Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 83
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ भातेर्डवतुः ॥८६॥ जनपद: । भस भर्त्सन-दीप्त्योः सौत्रः, भसत्-जघनम्, आस्यम्, आमाशयस्थानं च । भषेरपीच्छन्त्येके भषत् ।।८६४|| भांक दीप्ती, इत्यस्माद् डिद् अवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः। उकारो दीर्घत्वादिकार्यार्थः तनि-त्यजि-यजिभ्यो डद ॥९॥ ॥८८६॥ एभ्यो डिद् अद् प्रत्ययो भवति । तनूयी विस्तारे, 5 ह-स-रुहि-युषि-तडिभ्य इत् ॥१७॥ । तत्-स: । त्यजं हानौ, त्यद्-स्यः । एतौ निर्देशवाचिनी। 40 एभ्यः इत्प्रत्ययो भवति । हग हरणे, हरित्-हरितो यजी देवपूजादो, यद्-यः । अयमुद्देशवाची ॥८६५।। वर्णः, ककुब्, वायु:, मृगजाति:, अश्वः, सूर्यश्च । सुगतो, इणस्तद् ॥८९६॥ सरित्-नदी । रुहं जन्मनि, रोहित्-वीरुत्प्रकारः, मत्स्यः, इणक गती, इत्यस्मात् तद् प्रत्ययो भवति । एतद्सूर्यः, अग्निः, मृगः, वर्णश्च । युषः सौत्र:, योषति-गच्छति एषः, समीपवाची शब्दः ॥८६६।। 10 पुरुषमिति योषित् स्त्री। तडण आधाते, तडित्-विद्युत् प्रः सद् ॥६॥ __45 ।।८८७॥ पश् पालनपूरणयोः, इत्यस्मात् सद् इत्येवं प्रत्ययो उदकात् वेडित् ॥१८॥ भवति । पर्षत्-सभा ॥८६७।। उदकपूर्वात् ट्वोश्वि गति-वृद्ध्योः इत्यस्माद् डिद् इत्- | प्रत्ययो भवति । उदकेन श्वयति उदश्वित्-तक्रम् । नाम्न्यु द्रो ह्रस्वश्च ।।८९८॥ 15 त्तरपदस्य च इति उदकस्य उदभावः ।।८८८।। दश विदारणे, इत्यस्मात् सद् प्रत्ययो भवति । ह्रस्वश्वास्य भवति, दृषत्-पाषाणः ।।८६८॥ 50 न उत् ॥८६॥ युष्यसिभ्यां क्मद् ॥६६॥ मंत् प्राणत्यागे, इत्यस्याद् उत् प्रत्ययो भवति । मरुत् आभ्यां किद् मद् इत्ययं प्रत्ययो भवति । युषः सौत्रः वायुः, देवः, गिरिशिखरं च ।।८८६॥ सेवायाम्, युष्मद्-यूयम् । असूच क्षेपणे, अस्मद्-वयम् ग्रो मादिर्वा ॥८६॥ ॥८६॥ 20 गृत् निगरणे, इत्यस्माद् उत् प्रत्ययो भवति, स च रक्षि-तक्ष्यक्षीशि-राजि-धन्वि-पश्चि-पूषि-क्लिदि- 55 मकारादिर्वा भवति । गर्मुत्-गरुडः, आदित्यः, मधुमक्षिका, स्तिहि-नु-मस्जेरन् ॥६००॥ तक्षा, तृणं, सुवर्ण च । गरुत्-बहः, अजगरः, मरकतमणिः, वेगः, तेजसां वर्तिश्च ॥६॥ एभ्यः अन् प्रत्ययो भवति । उक्ष सेचने, उक्षा-वषः। तक्षी तनूकरणे, तक्षा-वर्धकिः । अक्षौ व्याप्ती च, शकेर्ऋत् ॥८६॥ अक्षा-दष्टिनिपात:। ईशिक ऐश्वर्य, ईशा-परमात्मा । 25 शक्लंट शक्ती, इत्यस्माद् ऋत् प्रत्ययो भवति ।। राजग दीप्ती, राजा-ईश्वरः । धन्वि: सौत्रो गती, धतु 60 शकृत्-पुरीषम् ।।८६१॥ गतौ वा, धन्वा-मरुः, धनुश्च । पचुङ् व्यक्तीकरणे पश्चयजेः क च ॥१२॥ संख्या। पूष वृद्धौ, पूषा--आदित्यः । क्लिदीच आर्द्रभावे, क्लेदा-मुखप्रसेकः, चन्द्रः, इन्द्रश्च । ष्णिहौच प्रीती, स्नेहायजी देवपूजादी, इत्यस्माद् ऋत् प्रत्ययो भवति, कश्चा स्वाङ्गम्, सुहृतु, वशा च-गौः । णुक स्तुतौ नव-संख्या । न्तादेशो भवति । यकृत्-अन्त्रम् ।।८६२॥ टुमस्जोंत् शुद्धौ, मज्जा-षष्ठो धातुः ॥१०॥ 65 30 पातेः कृथ् ॥८६३॥ __ लू-पू-यु-वृषि-दंशि-धु-दिवि-प्रतिदिविभ्यः कित पांक रक्षणे, इत्यस्मात् किद् ऋथ् प्रत्ययो भवति । पृथो ॥६०१॥ नाम क्षत्रियाः ।।८६३॥ एभ्यः किद् अन् प्रत्ययो भवति । लुग्श् छेदने, लुवाश-द-भसेरद् ॥८६४॥ दात्रं, स्थावरश्च । पूगश् पवने, पुवा-वायुः । युक् मिश्रणे, एभ्योऽद् प्रत्ययो भवति । शश हिंसायाम्, शरद्- युवा-तरुणः । वधू सेचने, वृषा-इन्द्रः, वृषभश्च । दशं 70 35 ऋतुः। द-भये, दरत्-जनपदसमानशब्दः, क्षत्रियः । दरद:- | दशने, दश-संख्या । थुक अभिगमे, धुवा-अभिगमनीयः, Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132