SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ૬૪ 5 10 15 स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ भुजेः कित् ॥८०२ ॥ भवति । भुज्यु :- अग्निः, ऋषिश्व ॥ ८०२ ॥ भुजं पालनाभ्यवहारयोः इत्यस्मात् किद् युः प्रत्ययो आदित्यः, गरुडः, भोगः, सर्तेरथ्वन्यू ॥८०३॥ सूं गतौ इत्यस्माद् अयु, अन्य इति प्रत्ययौ भवतः । सरयु :- नदी, वायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । लिष्ट निर्देशात् तदपि संगृहीतमेव । सरण्युः - मेघः, अश्विनोर्माता, समेधो वायुश्च ॥ ८०३ ॥ भू-क्षिपि चरेरन्युक् ॥ ८०४॥ एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम्, भुवन्युःईश्वरः, अग्निश्च । क्षिपत् प्रेरणे, क्षिपण्युः - वायुः, वसन्तः, विद्युत् अर्थः, कालश्च । चर भक्षणे, चरण्युः - वायुः 1150811 30 मुस्त्युक् ||८०५ ॥ मृत् प्राणत्यागे इत्यस्मात् कित् त्युः प्रत्ययो भवति । मारयतीति मृत्युः कालः, मरणं च ॥ ८०५|| चिनी-पी-म्यशिभ्यो रुः ||८०६ ॥ I | एभ्यो रुः प्रत्ययो भवति । चिग्ट् चयने, चेरुः - मुनिः । 20 नींग प्रापणे, नेरु:- जनपदः । पीच पाने, पेरु :- सूर्य:, गिरि:- कलविङ्कच | मीच हिंसायाम्, मेरुः - देवाद्रिः । अशौटि व्याप्ती, अश्रु - नेत्रजलम् ||८०६ || रु-पूभ्यां कित् ॥ ८०७॥ आभ्यां किद्रुः प्रत्ययो भवति । रुक् शब्दे । रुरुः25 मृगजाति: । पूग्श् पवने, पुरुः- राजा || ८०७ लुक् च ॥८०८ ॥ खनो खनग् अवदारणे, इत्यस्माद् रुः प्रत्ययो भवति, अन्त्यस्य च लुग्भवति । खरुः- दर्पः क्रूरः, मूर्ख, दृप्तः, गीतविशेषश्व ||५०८ ॥ जनि- हनि-शद्यर्तेस्त च ॥८०॥ एम्यो रुः प्रत्ययो भवति, तकारश्रान्तादेशो भवति । जनैचि प्रादुर्भावे, जत्रु: - शरीरावयवः, मेघः, धर्मावसानं च । अनं हिंसागत्योः हत्रुः - हिंस्रः । शॣ शातने, शत्रु:रिपुः । बाहुलकात्तादेशविकल्पे शत्रुः - पुरुषः । ऋक् गतौ, 35 अत्रु: - क्षुद्रजन्तुः ॥८०॥ इमनः शीङो डित् ॥ ८१०॥ श्मन्पर्वात् शीङ्क् स्वप्ने, इत्यस्माद् डिद्रुः प्रत्ययो भवति । श्मश्रु - मुखलोमानि ॥ ८१० ॥ शिग्रु- गेरु नमेर्वादयः ॥ ८११॥ शिब्रादयः शब्दा रुप्रत्ययान्ता निपात्यन्ते । शिगुट् 40 निशाने, कित् गोन्ता । शिग्रुः-शोभाञ्जनकः, हरितकविशेषश्च । गिरतेरेच्च, गेरु: - धातुः । नमेर्नन्पूर्वस्य मयतेव एच्चान्तः, नमेरु:-देववृक्षः । आदिग्रहणादन्येऽपि ॥ ११ ॥ कटि- कुट्यर्तेररुः ॥ ८१२॥ एम्योse: प्रत्ययो भवति । कटे वर्षावरणयोः, कटरु:- 45 शकटम् । कुटत् कौटिल्ये, कुटरु:-पक्षिविशेषः, मर्कटः, वृक्षः, वर्धकिश्च । कुटादित्वान्न गुणः । ऋक् गतौ, अररुःअसुर:, आयुधं मण्डलं च ||८१२ ।। कर्केरुः ||८१३॥ कर्को: सौत्रादारुः प्रत्ययो भवति । कर्कारु :- क्षुद्र - 50 चिभिटी ||१३|| उर्वेरादेरूदेतौ च ॥ ८१४ ॥ उ हिंसायाम् इत्यस्मादारुः प्रत्ययो भवति, आदेश्व उकार - एकार आदेशौ भवतः । ऊर्वत्यातिमिति ऊर्वारु:कटुचिभिटी । एर्वारु: - चारुचिभिटी ||८१४ || कृषि - क्षुधि-पी-कुणिभ्यः कित् ॥ ८१५॥ एम्य: किदारुः प्रत्ययो भवति । कृपौङ् सामर्थ्ये, कृपारु:दयाशीलः । क्षुधंच् बुभुक्षायाम्, क्षुधा: - क्षुधमसहमानः, लत्वे कृपालुः, क्षुधालुः । पीच पाने । पियारु:वृक्ष: । कृणत् शब्दोपकरणयोः, कुणारुः- वनस्पतिः 60 ।।८१५।। श्यः शीत च ॥ ८१६॥ श्यैङ्गतौ, इत्यस्माद् आरुः प्रत्ययो भवति । अस्य च शीत इत्यादेशो भवति । शीतारु:- शीतासहः, लत्वे शीतालुः ८१६॥ 55 तुम्बेरुरुः ||८१७॥ तु अर्दने, इत्यस्मादुरु: प्रत्ययो भवति । तुम्बुरुःगन्धर्वः, गन्धद्रव्यं च ।। ८१७।। कन्देः कुन्द च ॥ ८१८ ॥ 65 कदु रोदनाह्वानयो:, इत्यस्माद् उरुः प्रत्ययो भवत्यस्य 70 च कुन्द इत्यादेशो भवति । कुन्दुरु: - सल्लकी निर्यास: ॥२१८॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy