Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
७२
परमपूर्वात् तिष्ठतेः किद् इन् प्रत्ययो भवति । परमे पदे 5 तिष्ठतीति परमेष्ठी - अर्हदादिः । भीरुष्ठानादित्वात् षत्वम्. सप्तम्या अलुप् च ॥२५॥
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
पूर्वात् ष्ठां गतिनिवृत्ती इत्यस्माद् णिद् इन् प्रत्ययो भवति । प्रस्थास्यत इति प्रस्थायी - गन्तुमनाः ||२४|| परमात् कित् ।।२५।
पथि मन्थिभ्याम् ॥२६॥
आभ्यां किद् इन् प्रत्ययो भवति । पथे गतौ पन्था:मार्गः पन्थानौ पन्थानः पथिप्रियः । मन्थश् विलोडने, 10 मन्या:- क्षुब्ध:, वायुः, वज्रश्च । मन्थानो, मन्थानः; मथि - प्रियः ||२६||
25
15 अर्तेर्भुक्षिनक् ॥ २८ ॥
ऋक् गतौ इत्यस्माद् भुक्षिनक् प्रत्ययो भवति । ऋभुक्षा- इन्द्रः । ऋभुक्षाणौ, ऋभुक्षाणः ॥ ६२८||
होमिन् ॥२७॥
हुंक दानादनयो:, इत्यस्माद् मिन् प्रत्ययो भवति । होमी - ऋत्विक्, घृतं च ॥ ६२७।।
35
अदेखिन् ||२६||
अदं भक्षणे, इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्रि :- प्रत्यक्षनिर्देशे ॥ ३८ ॥ 20 ऋषिः ॥ २६ ॥
आपः क्विप् ह्रस्वश्च ॥३१॥
आपलृट् व्याप्ती इत्यस्मात् क्विप् प्रत्ययो भवति । ह्रस्वश्चास्य भवति । आप:- अम्भः । स्वभावादु बहुत्वम् ।।६३१॥
ककुप्-त्रिष्टुबनुष्टुभः ॥३२॥
एते क्विप् प्रत्ययान्ता निपात्यन्ते । कपूर्वात् स्कुभ्नाते 30 सलोपश्च-कं-वायुः, ब्रह्म च, स्कुम्नन्तीति ककुभः - दिशः । कुकुप - उष्णिक् छन्दः । त्र्यनुपूर्वात् स्तुभ्नातेः सः षश्च, त्रिष्टुप् छन्दः, अनुष्टुप्छन्दः बहुवचनान्निजिविजिविषां क्विप् शित्, नेनिक्-प्रजापतिः । वेविक्- शुचिः । वेविट्
चन्द्रमाः ।। ६३२॥
अव रक्षणादी, इत्यस्माद् म: प्रत्ययो भवति । अव - तीति ओम् - ब्रह्म, प्रणवश्च ॥९३३॥
सोरेतेरम् ||३४||
सुपूर्वाद् इणक् गतो, इत्यस्माद् अम् प्रत्ययो भवति । स्वयम् - आत्मना ॥। ६३४ ||
40
अवेर्मः ||३३||
शि-नृभ्यां नक्त-तूनौ च ॥३५॥
नशौच् अदर्शने, णूत् स्तवने, आभ्याम् अम् प्रत्ययो भवति, नक्त नून इत्यादेशौ चाग्नयोर्भवतः । नक्तं- रात्रौ । नूनं - वितर्के ।। ३५ ।।
स्यतेणित् ॥९३६॥
षोंच् अन्तकर्मणि, इत्यस्माद् विद् अम् प्रत्ययो भवति । सायम् - दिवसावसानम् ॥ ९३६ ॥
गमि जमि-क्षमि कमि-शमि-समिभ्यो डित् ॥६३७॥ एभ्यो दूि अम् प्रत्ययो भवति । गम्लूं गतौ, गम् । जमू अदने, जम् । क्षमोषि सहने क्षम् । एतानि भार्या - 50 नामानि कमूङ् कान्तौ कम् - पानीयम् । शमूच् उपशमे, शम् - सुखम् । षम वैक्लव्ये, सम्-संभवति ॥ ६३७॥ इणो दमक ||३८||
पतेरत्रिन् ॥३०॥
पत्लृ गतौ इत्यस्माद् अत्रिन् प्रत्ययो भवति । पतत्री - किम् - अनेनाविज्ञातं वस्तु पर्यनुयुज्यते ||३६|| पक्षी ||३०||
45
इण्क् गतौ इत्यस्मात् कित् दम् प्रत्ययो भवति । इदम्
55
कोडिम् ॥३६॥
कुंक् कुंङ् शब्दे, इत्यस्माद् डिद् इम् प्रत्ययो भवति ।
तूबेरीम् णोऽन्तश्च ॥ ४०
तूष तुष्टी, इत्यस्माद् ईम् प्रत्ययो भवति, णकार- 60 वास्यान्तो भवति । तूष्णीम् - वानियमे ॥ ९४०॥ ई-कम-शमि समिभ्यो डित् ॥ १४१ ॥
एम्यो डिदीम् प्रत्ययो भवति । ईडिक् स्तुतो, ईम् । कमूङ् कान्तौ कीम् । शमूच् उपशमे, शीम् । षम वैकव्ये, सीम् । अभिनयव्याहरणान्येतानि । ईम् सीम् - अव्यक्ते । 65 कीम् संशयप्रश्नादिषु । सीम् - अमर्ष पादपूरणयोः ॥ १४१ ॥
क्रमि-गमि क्षमेस्तुमाचातः ॥१४२॥
क्रमू पादविक्षेपे, क्रान्तुं गमनम् । गम्लूं गतौ, गान्तुम्— एभ्यः तुम् प्रत्ययो भवति, अकारस्य चाकारो भवति । पान्थः । क्षमोषि सहने क्षान्तुम् भूमिः । तुमर्थश्च सर्वत्र 70
॥६४२ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132