Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 84
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 45 राजा, सूर्यश्च । दिवूच क्रीडादौ, दिवा-दिनम् । प्रतिपूर्वात् | जि अभिभवे, जित्वा-धर्मः, इन्द्रः, योद्धा च । जित्वरीप्रतिदिवा-अहः. अपराह णश्च ।।६०१॥ नदी, वणिजश्व, वाराणसी जित्वरीमाहुः । क्षि क्षये, क्षित्वा __ श्वन-मातरिश्वत-मर्धन-पोहनर्यमन-विश्वप्सः-परि- वायुः, विष्णुः, मृत्युश्च । क्षित्वरी-रात्रिः । हुंग् हरणे, 40 ज्वन्-पहनहन्-मघवन्नथर्वनिति ।।६०२।। हृत्वा-रुद्रः, मत्स्यः, वायुश्च । सू गती, सत्वा-कालः, अग्निः, सर्पः, नीचजातिश्च । सत्वरी-वेश्यामाता । 5 एते अन् प्रत्ययान्ता निपात्यन्ते । श्वयतेलृक् च, श्वा घड्न स्थाने, धृत्वा-विष्णुः, शैल:, समुद्रश्च । धृत्वरीकुकुरः । मातरि अन्तरिक्षे श्वयति, मातरिश्वा-वायुः । अत्र भूमिः । दृत् आदरे, दृत्वा-दृप्तः । पकारस्तागमार्थः तत्पुरुषे कृति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । ॥९०६| मूर्छर्धश्च, मूर्छन्त्यस्मिन्नाहता: प्राणिन इति, मूर्धा-शिरः । प्लिहो दीर्घश्च,प्लीहा-जठरान्तरावयवः । अरिपूर्वादमेय॑न्ताद् सृजेः स्रज्-सृको च ॥६०७॥ 10 अरीन् आमयतीति, अर्यमा-सूर्यः । विश्वपूर्वात् प्साते: सृजत् विसर्गे, इत्यस्मात् क्वनिप् प्रत्ययो भवति । कित् च विश्वप्सा-काल:. वायुः, अग्निः, इन्द्रश्च । परिपूर्वात् स्रज्-सृक् इत्यादेशो चास्य भवतः । स्रज्वा-मालाकारः, ज्वलतेडिच्च परिज्वा-सूर्यः, चन्द्रः, अग्निः, वायुश्च । महीय- रज्जुश्च । सृक्वणी-आस्योपान्तौ ।।६०७॥ तेरीयलोपश्च महा-महत्त्वम् । अहेर्नलोपश्च, अंहते-अहः- ध्या-प्योर्धी पी च ॥६०८॥ 50 दिवसः। मधेर्नलोपोऽच् चानः मङ्घते इति, मघवा ध्ये चिन्तायाम्, प्यङ् वृद्धो, इत्याभ्यां क्वनिप् प्रत्ययो इन्द्रः । नपूर्वात् खः खस्थश्च न खर्वति, अथर्वा-वेदः, । यथासंख्यं च धी पी इत्येतावादेशी भवतः। ध्यायतीति, 15 ऋषिश्च । इतिकरणादन्येऽपि भवन्ति ।।९०२।। धीवा-मनीषी, निषादः, व्याधिः, मत्स्यश्च । प्यायते:, षप्यशौभ्यां तन ॥६०३॥ पीवा-पीनः ।।१०८॥ आभ्यां तन् प्रत्ययो भवति । षप समवाये, अशौटि अतेर्ध च ॥ ६॥ 55 व्याप्ती। सप्त, अष्ट-सख्ये ॥६०३।। अत सातत्यगमने, इत्यस्मात् क्वनिप् प्रत्ययो भवति, स्ना-मदि-पति-प-शकिभ्यो वन ॥६०४॥ धश्चान्तादेशो भवति । अध्वा-मार्गः ।।६०६|| 20 एभ्यो वन् प्रत्ययो भवति । ष्णांक शौचे, स्नावा-शिरा, प्रात्सदि-री-रिणस्तोऽन्तश्च ॥१०॥ नदी च । मदैच् हर्षे, मद्वा-दृप्तः, पानं, कान्तिः, क्रीडा, मुनिः, शिरश्च । मद्वरी-मदिरा। बाहुलकाद् डी:, बनो प्रपूर्वेभ्यः सद्यादिभ्यः क्वनिप् प्रत्ययो भवति, तोऽन्तश्च रश्च । पदिच गती, पद्वा-पत्तिः, वत्सः, रथः, पादः, गतिश्व । भवति । षद्लू विशरणगत्यवसादनेषु, प्रसत्वा-मूढः, वायुश्च। 60 ऋक् गती अर्वा-अश्वः, अशनिः, आसनं, मुनिश्च । पृश प्रसत्वरी-माता, प्रतिपत्तिश्च । रीश् गति-रेषणयोः, 25 पालनपुरणयोः, पर्व-सन्धिः , पूरणं, पुण्यतिथिश्च । शक् प्ररीत्वा-वायुः । प्ररीत्वरी-स्त्रीविशेषः । ईरिक् गतिकम्पलूट शक्ती, शक्वा-वर्धकिः, समर्थः । शक्वरी-नदी, | नयोः, प्रेा-सागरः, वायुश्च । प्रेवरी-नगरी। इण्क् विद्युत्, छन्दोजातिः, युवतिः, सुरभिश्च । शाक्वर:-वृषः । | गतौ, प्रेत्वरी नगरीत्याहुः ।।१०।। ॥६०४॥ मन् ॥११॥ ग्रहेराच ॥६०५॥ सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । डुकंग करणे, 30 ग्रहीश उपादाने, इत्यस्माद् वन् प्रत्ययो भवति । कर्म-व्यापारः । वगट वरणे. वर्म-कवचम् । वृतूङ् वर्तने, आकारश्चान्तादेशो भवति । ग्रावा-पाषाण:, पर्वतश्च वर्त्म-पन्थाः । चर भक्षणे च, चर्म-अजिनम् । भस भर्त्सन॥६०५॥ दीप्त्योः सौत्र:, भसितं तदिति, भस्म-भूतिः । जनैचि प्रादुर्भावे, जन्म-उत्पत्तिः । शश् हिंसायाम्, शर्म-सुखम् । 70 ऋ-शी-शि-रुहि-जि-क्षि-ह-स-धृ-दृभ्यः क्वनिप् बसवोऽस्य दुरितं, शीर्यासुरिति वसुशर्मा, एवं हरिशर्मा । ॥६०६॥ मंतु प्राणत्यागे, मर्म-जीवप्रदेशप्रचयस्थानम्, यत्र जाय35 एभ्यः क्वनिप् प्रत्ययो भवति । ऋक् गतो, ऋत्वा- माना वेदना महती जायते । नश् नये, नर्म-परिहासकथा। ऋषिः । शीङ् स्वप्ने, शीवा, अजगरः। कृशं आह्वान- श्लिषंच आलिङ्गने श्लेष्मा-कफः । ऊष रुजायाम्, ऊष्मारोदनयोः, क्रुश्वा-शृगालः । रुहं बीजजन्मनि, रुह्वा-वृक्षः । | तापः । टुडुभूगक पोषणे च, भर्म-सुवर्णम् । याक् प्रापणे, 75 Aho! Shrutgyanam 65

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132