________________
૬૪
5
10
15
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
भुजेः कित् ॥८०२ ॥
भवति । भुज्यु :- अग्निः, ऋषिश्व ॥ ८०२ ॥
भुजं पालनाभ्यवहारयोः इत्यस्मात् किद् युः प्रत्ययो आदित्यः, गरुडः, भोगः,
सर्तेरथ्वन्यू ॥८०३॥
सूं गतौ इत्यस्माद् अयु, अन्य इति प्रत्ययौ भवतः । सरयु :- नदी, वायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । लिष्ट निर्देशात् तदपि संगृहीतमेव । सरण्युः - मेघः, अश्विनोर्माता, समेधो वायुश्च ॥ ८०३ ॥
भू-क्षिपि चरेरन्युक् ॥ ८०४॥
एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम्, भुवन्युःईश्वरः, अग्निश्च । क्षिपत् प्रेरणे, क्षिपण्युः - वायुः, वसन्तः, विद्युत् अर्थः, कालश्च । चर भक्षणे, चरण्युः - वायुः
1150811
30
मुस्त्युक् ||८०५ ॥
मृत् प्राणत्यागे इत्यस्मात् कित् त्युः प्रत्ययो भवति । मारयतीति मृत्युः कालः, मरणं च ॥ ८०५||
चिनी-पी-म्यशिभ्यो रुः ||८०६ ॥
I
|
एभ्यो रुः प्रत्ययो भवति । चिग्ट् चयने, चेरुः - मुनिः । 20 नींग प्रापणे, नेरु:- जनपदः । पीच पाने, पेरु :- सूर्य:,
गिरि:- कलविङ्कच | मीच हिंसायाम्, मेरुः - देवाद्रिः । अशौटि व्याप्ती, अश्रु - नेत्रजलम् ||८०६ ||
रु-पूभ्यां कित् ॥ ८०७॥
आभ्यां किद्रुः प्रत्ययो भवति । रुक् शब्दे । रुरुः25 मृगजाति: । पूग्श् पवने, पुरुः- राजा || ८०७ लुक् च ॥८०८ ॥
खनो
खनग् अवदारणे, इत्यस्माद् रुः प्रत्ययो भवति, अन्त्यस्य च लुग्भवति । खरुः- दर्पः क्रूरः, मूर्ख, दृप्तः, गीतविशेषश्व ||५०८ ॥
जनि- हनि-शद्यर्तेस्त च ॥८०॥
एम्यो रुः प्रत्ययो भवति, तकारश्रान्तादेशो भवति । जनैचि प्रादुर्भावे, जत्रु: - शरीरावयवः, मेघः, धर्मावसानं च । अनं हिंसागत्योः हत्रुः - हिंस्रः । शॣ शातने, शत्रु:रिपुः । बाहुलकात्तादेशविकल्पे शत्रुः - पुरुषः । ऋक् गतौ, 35 अत्रु: - क्षुद्रजन्तुः ॥८०॥
इमनः शीङो डित् ॥ ८१०॥
श्मन्पर्वात् शीङ्क् स्वप्ने, इत्यस्माद् डिद्रुः प्रत्ययो भवति । श्मश्रु - मुखलोमानि ॥ ८१० ॥
शिग्रु- गेरु नमेर्वादयः ॥ ८११॥
शिब्रादयः शब्दा रुप्रत्ययान्ता निपात्यन्ते । शिगुट् 40 निशाने, कित् गोन्ता । शिग्रुः-शोभाञ्जनकः, हरितकविशेषश्च । गिरतेरेच्च, गेरु: - धातुः । नमेर्नन्पूर्वस्य मयतेव एच्चान्तः, नमेरु:-देववृक्षः । आदिग्रहणादन्येऽपि ॥ ११ ॥ कटि- कुट्यर्तेररुः ॥ ८१२॥
एम्योse: प्रत्ययो भवति । कटे वर्षावरणयोः, कटरु:- 45 शकटम् । कुटत् कौटिल्ये, कुटरु:-पक्षिविशेषः, मर्कटः, वृक्षः, वर्धकिश्च । कुटादित्वान्न गुणः । ऋक् गतौ, अररुःअसुर:, आयुधं मण्डलं च ||८१२ ।।
कर्केरुः ||८१३॥
कर्को: सौत्रादारुः प्रत्ययो भवति । कर्कारु :- क्षुद्र - 50 चिभिटी ||१३||
उर्वेरादेरूदेतौ च ॥ ८१४ ॥
उ हिंसायाम् इत्यस्मादारुः प्रत्ययो भवति, आदेश्व उकार - एकार आदेशौ भवतः । ऊर्वत्यातिमिति ऊर्वारु:कटुचिभिटी । एर्वारु: - चारुचिभिटी ||८१४ || कृषि - क्षुधि-पी-कुणिभ्यः कित् ॥ ८१५॥
एम्य: किदारुः प्रत्ययो भवति । कृपौङ् सामर्थ्ये, कृपारु:दयाशीलः । क्षुधंच् बुभुक्षायाम्, क्षुधा: - क्षुधमसहमानः, लत्वे कृपालुः, क्षुधालुः । पीच पाने । पियारु:वृक्ष: । कृणत् शब्दोपकरणयोः, कुणारुः- वनस्पतिः 60
।।८१५।।
श्यः शीत च ॥ ८१६॥
श्यैङ्गतौ, इत्यस्माद् आरुः प्रत्ययो भवति । अस्य च शीत इत्यादेशो भवति । शीतारु:- शीतासहः, लत्वे शीतालुः
८१६॥
55
तुम्बेरुरुः ||८१७॥
तु अर्दने, इत्यस्मादुरु: प्रत्ययो भवति । तुम्बुरुःगन्धर्वः, गन्धद्रव्यं च ।। ८१७।।
कन्देः कुन्द च ॥ ८१८ ॥
65
कदु रोदनाह्वानयो:, इत्यस्माद् उरुः प्रत्ययो भवत्यस्य 70 च कुन्द इत्यादेशो भवति । कुन्दुरु: - सल्लकी निर्यास:
॥२१८॥
Aho! Shrutgyanam