः पयः, रस, चन्द्रमाश्च । अशौटि व्याप्ती, अश्मा - पाषाणः । लक्षीण दर्शनाङ्कनयोः, लक्ष्म10 चिह्नम् । अयि गती, अय्म-संग्रामः । तक् हसने, तक्मारतिः, आतपः, दीपश्च । हुंक् दानादनयो:, होम-हव्यद्रव्यम्, अग्निहोत्रशाला च । धृग् धारणे, धर्म-पुण्यम् । विपूर्वात् विधर्मा-अहितः, वायुः, व्यभिचारश्च । ध्यें चिन्तायाम् ।
ध्याम- ध्यानम् ॥११॥
15 कुष्युषि - सृपिभ्यः कित् ॥१२॥
एय: कित् मन् प्रत्ययो भवति । कुषश् निष्कर्षे. कुष्मशल्यम् । उषू दाहे. उष्मा - दाहः । सृप्लृ गतौ, सृप्मासर्पः शिशुः यतिश्व ॥ ६१२।।
वृ' हेर्नोऽञ्च ॥१३॥
20
वृहु: शब्दे, इत्यस्माद् मन् प्रत्ययो भवति नकारस्य च अकारो भवति । ब्रह्म-परं तेजः, अध्ययनं मोक्षः, वृहत्वादात्मा । ब्रह्मा भगवान् ।।१३।।
व्येग एदोतौ च वा ॥१४॥
व्यं संवरणे, इत्यस्माद् मन् प्रत्ययो भवति, एदोती 25 चान्तादेशो वा भवतः । व्येम-वस्त्रम्, व्येमा-संसार:, कुविन्दभाण्डं च । व्योम - नभः । पक्षे व्याम - न्यग्रोधाख्यं प्रमाणम् ।।६१४।।
स्यतेरी च वा ॥१५॥
षोंच् अन्तकर्मणि, इत्यस्माद् मन् प्रत्ययो भवति, ईकार30 वान्तादेशो वा भवति । सीमा-आघाटः । पक्षे साम- प्रियवचनं, वामदेव्यादि च ॥१५॥
सात्मन्नात्मन् वेमन्- रोमन्- क्लोमन् - ललामन् नामन् - पाप्मन् - पक्ष्मन् - यक्ष्मन्निति ॥ १६ ॥
एते मनूप्रत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । सात्म35 अत्यन्ताभ्यस्तं प्रकृतिभूतम्, अन्तकर्म च अतेः दीर्घव, आत्मा - जीवः । वेग-आत्वाभावश्च वेम - तन्तुवायोपकरणम् । रुहेर्लुक् च, रोम - तनूरुहम् । लत्वे लोम-तदेव | क्लमेरोच्च क्लोम - शरीरान्तरवयवः | लातेद्वित्वं च
ललाम - भूषणादि। नमेरा च, नाम-संज्ञा, कीर्तिश्च । पातयतेस्तः प् च, पाप्मा - पापं रक्षश्च । पञ्चः कः षोऽन्तो 40 नलोपश्च पक्ष्म - अक्ष्यादिलोम । यस्यतेः यक्षिणो वा, यक्ष्मा - रोगः । इति करणान् तोक्म-रुक्म-शुष्मादयो भवन्ति
॥१६॥
हृ-जनियामिमन् ॥१३॥
आभ्याम् इमन् प्रत्ययो भवति । हंग् हरणे, हरिमा - 15 पापविशेषः मृत्युः, वायुश्च । जनैचि प्रादुर्भावे, जनिमाधर्मविशेषः, संसारन ॥११७॥
७१
सृ-ह-भृ-धृस्तृ-पूभ्य ईमन् ॥ १८ ॥
एभ्य ईमन् प्रत्ययो भवति । सृ गतौ, सरीमा - कालः । हंग् हरणे, हरीमा - मातरिश्वा । टुडुर्भूग्क् पोषणे च भरीमा- 50 क्षमी, राजा, कुटुम्बं च । धृग् धारणे, घरीमा - धर्मः । स्तृग्श् आच्छादने, स्तरीमा - प्रावारः । षूत् प्रेरणे, सवीमागर्भः, प्रसूतिश्व ॥ १८ ॥
गमेरिन् ॥१६॥
गम्लृ गतौ, इत्यस्माद् इन् प्रत्ययो भवति । गमिष्य- 55 तीति गमी - जिगमिषुः ॥१६॥
आङश्च णित् ॥२०॥
आपूर्वात् केवलाच्च गमेणिद् इन् प्रत्ययो भवति । आगमिष्यतीति, आगामी प्रोषितादिः । गमिष्यतीति, गामीप्रस्थितादिः ॥२०॥
सुवः ॥२१॥
पूङच् प्राणिप्रसवे, इत्यस्माद् णिद् इन् प्रत्ययो भवति । आसावी - आसविष्यमाणः, जनिष्यमाण इत्यर्थः ॥ २१ ॥
भुवो वा ॥२२॥
भू सत्तायाम्, इत्यस्माद् इन् प्रत्ययो भवति, स च णिद्वा 65 भवति । भविष्यतीति, भावी कर्मविपाकादिः । भवी - भविष्यन् ||२२||
प्रात् स्थः ||६२४॥
60
प्रप्रतेर्या - बुधिभ्याम् ॥२३॥
प्रपूर्वात् प्रतिपूर्वाच्च यां प्रापणे, बुधि मनिच् ज्ञाने, इत्यस्माच्च णिद् इन् प्रत्ययो भवति । प्रयास्यतीति- 70 प्रयायी, प्रतियास्यतीति प्रतियायी, प्रभोत्स्यत इति प्रबोधी । प्रतिबोधी - बालादि: ।।२३।
Aho! Shrutgyanam