Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 81
________________ स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ ६७ णींग प्रापणे, इत्यस्माद् डिद् ऋः प्रत्ययो भवति । णमं प्रवत्वे, इत्यस्मात् तुः प्रत्ययो भवति, पश्चास्याना-पुरुषः ॥८५४॥ न्तादेशो भवति । नप्ता-दुहितुः-पुत्रस्य वा पुत्र: सव्यात् स्थः ।।८५५॥ 11८६२॥ सव्यपूर्वात् ष्ठां गतिनिवृत्ती, इत्यस्माद् डिद् ऋ: हु-पुग्-गोन्नी-प्रस्तु-प्रतिह-प्रतिप्रस्थाभ्य ऋत्विजि 5 प्रत्ययो भवति । सव्येष्ठा-सारथिः ॥५५॥ 1८६३॥ 40 यति-ननन्दिभ्यां दीर्घश्च ॥८५६॥ ___ एभ्य ऋत्विज्यभिधेये तः प्रत्ययो भवति । हंक दानादनयोः, होता। पूगश् पवने, पोता । में शब्दे, णींगयते अपूर्वाद नन्देश्च ऋः प्रत्ययो भवति । दीर्घश्चानयो प्रापणे उत्पूर्वः, उद्गाता, उन्नेता । ष्टुंगा स्तुतौ, प्रपूर्वःभवति । यतङ् प्रयत्ने, याता-पति-भातृभगिनी, देवरभार्या, प्रस्तोता। हृग हरणे प्रतिपूर्वः, प्रतिहर्ता । ष्ठां गतिज्येष्ठाभार्या च । टुनदु समृद्धौ, ननान्दा-भर्तृभगिनी। 10 नखादित्वान्नोऽन्न भवति ॥८५६।।।। निवृत्ती, प्रतिप्रपूर्वः, प्रतिप्रस्थाता। एते ऋत्विजः ।।८६३।। 45 नियः षादिः ॥८६४॥ शासि- शंसि-नी- रु-क्षु-हृ-भू-धू-मन्यादिभ्यस्तः णींग प्रापणे, इत्यस्मात् षकारादः तः प्रत्ययो भवति । ॥८५७॥ ऋत्विज्यभिधेये । नेष्टा-ऋत्विक् ।।८६४।। एभ्यः तः प्रत्ययो भवति । शासक अनशिष्टी, शास्तागुरुः, राजा च; प्रशास्ता-राजा, ऋत्विक् च । शंसू स्तुती त्वष्ट यः ॥८६५॥ 15 च, शंस्ता-स्तोता । णींग् प्रापणे, नेता-सारथिः। रुक् एते तृप्रत्यायान्ता निपात्यन्ते । विपरितोऽञ्च । त्वष्टा- 50 शब्दे, रोता-मेघः । टुक्षुक शब्दे, क्षोता-मुसलम् । हुंग् देववर्धकः, प्रजापतिः, आदित्यश्च । क्षद खदने सौत्रः, हरणे, हर्ता-चौरः । टुभृगक पोषणे च, भर्ता-पतिः । | क्षत्ता-नियुक्तः, अविनीतः, दीवारिकः, मुसलः, पारशवः, ●तु अवध्वंसने, धर्ता-धर्मः। मनिच् ज्ञाने, मन्ता- रुद्रः, सारथिश्च । दुहेरिट किञ्च, दुहिता-तनया । आदि विद्वान्, प्रजापतिश्च । आदिग्रहणादुपद्रष्टा-ऋत्विक, ग्रहणादन्येऽपि ।।८६५।। 20 विशस्ता-घातकः, इत्यादयोऽपि ॥८५७॥ राते.ः ।।८६६॥ पातेरिन्च ॥८५८॥ रांक दाने, इत्यस्माद् डिद् ऐः प्रत्ययो भवति । रा:पांक रक्षणे, इत्यस्मात् तृःप्रत्ययो भवति, धातोश्चेकारो- | द्रव्यम् । रायो, रायः ॥८६६।। न्तादेशो भवति । पिता-जनकः ।।८५८।। धु-गमिभ्यां डोः ॥८६७॥ मानिभ्राजेच्क् च ॥८५६॥ आभ्यां डिद् ओ: प्रत्ययो भवति । धुक अभिगमे, 25 आभ्यां तः प्रत्ययो भवति, लुक् चान्तस्य भवति । धौ.-स्वर्ग:, अन्तरिक्षं च । गम्लं गतो, गौ:-पृथिव्यादि: 60 मानि पूजायाम्, माता-जननी । भ्राजि दीप्तौ, भ्राता ।।८६७।। सोदर्यः ।।८५६॥ ग्ला-नुदिभ्यां डौः ॥८६॥ जाया मिगः ॥८६॥ आभ्यां डिद् औः प्रत्ययो भवति । ग्लै हर्षक्षये, ग्लो: चन्द्रमाः, व्याधितः, शरीरग्लानिश्च । णुदंत् प्रेरणे, नौ:जाशब्दपूर्वाद् डुमिंग्ट प्रक्षेपणे, इत्यस्मात् तृ: प्रत्ययो जलतरणम् ।।८६८॥ 30 भवति । जायां-प्रजायां, मिन्वन्ति तमिति जामातादुहितृपतिः ।।८६०॥ तोः किक् ॥८६॥ आपोऽप् च ॥८६१॥ तुक वृत्त्यादौ, इत्यस्मात् किक् प्रत्ययो भवति । ककारः आपलूट व्याप्ती, इत्यस्मात् तृः प्रत्ययो भवति । अप कि कायोर्थः, इकार उच्चारणार्थः, तुक-अपत्यम् ।।८६६।। चास्यादेशो भवति । अप्ता-यज्ञः, अग्निश्च ।।८६१।। द्रागादयः ॥८७०॥ 35 नमः प् च ।।८६२॥ द्राक् इत्यादयः शब्दाः किक् प्रत्ययान्ता निपात्यन्ते । 70 Aho! Shrutgyanam 55 65

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132