SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६६ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ - अणेर्धातोणिद् ऊः प्रत्ययो भवति । डश्चान्तः । अण एभ्यः किद् ऊः प्रत्ययो भवति । नृतैच् नर्तने, नतू:शब्दे, आण्डू:-जलभृङ्गारः ।।८३६।। नर्तकः, कृमिजातिः, प्लव:, प्रतिकृतिश्च । शुधूङ् शब्दअडोल च वा ॥८३७॥ कुत्सायाम्, शधूः-शर्धन:, कृमिजातिः, अपानं, बलिश्च दानवः । रुषच रोषे, रुषः-भसंकः । कहणि विस्मापने, 40 अड उद्यमे, इत्यस्माण्णिद् ऊः प्रत्ययो भवति, लश्चा कुहूः-अमावास्या ॥८४४।। 5 न्तादेशो वा भवति । आलूः-भङ्गारः, करकश्च । आडूःदर्वी, टिट्टिभः, वनस्पतिः, जलाधार भूमिः, पादभेदनं च त-खडिभ्यां डूः ॥८४५॥ ॥८३७॥ आभ्यां डूः प्रत्ययो भवति । त प्लवनतरणयोः, तई:नजो लम्बेर्नलुक च ॥८३८॥ द्रोणी, प्लवः, परिवेषणभाण्डं च । खडण भेदे, खड्डू: बालानामुपकरणम्, स्त्रीणां पादाङ्गुष्ठाभरणं च ।।८४५।। 45 नपूर्वात् लबुङ अवासने, इत्यस्माद् णिद् ऊ: प्रत्ययो 10 भवति । नकारस्य च लूक भवति । अलाबूः-तुम्बी । त-दभ्यां दूः ।।८४६॥ ॥८३८॥ आभ्यां दूः प्रत्ययो भवति । त प्लवनतरणयोः, तर्दू:कफादीरेलं च ॥८३६॥ दर्वी । दृश् विदारणे, दर्दू:-कुष्ठभेद: ।।८४६।। कफपूर्वाद् ईरिक गति-कम्पनयोः, इत्यस्माद् ऊः प्रत्ययो | कमि-जनिभ्यां बूः॥८४७॥ भवति, लकारश्चान्तादेशो भवति । कफेल:-श्लेष्मातकः, आभ्यां बूः प्रत्ययो भवति । कमूङ् कान्तौ कम्बू:- 50 15 यवलाजा:, मधुपर्कः, छादिषेयं च तृणम् ।।८३६।। भूषणम्, आदर्शत्सरुः, कुरुविन्दश्च । जनैचि प्रादुर्भावे, जम्बु:-वृक्षविशेषः ।।८४७।। ऋतो रत् च ॥८४०॥ ऋत् घृणागतिस्पर्धेषु, इत्यस्माद् ऊः प्रत्ययो भवति, शकेरन्धूः ॥८४८॥ रत् चास्यादेशो भवति। रतुः-नदीविशेष:, सत्यवाक, शकलुट शक्ती, इत्यस्मादन्धूः प्रत्ययो भवति । दूतः, कृमिविशेषश्च ।।८४०।। शकन्धूः-वनस्पतिः, देवताविशेषश्च ।।८४८॥ 55 20 दृभिचपेः स्वरान्नोऽन्तश्च ।।८४१॥ कृगः कादिः ॥८४६॥ आभ्यां पर ऊः प्रत्ययो भवति, स्वरात परो नोऽन्तश टुकंग करणे इत्यस्मात् ककारादिरन्धः प्रत्ययो भवति । भवति । दर्भत ग्रन्थे, दन्भूः-सर्पजातिः, वनस्पतिः, वचः, | ककन्धूः-बदरा, | कर्कन्धः-बदरी, वणं, यवलाजा:, मधुपर्कः, विष्टम्भश्च ग्रन्थकारः, दर्भणं च । बाहलकाद् म्ना धूडवर्गेऽन्त्योऽपदान्ते ॥४॥ इति नकारस्य लूग न भवति । चप सान्त्वने, चम्पू:- योरागूः ॥८५०॥ 25 कथाविशेषः ।।८४१।। यूक् मिश्रणे, इत्यस्माद् आगुः प्रत्ययो भवति । यवाग:- 60 दिधिषदिधोषौ च ॥८४२॥ द्रवौदनः ।।५।। बिधषाट प्रागल्भ्ये, इत्यस्माद् ऊ: प्रत्ययो भवति, काच्छीडो डेरूः ॥८५१॥ दिधिष, दिधीष इत्यादेशो चास्य भवत: । दिधिषु: कपूर्वात् शीक स्वप्ने, इत्यस्माद् डिद् एरू: प्रत्ययो वपरिणीता. अलीचा विधीपायी भवति । कशेरू:-कन्दविशेषः, वीरुच्च ॥८५१।। 30 कनिष्ठाया अनूढा, ज्येष्ठा, पुनर्भूः, आहुतिश्च ।।८४२॥ दिव ऋः ॥८५२॥ 65 भ्रमि-गमि-तनिभ्यो डित् ॥८४३॥ दिवूच क्रीडादी, इत्यस्मादः प्रत्ययो भवति । देवा देवर:-पितृव्यस्त्री, अग्निश्च ।।८५२॥ एभ्यो डिद् ऊः प्रत्ययो भवति । भ्रमूच अनवस्थाने, भ्रः-अक्षणोरुपरि रोमराजिः । गम्लू गती, अग्रे गच्छ ___ सोरसेः ॥८५६॥ त्यग्रेगू:-पुरस्सरः । तनूयी विस्तारे, कुत्सितं तन्यते कुतू:- मुपूर्वादसूच क्षेपणे, इत्यस्माद् ऋः प्रत्ययो भवति । 35 चर्ममयमावपनम् ।।८४३॥ स्वसा-भगिनी ।।८५३॥ 70 नृति-शृघि-रुषि-कुहिभ्यः कित् ।।८४४॥ | नियो डित् ॥८५४॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy