SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दीप्तौ, भानु:- सूर्यः, रश्मिश्च । चित्रभानुः - अग्निः स्वर्भानुः- राहुः । विश्वभानुः - आदित्यः ।। ७८६ ।। धेः शित् ॥७८७॥ दधें पाने, इत्यस्माद् नुः प्रत्ययो भवति । स च शिद् 5 भवति, शित्त्वादाद् ' आत्संध्यक्षरस्य ' इति आकारो न भवति । धेनुः - अभिनवप्रसवा गवादिः ।।७८७ || सूवः कित् ।।७८८ ॥ 10 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ षूङक् प्राणिगर्भविमोचने इत्यस्मात् किद् नुः प्रत्ययो भवति । सूनुः - पुत्रः ॥ ७८८ ।। हो ज च ॥७८॥ ओहां त्यागे, इत्यस्मात् किद् नुः प्रत्ययो भवत्यस्य चजह इत्यादेशो भवति । जहूनुः - गङ्गापिता ॥७६८६६ ॥ वचेः कगौ च ॥७६०॥ वचं भाषणे, इत्यस्माद् नुः प्रत्ययो भवति, ककार15 गकारी चान्तादेशौ भवतः । वक्तुः, वग्नुश्च - वाग्मी 1198011 कृ-हस्तक नुकौ ॥७६१ ॥ आभ्यां कितौ तु नु इति प्रत्ययौ भवतः । डुकृंग् करणे, कृतुः– कर्मकरः । कृणुः - कोशकार:, कारुव । हक् 20 हिंसागत्योः हतुः - हिम:, हनुः- वक्त्रैकदेशः । वाहुलकान्नलोपः ॥ ७६१|| गमेः सन्वच्च ॥७६२|| गम्लूं गतौ इत्यस्मात् तुक् - नुकौ सन्वद् भवतः । जिगन्तुःब्राह्मण:, दिवस, मार्गः प्राणः, अग्निश्च । जिगन्नु:25 प्राणः, बाणः, मनः, मीनः वायुच ॥७६२ ।। 35 दा-भू-क्षण्युन्दि- वदिपत्यादेरनुड् ॥७६३॥ एभ्यो डिद् अनुः प्रत्ययो भवति । डुदांग्क् दाने । दनुःदानवमाता । भू सत्तायाम् भुवन:- मेघः, चन्द्रः भवि तव्यता, हंसश्च । क्षणूग् हिंसायाम्, क्षणनुः- यायावरः । 30 उन्दै क्लेदने, उन्दन:-शुकः । णद अव्यक्ते शब्दे नदनु: मेघः- सिंहश्च । वद वक्तायां वाचि वदतुः- वक्ता । पत्लूं गतौ, पतनुः-श्येन: । आदिग्रहणादन्येऽपि । कित्त्वमकृत्वा डित्करणं वदेदभावार्थम् ।।७१३|| कृशेरानुक् ॥७६४ ॥ कृशच् तनुत्वे, इत्यस्मात् किद् आनुः प्रत्ययो भवति । कृशानुः-वह्निः ।।७६४। ६३ जीवे रदानुक् ॥७६५|| जीव प्राणधारणे, इत्यस्मात् किद् रदानुः प्रत्ययो भवति । जीरदानुः । कित्करणं गुणप्रतिषेधार्थम् । वलोपे हि नाम्यन्तत्वाद् गुणः स्यात् ॥७६५।। 40 वचेरतुः ॥७६६|| वचं भाषणे, इत्यस्मादक्नुः प्रत्ययो भवति । वचक्नुःवाग्मी, आचार्य:, ब्राह्मणः, ऋषिव ॥७६६ ।। हृषि-पुषि-धुषि-गदि-मदि-नन्दि-गडि मण्डि - जनिस्तनिभ्यो णेरिनुः ॥७७॥ 45 एभ्यो ण्यन्तेभ्य इत्तुः प्रत्ययो भवति । हृषंच् तुष्टी, हृष अलीके वा, हर्षयित्नुः -आनन्दः, स्वजनः रङ्गोपजीवी, प्रियंवदा । पुषं च् पुष्टी, पोषयित्नुः - भर्ता मेघः, कोकिलच । घुषूण् विशब्दने, घोषयित्नुः - कोकिलः, शब्दच । गदण् गर्जे, गदयित्नुः - पर्जन्यः, वावदूकः, भ्रमरः कामश्च । 50 मदैच् हर्षे, मदयित्नुः- मदिरा, सुवर्णम्, अलंकारश्च । टुनदु समृद्धी, नन्दयित्नुः पुत्रः, आनन्दः प्रमुदिता । गड सेचने, गयित्नुः - बलाहकः । मड्डु भूषायाम्, मण्डयित्नुः - मण्डयिता, कामुकश्च । जनैचि प्रादुर्भावे जनयित्नुः - पिता । स्तनण् गर्जे, स्तनयित्नु:- मेघः, मेघगर्जितं च ॥७९७|| कतिभ्यामपुक् ॥७६८। आभ्यां किद् इषुः प्रत्ययो भवति । कस गती, कसिपुः - अशनम् । ऋक् गती, रिपुः - शत्रुः ॥७६८ || 55 कम्यमिभ्यां बुः ॥७६६॥ आभ्यां बुः प्रत्ययो भवति । कमूङ् कान्तौ कम्बु: - 60 शङ्खः । अम गतौ, अम्बु - पानीयम् ||६|| अरमुः ||८०|| अभ्र गती, इत्यस्मादमुः प्रत्ययो भवति । अभ्रमुःदेवहस्तिनी ॥ ८०० || जि- शुन्धि - दहि-दसि जनि-मनिभ्यो युः ॥ ८०१ ॥ 65 एम्योः प्रत्ययो भवति । यजी देवपूजादौ, यज्यु:अग्निः, अध्वर्युः, यज्वा शिष्यश्च । शुन्धु शुद्धौ, शुन्ध्युःअग्निः, आदित्यः पवित्रं च । दहं भस्मीकरणे, दह्य:अग्निः । दसूच् उपक्षये, दस्युः- चौरः । जनचि प्रादुर्भावे, जन्युः - अपत्यं, पिता, वायुः प्रादुर्भावः प्रजापतिः, प्राणी 70 च । मनिच् ज्ञाने मन्युः - कृपा, क्रोधः-शोकः क्रतुश्च 1150211 Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy