Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
or
5
15
अशशु भोजने, अशौटि व्याप्तो, इत्यस्माद् वा अस् प्रत्ययो भवति, यकारश्च धात्वादिर्भवति । यश:-माहारम्यम्, सत्त्वं, श्री:, ज्ञानं प्रतापः कीर्तिश्च । एवं शोभनम्अश्नाति, अश्नुते वा इति सुयशाः । नागमेवाश्नाति नाग10 यशाः । बृहदेनोऽश्नाति बृहद्यशाः । श्रुत एनोऽश्नाति श्रुतयशाः । एवमन्येऽपि द्रष्टव्याः ||६५८ ।।
उषेर्जं च ॥ १५६ ।।
25
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
30
चायेन ह्रस्वश्व वा ॥९५७॥
चायुग् पूजा - निशामनयोः इत्यस्माद् अस् प्रत्ययो भवति, नकारोऽन्तादेशो ह्रस्वश्चास्य वा भवति । चणःचाणश्चान्नम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ।। ६५७ ।। अशेर्यश्वादिः ॥ ५८ ॥
35
अवेर्वा ॥ ६१॥
अव रक्षणादी, इत्यस्माद् अस् प्रत्ययो भवति, धकारश्चा20 न्तादेशो वा भवति । अधः-अवरम् अवः - रक्षा ।।६६१।। अमेही चान्तौ ।।६२।।
अम गती, इत्यस्माद् अस् प्रत्ययो भवति, भकार-हकारी चान्तौ भवतः । अम्भः - पानीयम् । अहः - पापम्, अपराध:, दिनश्च ।। ६२ ।।
उषू दाहे, इत्यस्मादस् प्रत्ययो भवति, जकारश्चान्तादेशो भवति । ओज:-बलं, प्रभावः, दीप्तिः, शुक्रं च ।। ५६ ।। स्कन्धं च ॥६०॥
स्कन्दु गति - शोषणयो:, इत्यस्माद् अस् प्रत्ययो भवति । धकारश्चान्तादेशो भवति । स्कन्धः - स्वाङ्गम् ॥ ६०॥
अदेरन्ध् च वा ।। ६६३॥
अदं भक्षणे, इत्यस्मादस् प्रत्ययो भवति, अन्धादेशश्वास्य वा भवति । अद्यते तदिति अन्धः - अन्नम् | अद्यते दशा मनसा च तद् इति अद: अनेन प्रत्यक्षविप्रकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ॥ ९६३ ॥
आपोपाप्राप्स राजाश्च ॥ ६६४ ॥
उचच् समवाये, अञ्च गतौ चेत्याभ्याम् अस् प्रत्ययो भवत्यनयोश्च कोऽन्तादेशो भवति । ओक:-आलय:, जलोकसव | अङ्कः - स्वाङ्गम्, रणश्च ।। ६६५ ।।
आप्लूं व्याप्तौ इत्यस्माद् अस् प्रत्ययो भवति, अप्, अप्त, अप्सर, अब्ज, इत्यादेशाश्चास्य भवन्ति । अप:सत्कर्म, अतः, तदेव, अप्सरसः - देवगणिकाः, अब्ज:जलजम्, अजर्यं च रूपम् ।।६६४ ।।
उच्यञ्चः क च ॥ ६६५॥
अञ्ज्य जि-युजि-भुजेगं च ॥ ९६६ ॥
एम्य: अस् प्रत्ययो भवति, गकारश्वान्तादेशो भवति । 40 अञ्जप व्यक्त्यादी, अङ्गः - क्षत्रियनाम, गिरिपक्षी, व्यक्तिश्च । अज क्षेपणे च, अगः - क्षेमम् । युज पि-योगे, योग:मनः, युगं च । भृर्जंड् भर्जने, भर्जा :- रुद्र:, हविः, तेजश्व
॥६६॥
अरुराश च ॥९६७॥
ऋक् गतौ इत्यस्माद् अस् प्रत्ययो भवत्यस्य च उरिति अश् इति च तालव्य शकारान्त आदेशो भवति । उर:वक्षः । अर्शांसि - गुहादिकीलाः ।। ६६७ || येन्धिभ्यां यादेधौ च ॥ ६६८ ॥
45
यां प्रापणे, ञिइन्धेपि दीप्तो, इत्याभ्याम् अस् प्रत्ययो 50 भवति, यथासंख्यं च याद् एध् इत्यादेशौ भवतः । याद:जलदुष्टसत्त्वम् । एधः - इन्धनम् ||६६८ ।।
चक्षः शिद्वा ॥९६६॥
चक्षिक व्यक्तायां वाचि इत्यस्माद् अस् प्रत्ययो भवति, स च शिद्वा भवति । चक्षः, ख्याः, उभे अपि रक्षो- 55 नाम्नी । आचक्षाः - वाग्मी । आख्याः, प्रख्याश्च - बृहस्पतिः । संचक्षाः - ऋत्विक् । नृचक्षाः - राक्षसः ।।६६६। वस्त्यगिभ्यां णित् ॥७०॥
वस्त्यगियां णिद् अस् प्रत्ययो भवति । वसिक् आच्छादने, वासः - वस्त्रम् । अग कुटिलायां गतो, आग :- 60 अपराधः ।। ६७० ।।
मिथि - रज्ज्युषि - तू पू- - भूवष्टिभ्यः कित्
॥७१॥
एम्य: कि अस् प्रत्ययो भवति । मिथुग् मेघा - हिंसयोः, मिथ: - परस्परम्, रहसि चेत्यर्थः । रञ्जीं रागे, रज:- गुणः, 65 अशुभम्, पशुच । उषू दाहे, उषा सन्ध्या, रात्रिश्च । तृ प्लवन-तरणयोः, तिरस्करोति- तिरः कृत्वा काण्डं गतः । तिर इति अन्तर्भावनृजुत्वे च । पशु पालन- पूरणयो:, पुरः पूजायाम् । तथा च पठन्ति नमः पूजायां पुरचेति । शृश् हिंसायाम्, शृणाति तद्वियुक्तमिति, शिरः- उत्तमाङ्गम् । भू 70 सत्तायाम्, भुव:- लोकः, अन्तरिक्षम, सूर्यश्च । वशक् कान्ती, उशा - रात्रिः ॥ ६७१।।
Aho! Shrutgyanam

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132