________________
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
६७
णींग प्रापणे, इत्यस्माद् डिद् ऋः प्रत्ययो भवति । णमं प्रवत्वे, इत्यस्मात् तुः प्रत्ययो भवति, पश्चास्याना-पुरुषः ॥८५४॥
न्तादेशो भवति । नप्ता-दुहितुः-पुत्रस्य वा पुत्र: सव्यात् स्थः ।।८५५॥
11८६२॥ सव्यपूर्वात् ष्ठां गतिनिवृत्ती, इत्यस्माद् डिद् ऋ: हु-पुग्-गोन्नी-प्रस्तु-प्रतिह-प्रतिप्रस्थाभ्य ऋत्विजि 5 प्रत्ययो भवति । सव्येष्ठा-सारथिः ॥५५॥
1८६३॥
40 यति-ननन्दिभ्यां दीर्घश्च ॥८५६॥
___ एभ्य ऋत्विज्यभिधेये तः प्रत्ययो भवति । हंक
दानादनयोः, होता। पूगश् पवने, पोता । में शब्दे, णींगयते अपूर्वाद नन्देश्च ऋः प्रत्ययो भवति । दीर्घश्चानयो
प्रापणे उत्पूर्वः, उद्गाता, उन्नेता । ष्टुंगा स्तुतौ, प्रपूर्वःभवति । यतङ् प्रयत्ने, याता-पति-भातृभगिनी, देवरभार्या,
प्रस्तोता। हृग हरणे प्रतिपूर्वः, प्रतिहर्ता । ष्ठां गतिज्येष्ठाभार्या च । टुनदु समृद्धौ, ननान्दा-भर्तृभगिनी। 10 नखादित्वान्नोऽन्न भवति ॥८५६।।।।
निवृत्ती, प्रतिप्रपूर्वः, प्रतिप्रस्थाता। एते ऋत्विजः ।।८६३।। 45
नियः षादिः ॥८६४॥ शासि- शंसि-नी- रु-क्षु-हृ-भू-धू-मन्यादिभ्यस्तः
णींग प्रापणे, इत्यस्मात् षकारादः तः प्रत्ययो भवति । ॥८५७॥
ऋत्विज्यभिधेये । नेष्टा-ऋत्विक् ।।८६४।। एभ्यः तः प्रत्ययो भवति । शासक अनशिष्टी, शास्तागुरुः, राजा च; प्रशास्ता-राजा, ऋत्विक् च । शंसू स्तुती
त्वष्ट
यः ॥८६५॥ 15 च, शंस्ता-स्तोता । णींग् प्रापणे, नेता-सारथिः। रुक् एते तृप्रत्यायान्ता निपात्यन्ते । विपरितोऽञ्च । त्वष्टा- 50
शब्दे, रोता-मेघः । टुक्षुक शब्दे, क्षोता-मुसलम् । हुंग् देववर्धकः, प्रजापतिः, आदित्यश्च । क्षद खदने सौत्रः, हरणे, हर्ता-चौरः । टुभृगक पोषणे च, भर्ता-पतिः । | क्षत्ता-नियुक्तः, अविनीतः, दीवारिकः, मुसलः, पारशवः, ●तु अवध्वंसने, धर्ता-धर्मः। मनिच् ज्ञाने, मन्ता- रुद्रः, सारथिश्च । दुहेरिट किञ्च, दुहिता-तनया । आदि
विद्वान्, प्रजापतिश्च । आदिग्रहणादुपद्रष्टा-ऋत्विक, ग्रहणादन्येऽपि ।।८६५।। 20 विशस्ता-घातकः, इत्यादयोऽपि ॥८५७॥
राते.ः ।।८६६॥ पातेरिन्च ॥८५८॥
रांक दाने, इत्यस्माद् डिद् ऐः प्रत्ययो भवति । रा:पांक रक्षणे, इत्यस्मात् तृःप्रत्ययो भवति, धातोश्चेकारो- | द्रव्यम् । रायो, रायः ॥८६६।। न्तादेशो भवति । पिता-जनकः ।।८५८।।
धु-गमिभ्यां डोः ॥८६७॥ मानिभ्राजेच्क् च ॥८५६॥
आभ्यां डिद् ओ: प्रत्ययो भवति । धुक अभिगमे, 25 आभ्यां तः प्रत्ययो भवति, लुक् चान्तस्य भवति ।
धौ.-स्वर्ग:, अन्तरिक्षं च । गम्लं गतो, गौ:-पृथिव्यादि: 60 मानि पूजायाम्, माता-जननी । भ्राजि दीप्तौ, भ्राता
।।८६७।। सोदर्यः ।।८५६॥
ग्ला-नुदिभ्यां डौः ॥८६॥ जाया मिगः ॥८६॥
आभ्यां डिद् औः प्रत्ययो भवति । ग्लै हर्षक्षये, ग्लो:
चन्द्रमाः, व्याधितः, शरीरग्लानिश्च । णुदंत् प्रेरणे, नौ:जाशब्दपूर्वाद् डुमिंग्ट प्रक्षेपणे, इत्यस्मात् तृ: प्रत्ययो
जलतरणम् ।।८६८॥ 30 भवति । जायां-प्रजायां, मिन्वन्ति तमिति जामातादुहितृपतिः ।।८६०॥
तोः किक् ॥८६॥ आपोऽप् च ॥८६१॥
तुक वृत्त्यादौ, इत्यस्मात् किक् प्रत्ययो भवति । ककारः आपलूट व्याप्ती, इत्यस्मात् तृः प्रत्ययो भवति । अप कि कायोर्थः, इकार उच्चारणार्थः, तुक-अपत्यम् ।।८६६।। चास्यादेशो भवति । अप्ता-यज्ञः, अग्निश्च ।।८६१।। द्रागादयः ॥८७०॥ 35 नमः प् च ।।८६२॥
द्राक् इत्यादयः शब्दाः किक् प्रत्ययान्ता निपात्यन्ते । 70 Aho! Shrutgyanam
55
65