________________
६२
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
55
औषधम् । गम्लूं गतौ, गमेणुः-गन्ता। आदिग्रहणात् | याजकः, यज्ञयोनिश्च ।।७७६॥ शमूच् उपशमे, शमेणु:-उपशमनम् । यजी देवपूजादौ,
अफेयर्तेः कित् ॥७७७॥
40 यजेणुः-यज्ञादिः । डुपचीप् पाके, पचेणुः-पाकस्थानम् ।
आभ्यां कित् तुन्प्रत्ययो भवति । अञ्जौप व्यक्त्यादिषु । पदेणुः, वहेणुरित्यादि ॥७७२।।
अक्तु:-इन्द्रः, विष्णुः, रात्रिश्च । ऋक गतो, ऋतु:-हेम6 कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसि
न्तादिः, स्त्रीरजः, तत्कालश्च ।।७७७।। सच्यवि-भा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-शि
चायः के च॥७७८॥ पूभ्यस्तुन् ॥७७३॥
चायग पूजा-निशामनयोः, इत्यस्मात् तुन्प्रत्ययो भवत्य- 45 एभ्यः तुन्प्रत्ययो भवति । डुकंग करणे, कर्तुः-कर्मकरः। किंग्ट् बन्धने, सेतुः-नदीसंक्रमः । कमूङ कान्ती,
| स्य च के इत्यादेशो भवति । केतु:-ध्वजः, ग्रहश्च ॥७७८॥ 10 कन्तु:-कदर्पः, कामी, मनः, कुसूलश्च । अम गती, अन्तु:
1
वहि-महि-गुह्येधिभ्योऽतुः ॥७७६॥ रक्षिता, लक्षणं च । गम्लू गतौ, गन्तुः-पथिकः, आगन्तु: । एभ्योऽतुः प्रत्ययो भवति । वहीं प्रापणे, वहतु:-विवाहः, अवास्तव्यो जनः । तनूयी विस्तारे, तन्तु:-सूत्रम् । मनिच् । अनड्वान्, अग्निः, कालश्च । मह पूजायाम्, महतु:-अग्निः । ज्ञाने, मन्तु:-वैमनस्यम्, प्रियंवदः, मानश्च । जनैचि प्रादु- गृहौग संवरणे, गृहतु:-भूमिः । एधि वृद्धौ, एधतुः-लक्ष्मी:, 50
र्भावे, जन्तु:-प्राणी । असक् भ्रवि, अस्तु:-अस्तिभावः । 15 बाहुलकाद् भूभावाभावः । मसैच् परिणामे, मस्तु:-दधि
कृ-लाभ्यां कित् ॥७८०॥ मूलवारि । षचि सेचने, सक्त:-यवविकारः । अव रक्षणादौ, ओतु:-बिडालः । भांक दीप्तो, भातुः-दीप्तिमान्,
आभ्यां किद् अतुः प्रत्ययो भवति । डुकंग करणे, क्रतु:शरीरावयवः, अग्निः, विद्वांश्च । ड्रधांग्क् धारणे च,
| यज्ञः । लाक् आदाने, लतु:-पाशः ॥७८०॥ धातु:-लोहादिः, रसादिः, शब्दप्रकृतिश्च । में शब्दे, तनेर्यतुः ॥७८१॥ 20 गातु:-गायनः, उद्गाता च । ग्लै हर्षक्षये, ग्लातुः-सरुजः । तनूयी विस्तारे, इत्यस्माद् यतुः प्रत्ययो भवति । तन्यतु:
म्ले गात्रविनामे, म्लातु:-दीनः । हनंक हिंसागत्योः, हन्तुः- विस्तार:, वायुः, पर्वतः, सूर्यश्च ॥७८१॥ आयुधं, हिमश्च । ओहांक त्यागे, हातु:-मृत्युः, मार्गश्च ।
जीवेरातुः ॥७॥ यांक प्रापणे, यातुः-पाप्मा जनः, राक्षसश्च । हिंट गतिवृद्ध्योः , हेतु:-कारणम् । कुशं आह्वान-रोदनयोः, क्रोष्टा
जीव प्राणधारणे, इत्यस्मादातुः प्रत्ययो भवति । 25 शृगालः । पूग्श् पवने, पोतु:-पविता, नित्करणं कुशस्तु
जीवातु:-जीवनम्, औषधम्, अन्नम्, उदक, द्रव्यं च 60 नस्तृच् पुंसि इत्यत्र विशेषणार्थम् ॥७७३।।
॥७८२॥ वसेणिद्वा ॥७७४॥
यमेर्दक ॥७८३॥ वसं निवासे, इत्यस्मात् तून प्रत्ययो भवति, स च |
यम उपरमे, इत्यस्मात् किद् दुः प्रत्ययो भवति । यदुःणिद्वा भवति । वास्तु-गृहं, गृहभूमिश्च । वस्तु-सत्,
| क्षत्रियः ।।७८३॥ 30 निवेशभूमिश्च ॥७७४।।
शोङो धुक् ॥७८४॥
___65 पःपोप्यौ च वा ॥७७५॥
शीङ् स्वप्ने, इत्यस्मात् किद् धुः प्रत्ययो भवति । पां पाने, इत्यस्मात् तुन्प्रत्ययो भवति । अस्य च पी शीधु-मद्यविशेषः ॥७८४॥ पि इत्यादेशौ वा भवतः । पीतु:-आदित्यः, चन्द्रः, हस्ती,
(च ॥७८५॥ कालः, चक्षुः, बालघृतपानभाजनं च । पितु:-प्रजापतिः, धूग्श् कम्पने, इत्यस्माद् धुक् प्रत्ययो भवत्यस्य च धुन् । 35 आहारश्च । पातु:-रक्षिता, ब्रह्मा च ॥७७५॥
इत्यादेशो भवति । धुन्धु:-दानवः ।।७८५।। आपोऽप् च ॥७७६॥
दा-भाभ्यां नुः ॥७८६॥ आप्लँट् व्याप्तौ, इत्यस्मात् तुन्प्रत्ययो भवत्यस्य च आभ्यां नुः प्रत्ययो भवति । डुदांक दाने, दानु:-गन्ता, अप् इत्यादेशो भवति । अप्तु:-देवताविशेषः, काल:, । यजमानः, वायुः, आदित्यः, दक्षिणार्थं च धनम् । भक्
70
Aho! Shrutgyanam