Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 87
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ ग-प-दुर्वि-धुविभ्यः क्विप् ॥४३॥ सुष्ठु तपतीति-सुतपाः । एवं महातपाः। णमं प्रह्वत्वे, एम्यः क्विप् प्रत्ययो भवति । गश शब्दे, गी:-वाक् ।। नम:-पूजावाची । तमूच काक्षायाम्, तम:-अन्धकारः, पश् पालनपूरणयोः, पू:-नगरी । दुर्वे धुर्वे हिंसायाम्, दूः तृतीयगुणः, अज्ञानं च। इण्क् गतो, अय:-काललोहम् । वींक देहान्तरवयवः, धूः-शकटाङ्गम्, आदिश्च ।।९४३।। प्रजननादौ, वयः-पक्षी, प्राणिनां कालकृता शरीरावस्था च यौवनादिः । वचि दीप्तो, वर्ची-लावण्यम्, अन्नमलं, 40 15 वारौि॥९४४॥ तेजश्च । सुष्ठ वर्चत इति सुवर्चाः । रक्ष पालने, रक्षःएती क्विप् प्रत्ययान्तौ निपात्येते । वृणोतेवृद्धिश्च । निशाचरः । जिमिदाच स्नेहने, मेद -चतुर्थों धातः । रह वा:-पानीयम् । कर्मणि दश्व धात्वादिः । वृण्वन्ति तामिति त्यागे, रहः-प्रच्छन्नम् । षहि मर्षणे. सहा:-मार्गशीर्षद्वा:-द्वारम् । हूँ वरणे, इत्यस्य च णिगन्तस्य रूपम् ।।९४४।। मासः । णभच् हिंसायाम्, नभ:-आकाशं, श्रावणमासश्च । प्रादतेरर ॥६४५॥ चित संज्ञाने, चेत:-चित्तम् । प्रचेता:-वरुणः । मनिंच 45 10 प्रपूर्वात् अत सातत्यगमने, इत्यस्माद् अर प्रत्ययो ज्ञाने, मन:-नोइन्द्रियम् । ब्रूगक व्य कायां वाचि, वच:भवति । प्रातः-प्रभातम् ॥६४५।। वचनम् । रुदा अश्रुविमोचने, रोदः-नभः, रोदसी-द्यावा पृथिव्यो । रुधम्पी आवरणे, रोध:-तीरम् । अनक प्राणने, सोरर्तेर्लुक च ॥४६॥ अन:-शकटम्, अन्नं, भोजनं च । स गतौ, सर:-जलाशयसुपूर्वात् ऋक गती, इत्यस्माद् अर् प्रत्ययो भवति, ! विशेषः । तृ प्लवन-तरणयोः, तरः-वेगः, बलं च । रहु 50 धातोश्च लुग भवति । स्व:-स्वर्गः ।।६४६।। गतो, रंहः-जव: । तिजि क्षमानि-शानयोः, तेज:-दीप्तिः । 15 पू-सन्यमिभ्यः पुनसनुतान्ताश्च ॥६४७॥ मयि गतौ, मय:-सुखम् । मह पूजायाम्. मह:-तेजः । पूग्श् पवने, षण् भ को, अम गतो, इत्येतेभ्यः अर् अचिण् पूजायाम्, अर्चः-पूजा । षद्लू विशरण-गत्यवसादप्रत्ययो भवति, यथासंख्यं च पुन्, सनुत्, अन्त् इत्यादेशा नेषु, सद:-सभा, भवनं च । अऔप व्यक्त्यादी, अञ्जः 55 एषां भवन्ति । पुन:-भूयः । सनुत:-कालवाची । अन्त: स्नेहः ॥६५२॥ मध्ये ॥४७॥ पा-हाभ्यां पयह्यौ च ॥९५३॥ 20 चतेरुर् ॥४८॥ पां पाने, ओहांक त्यागे, इत्येताभ्याम् अस् प्रत्ययो .. चतेग याचने, इत्यस्माद् उर प्रत्ययो भवति । चत्वार:- भवति । यथासंख्यं च पय ह्य इत्यादेशावनयोर्भवतः । संख्या । चत्वारि, चतस्रः ॥६४८॥ पय:-क्षीरं, जलं च । ह्य:-अनन्तरातीते दिने ।।९५३।। दिवेडिव ॥१४॥ छदि-वहिभ्यां छन्दोधौ च ।।६५४॥ 60 दिवूच क्रीडादी, इत्यस्माद् डिद् इव प्रत्ययो भवति । छदण संवरणे, वहीं प्रापणे, इत्येताभ्याम् अस् प्रत्ययो 25 द्यो:-स्वर्गः, अन्तरिक्षं च । दिवौ, दिवः ॥९४६।। भवति, यथासंख्यं चानयोः छन्द ऊध इत्यादेशौ भवतः । छन्दः-वेदः, इच्छा, वाग्बन्धविशेषश्च । ऊध:-धेनोः क्षीराविशि-विपाशिभ्यां विप् ॥५०॥ धारः ।।६५४।। आभ्यां विवप् प्रत्ययो भवति । विशंत प्रवेशने, विश:__ श्वेः शव च वा ।।६५५॥ , 65 प्रजाः, विट्-वैश्यः, पुरीष, अपत्यं च । पशण् बन्धने, विपूर्वः, विपाशयति स्म विशिष्टमिति विपाट-नदी॥६५॥ ट्वोश्वि गति-वृद्ध्योः , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च शव् इत्यादेशो वा भवति । शव:-रोगाभिधानं, 30 सहेः षष् च ॥५१॥ मृतदेहश्च । शवसी, शवांसि । श्वयः-शोफः, बलं च । श्वयसी, षहि मर्षणे, इत्यस्मात् विप् प्रत्ययो भवति, षष् चास्या- श्वयांसि |५५॥ देशो भवति । षट्-संख्या ॥६५१।। विश्वाद् विदि-भुजिभ्याम् ॥६५६।। 70 अस् ॥६५२॥ विश्वपूर्वाभ्यामाभ्याम् अस् प्रत्ययो भवति । विदक् ज्ञाने, सर्वधातुभ्यो बहुलम् अस् प्रत्ययो भवति । तपं संतापे, विश्ववेदाः-अग्निः । भुजंप पालनाभ्यवहारयोः, विश्व35 तपः-संतापः, माघमासः, निर्जराफलं च अनशनादि । भोजाः, अग्निः, लोकपालश्च ।।९५६।। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132