________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
चमेरूरुः ॥१६॥
भवति । उलक्षुः-तृणजातिः ।।८२८॥ चमू अदने, इत्यस्माद् ऊरुः प्रत्ययो भवति । चमूरु:- कृषि- चमि-तनि-धन्यन्दि-सजि-खजि-जि- . चित्रकः ॥८१६॥
लस्जीष्यिभ्य ऊः ॥२६॥ शीङो लुः ॥२०॥
एभ्य ऊः प्रत्ययो भवति । कृषीत् विलेखने, कर्ष:6 शीक स्वप्ने, इत्यस्माद् लुः प्रत्ययो भवति । शेलु:
कुल्या, अङ्गारः, परिखा, गर्तश्च । चमू अदने, चमू:- 40 श्लेष्मातकः ।।८२०॥
सेना। तनूयी विस्तारे, तनूः-शरीरम् । धन शब्दे, धन
धान्ये सौत्रो वा, धनु:-धान्यराशिः, ज्या, वरारोहा च पीङ: कित् ॥२१॥
स्त्री। अदु बन्धने, अन्दू:-पादकटकः । सर्ज अर्जने, सर्जू: पीच पाने, इत्यस्मात् कित् लुः प्रत्ययो भवति । अर्घः, क्षार:-वनस्पतिः, वणिक् च । खर्ज मार्जने च. पीलु:-हस्ती, वृक्षश्च ॥८२१।।
खर्जू:-कण्डुः, विद्युच्च । भूजङ् भर्जने, भ्रस्जीत् पाके वा, 45 10 लस्जीष्यि-शलेरालुः ॥२२॥
भर्जु:-यवविकारः। ओलस्जति बीडे, लज्जूः-लजालुः ।
| ईर्ण्य ईर्ष्यार्थः, ईर्ग्य:-ईर्ष्यालुः ।।८२६।। एभ्य आलुः प्रत्ययो भवति । ओलस्जति ब्रीडे, लज्जालुः-लजनशीलः । ईj ईर्ष्यार्थः, ईर्ष्यालु:-ईर्ष्या- फलेः फेल च ॥८३०॥ शीलः । शल गतौ, शलालु:-वृक्षावयवः ।।२२।।
फल निष्पत्ती, इत्यस्माद्रः प्रत्ययो भवत्यस्य च फेल आपोऽप् च ॥८२३॥
इत्यादेशो भवति । फेलू:-होमविशेषः ।।८३०॥ 15 आप्लूट् व्याप्ती, इत्यस्मादालुः प्रत्ययो भवत्यस्य च कषेण्ड-च्छौ च षः ॥३१॥ अप इत्यादेशो भवति । अपालु:-वायुः ॥८२३॥
कष हिंसायाम्, इत्यस्माद् ऊ: प्रत्ययो भवति । षकारस्य गूहलु-गुग्गुलु-कमण्डलकः ॥२४॥
च ण्ड-च्छश्चादेशो भवति । कण्डूः, कच्छूश्च–पामा ।।८३१।। एते आलुप्रत्ययान्ता निपात्यन्ते । गृहते ह्रस्वश्च प्रत्य- 'वहेधं च ॥८३२॥ यादेः, गृहलु:-ऋषिः । गुंङ् शब्दे, अस्यादेर्गुग्गुः लोपश्च वहीं प्रापणे, इत्यस्माद् ऊः प्रत्ययो घश्चान्तादेशो 55 20 प्रत्ययादेः, गुग्गुलु:-वृक्षविशेषः, अश्वश्च । कम्पूर्वाद निते- भवति । वधूः-पतिमुपसंपन्ना कन्या, जाया च ।।८३२॥ ?ऽन्तः ह्रस्वश्च प्रत्ययादेः, कमण्डलु:-अमत्रम् ॥२४॥
मृजेगुणश्च ।।८३३॥ प्रः शुः ॥२५॥
मृजौक शुद्धौ, इत्यस्माद् ऊ: प्रत्ययो भवति, गुणश्चास्य पश पालनपूरणयोः, इत्यस्मात् शुः प्रत्ययो भवति । भवति। मर्ज
।। भवति । मधु-शुद्धिः, रजक:, नद्यास्तीरं, शिला च । पशुः-वक़िसंज्ञं वक्रास्थि ।।८२५।।
गुणे सिद्धे गुणवचनमकारस्य वृद्धि बाधनार्थम् ॥८३३॥ 60 25 मस्जीष्यशिभ्यः सुक् ।।८२६।।
अजेोऽन्तश्च ।।८३४॥ एभ्यः कित् सः प्रत्ययो भवति । ट्रमस्जोत् शुद्धौ,
अज क्षेपणे, इत्यस्माद् ऊ: प्रत्ययो भवति, जकारमस्जेः स इति नोऽन्तः, मङ्क्षः-मुनिः । इषश् आभीक्ष्ण्ये, | श्चान्तो भवति । अज्जू:-जननी ॥८३४।। इक्ष:-गुडादिप्रकृतिः । अशौटि व्याप्तौ, अक्ष:-समुद्रः,
___ कसि-पद्यादिभ्यो णित् ॥८३५॥ वप्रश्च ।।८२६॥
एभ्यो णिद् ऊः प्रत्ययो भवति । कस गती, कासू:- 65 30 त-पलि-मलेरक्षुः ॥२७॥
शक्ति मायुधम्, वाग्विकलः, बुद्धि:, व्याधिः, विकला एभ्योऽक्षः प्रत्ययो भवति । त प्लवनतरणोः, तरक्षुः- च वाक-प्राणी च । पटिव गती. पाद:-पादका। ऋक श्वापदविशेषः । पल गती, मलि धारण, पलक्षुः, मलक्षुश्व- गतौ, आरू:-वृक्षविशेष:, कच्छ्रः, गतिः, पिङ्गलश्च । वृक्षः ॥२७॥
आदिग्रहणात् कचते:-काचूः । शलते:-शालूः इत्यादयोऽपि उलेः कित् ॥५२८
।।८३५॥ 35 उल दाहे, इत्यस्मात् सौत्रात् किद् अक्षुः प्रत्ययो | अणे?ऽन्तश्च ॥३६॥
Aho! Shrutgyanam
70