SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ उपसर्गाच्चेडित् ॥७५४॥ शल गती, इत्यस्माद् आद्रः प्रत्ययो भवति । शलाद्र:उपसर्गपूर्वात् चिंगट चयने, इत्यस्माद् डिद् आकूः | कोमलं फलम् ॥७६३॥ प्रत्ययो भवति । उपचाकु:-संचाकुश्च-ऋषिः । निचाकु:- अङ्ग्यवेरिष्ठुः ॥७६४।। निपुणः, ऋषिश्च ॥७५४।।. आभ्यामिष्ठः प्रत्ययो भवति । अजौप व्यक्त्यादी, 5 शलेरकुः ।।७५५॥ अञ्जिष्ठु:-भानुः, अग्निश्च । अव रक्षणादौ, अविष्ठु:- 40 शल गती, इत्यस्माद् अकुः प्रत्ययो भवति । शल: अश्वः, होता च ।।७६४॥ ऋषिः ।।७५५।। . तमि-मनि-कणिभ्यो डुः ॥७६५॥ सृ-पृभ्यां दाकुक् ॥७५६॥ __- एभ्यो दुः प्रत्ययो भवति । तनूयी विस्तारे, तण्डु:आम्यां किद्दाकुः प्रत्ययो भवति । संगती, सदाकः- प्रथम: । मनिच् ज्ञाने, मण्ड:-ऋषिः । कण शब्दे, कण्ड:10 दावाग्निः, वायुः, आदित्यः, व्याघ्रः, शकुनि:, अस्तः, | वेदनाविशेषः ॥७६५॥ 45 भर्ता, गोत्रकृच्च । पूक् पालनपूरणयोः, पृदाकु:-सर्पः, पनेर्दीर्घश्च ॥७६६॥ गोत्रकृच्च ।।७५६।। पनि स्तुती, इत्यस्माद् डुः प्रत्ययो भवति, दीर्घश्च इथेः स्वाकुक् च ॥७५७॥ भवति । पाण्डु:-वर्णः, क्षत्रियश्च ।।७६६॥ इषत् इच्छायाम्, इत्यस्मात् कित् स्वाकु: प्रत्ययो पलि-मभ्यामाण्डुकण्डुको ॥७६७॥ 15 भवति । इक्ष्वाकुः-आदिक्षत्रियः ॥७५७।। आभ्यां यथासंख्यमाण्डु कण्डुक इति प्रत्ययौ भवतः । 50 फलि-वल्यमेगुः ।।७५८॥ पल गतौ, पलाण्डुः-लशुनभेदः । मृत् प्राणत्यागे, मृकण्डुक:एभ्यो गुः प्रत्ययो भवति । फल निष्पत्ती, फल्गू ऋषिः ।।७६७॥ असारम् । बलि संवरणे, वल्गु-मधुरम्, शोभनं च, वल्गु:- अजि-स्था-वृ-रीभ्यो णुः ॥७६८॥ पक्षी । अम गती, अगु:-शरीरावयवः ।।७५८।। - एभ्यो णुः प्रत्ययो भवति । अज क्षेपणे च, वेणु:-वंशः। 20 दमेर्लुक च ॥७५६॥ ष्ठां गतिनिवृत्ती, स्थाणुः-शिव:, ऊध्वं च दारु । वृगट् 55 दमुच् उपशमे, इत्यस्माद् गुः प्रत्ययो भवत्यन्त्यस्य वरणे, वर्ण:-नदः, जनपदश्च । रीश् गतिरेषणयोः, रेणु:, च लुग भवति । दगु:-ऋषि: ।।७५६॥ धूलिः ॥७६८॥ हेहिन च ।।७६०॥ विषेः कित् ।:७६६॥ हिंट गतिवृद्ध्योः इत्यस्माद् गुः प्रत्ययो भवत्यस्य च विष्लूकी व्याप्ती, इत्यस्मात् किद् णुः प्रत्ययो भवति । 25 हिन् इत्यादेशो भवति । हिगु:-रामठः ॥७६०॥ विष्णुः-हरिः ।।७६६।। प्री-कै-पै-णीलेङ्गुक ॥७६१॥ क्षिपेरणुक् ।।७७०॥ एभ्यः किद् अङ्गुः प्रत्ययो भवति । प्रींगश तृप्ति क्षिपीत् प्रेरणे, इत्यस्मात् किद् अणुः प्रत्ययो भवति । : कान्त्योः, प्रियङ्गुः-फलिनी, रालकश्च । के शब्दे, कडगः- क्षिपणुः-समीरणः, विद्युच्च ।।७७०।। अणुः । ५ शोषणे, पगुः-खञ्जः । णील वर्णे, नीलगु:- अर्लोरिष्णुः ॥७७१॥ 30 कृमिजातिः, शुगालश्च ।।७६१॥ _ अऔप व्यक्त्यादी इत्यस्माद् इष्णुः प्रत्ययो भवति । 65 अति-गृभ्योऽटुः ॥७६२॥ अजिष्णु:-घृतम् ।।७७१।। एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादौ, अवटुः- कु-ह-भू-जीवि-गम्याविभ्य एणुः ।।७७२।। कृकाटिका। ऋक् गतौ, अरटुः-वृक्षः । गत् निगरणे, एभ्य एणुः प्रत्ययो भवति । कूग्ट् हिंसायाम, हुकूग् गरट्र:-देशविशेषः, पक्षी, अजगरश्च ।।७६२।। करणे वा, करेणु:-हस्ती । हुंग हरणे, हरेणु:-गन्धद्रव्यम् । 35 शलेराटुः ॥७६३॥ | भू सत्तायाम्, भवेणुः-भव्यः । जीव प्राणधारणे, जीवेण:- 70 Aho! Shrutgyanam 60
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy