SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 45 राजा, सूर्यश्च । दिवूच क्रीडादौ, दिवा-दिनम् । प्रतिपूर्वात् | जि अभिभवे, जित्वा-धर्मः, इन्द्रः, योद्धा च । जित्वरीप्रतिदिवा-अहः. अपराह णश्च ।।६०१॥ नदी, वणिजश्व, वाराणसी जित्वरीमाहुः । क्षि क्षये, क्षित्वा __ श्वन-मातरिश्वत-मर्धन-पोहनर्यमन-विश्वप्सः-परि- वायुः, विष्णुः, मृत्युश्च । क्षित्वरी-रात्रिः । हुंग् हरणे, 40 ज्वन्-पहनहन्-मघवन्नथर्वनिति ।।६०२।। हृत्वा-रुद्रः, मत्स्यः, वायुश्च । सू गती, सत्वा-कालः, अग्निः, सर्पः, नीचजातिश्च । सत्वरी-वेश्यामाता । 5 एते अन् प्रत्ययान्ता निपात्यन्ते । श्वयतेलृक् च, श्वा घड्न स्थाने, धृत्वा-विष्णुः, शैल:, समुद्रश्च । धृत्वरीकुकुरः । मातरि अन्तरिक्षे श्वयति, मातरिश्वा-वायुः । अत्र भूमिः । दृत् आदरे, दृत्वा-दृप्तः । पकारस्तागमार्थः तत्पुरुषे कृति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । ॥९०६| मूर्छर्धश्च, मूर्छन्त्यस्मिन्नाहता: प्राणिन इति, मूर्धा-शिरः । प्लिहो दीर्घश्च,प्लीहा-जठरान्तरावयवः । अरिपूर्वादमेय॑न्ताद् सृजेः स्रज्-सृको च ॥६०७॥ 10 अरीन् आमयतीति, अर्यमा-सूर्यः । विश्वपूर्वात् प्साते: सृजत् विसर्गे, इत्यस्मात् क्वनिप् प्रत्ययो भवति । कित् च विश्वप्सा-काल:. वायुः, अग्निः, इन्द्रश्च । परिपूर्वात् स्रज्-सृक् इत्यादेशो चास्य भवतः । स्रज्वा-मालाकारः, ज्वलतेडिच्च परिज्वा-सूर्यः, चन्द्रः, अग्निः, वायुश्च । महीय- रज्जुश्च । सृक्वणी-आस्योपान्तौ ।।६०७॥ तेरीयलोपश्च महा-महत्त्वम् । अहेर्नलोपश्च, अंहते-अहः- ध्या-प्योर्धी पी च ॥६०८॥ 50 दिवसः। मधेर्नलोपोऽच् चानः मङ्घते इति, मघवा ध्ये चिन्तायाम्, प्यङ् वृद्धो, इत्याभ्यां क्वनिप् प्रत्ययो इन्द्रः । नपूर्वात् खः खस्थश्च न खर्वति, अथर्वा-वेदः, । यथासंख्यं च धी पी इत्येतावादेशी भवतः। ध्यायतीति, 15 ऋषिश्च । इतिकरणादन्येऽपि भवन्ति ।।९०२।। धीवा-मनीषी, निषादः, व्याधिः, मत्स्यश्च । प्यायते:, षप्यशौभ्यां तन ॥६०३॥ पीवा-पीनः ।।१०८॥ आभ्यां तन् प्रत्ययो भवति । षप समवाये, अशौटि अतेर्ध च ॥ ६॥ 55 व्याप्ती। सप्त, अष्ट-सख्ये ॥६०३।। अत सातत्यगमने, इत्यस्मात् क्वनिप् प्रत्ययो भवति, स्ना-मदि-पति-प-शकिभ्यो वन ॥६०४॥ धश्चान्तादेशो भवति । अध्वा-मार्गः ।।६०६|| 20 एभ्यो वन् प्रत्ययो भवति । ष्णांक शौचे, स्नावा-शिरा, प्रात्सदि-री-रिणस्तोऽन्तश्च ॥१०॥ नदी च । मदैच् हर्षे, मद्वा-दृप्तः, पानं, कान्तिः, क्रीडा, मुनिः, शिरश्च । मद्वरी-मदिरा। बाहुलकाद् डी:, बनो प्रपूर्वेभ्यः सद्यादिभ्यः क्वनिप् प्रत्ययो भवति, तोऽन्तश्च रश्च । पदिच गती, पद्वा-पत्तिः, वत्सः, रथः, पादः, गतिश्व । भवति । षद्लू विशरणगत्यवसादनेषु, प्रसत्वा-मूढः, वायुश्च। 60 ऋक् गती अर्वा-अश्वः, अशनिः, आसनं, मुनिश्च । पृश प्रसत्वरी-माता, प्रतिपत्तिश्च । रीश् गति-रेषणयोः, 25 पालनपुरणयोः, पर्व-सन्धिः , पूरणं, पुण्यतिथिश्च । शक् प्ररीत्वा-वायुः । प्ररीत्वरी-स्त्रीविशेषः । ईरिक् गतिकम्पलूट शक्ती, शक्वा-वर्धकिः, समर्थः । शक्वरी-नदी, | नयोः, प्रेा-सागरः, वायुश्च । प्रेवरी-नगरी। इण्क् विद्युत्, छन्दोजातिः, युवतिः, सुरभिश्च । शाक्वर:-वृषः । | गतौ, प्रेत्वरी नगरीत्याहुः ।।१०।। ॥६०४॥ मन् ॥११॥ ग्रहेराच ॥६०५॥ सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । डुकंग करणे, 30 ग्रहीश उपादाने, इत्यस्माद् वन् प्रत्ययो भवति । कर्म-व्यापारः । वगट वरणे. वर्म-कवचम् । वृतूङ् वर्तने, आकारश्चान्तादेशो भवति । ग्रावा-पाषाण:, पर्वतश्च वर्त्म-पन्थाः । चर भक्षणे च, चर्म-अजिनम् । भस भर्त्सन॥६०५॥ दीप्त्योः सौत्र:, भसितं तदिति, भस्म-भूतिः । जनैचि प्रादुर्भावे, जन्म-उत्पत्तिः । शश् हिंसायाम्, शर्म-सुखम् । 70 ऋ-शी-शि-रुहि-जि-क्षि-ह-स-धृ-दृभ्यः क्वनिप् बसवोऽस्य दुरितं, शीर्यासुरिति वसुशर्मा, एवं हरिशर्मा । ॥६०६॥ मंतु प्राणत्यागे, मर्म-जीवप्रदेशप्रचयस्थानम्, यत्र जाय35 एभ्यः क्वनिप् प्रत्ययो भवति । ऋक् गतो, ऋत्वा- माना वेदना महती जायते । नश् नये, नर्म-परिहासकथा। ऋषिः । शीङ् स्वप्ने, शीवा, अजगरः। कृशं आह्वान- श्लिषंच आलिङ्गने श्लेष्मा-कफः । ऊष रुजायाम्, ऊष्मारोदनयोः, क्रुश्वा-शृगालः । रुहं बीजजन्मनि, रुह्वा-वृक्षः । | तापः । टुडुभूगक पोषणे च, भर्म-सुवर्णम् । याक् प्रापणे, 75 Aho! Shrutgyanam 65
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy