SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ केवय्वादयः शब्दा sिदुप्रत्ययान्ता निपात्यन्ते । केवलपूर्वाद्यातेर्ल लोपश्च । केवलो यातीति केवयुः - ऋषिः । भूपूर्वाद्यातेर्दुरण्वादी, भुवं यातीति भुरण्युः अग्निः । अध्वरं 40 यातीति पूर्वपदान्तलोपे, अध्वर्युः - ऋत्विक् । आदिग्रहणात् चरन् याति, इति चरण्युः - वायुः । अभिपूर्वस्य चाभाते:, अभीशुः - रश्मिः ॥ ७४६ ।। शः सन्वच्च ॥७४७ ॥ शोच् लक्षणे, इत्यस्माद् डिद् उः प्रत्ययो भवति, सच 45 पी- मृग - मित्र देव कुमार- लोक - धर्म - विश्व-सुस्ना- सन्वद् भवति । सनि इवास्मिन् द्वित्वं पूर्वस्य च इत्वं 10 मावेभ्यो युः ॥७४१॥ भवतीत्यर्थः । शिशुः - बालः ।।७४७।। तनेउः ॥७४८ ॥ लिच् आलिङ्गने, इत्यस्मात् किद् उः प्रत्ययो भवति, ककारश्चान्तादेशो भवति । श्लिकु:- मृगास्थि, सव्यवसाय:, राज्यं, ज्योतिषं सेवकच ||७३६|| रङ्घ लङ्घि-लिङ्गेलुक् च ॥७४० ॥ 5 एम् उ : प्रत्ययो भवति, नकारस्य च लुग् भवति । रघु लघुङ् गतौ । रघुः - राजा । लघु-तुच्छं, शीघ्र च । लिगुण चित्रीकरणे, लिगुः - ऋषिः, सेवकः, मूर्ख, भूमिविशेषश्व ||७४० ॥ पी- मृग - मित्र - देव कुमार- लोक-धर्म विश्व-सुस्न- अश्मन्अव इत्येतेभ्यः परात् यांक प्रापणे, इत्यस्मात् किद् उः प्रत्ययो भवति । पीयुः - उलूकः, आदित्यः, सुवर्णं, कालश्च । मृगयु:व्याघः, मृगश्च । मित्रयुः - ऋषिः, मित्रवत्सला । देवयुः15 धार्मिकः । कुमारयुः - राजपुत्रः । लोकयुः - वाक्यकुशलः जनः । धर्मयुः-धार्मिकः । विश्वयुः - वायुः । सुस्नयुः - यजमानः । अश्मयु:- मूर्खः । अवयुः - काव्यम् ॥ ७४१ ॥ पराङ्भ्यां शृ-खनिभ्यां डित् ॥ ७४२ || पर - आङ्पूर्वाभ्यां यथासंख्यं शृ-खनिभ्यां डिद् उ: 20 प्रत्ययो भवति । शृश् हिंसायाम्, परान् शृणाति परशु :कुठारः । खनूग् अवदारणे, आखुः - मूषिकः ॥७४२ ।। शुभेः स च वा ॥ ७४३॥ शुभ दीप्तौ इत्यस्माद् डिद उः प्रत्ययो भवति, अस्य च दन्त्यः सो वा भवति । सुः शुश्च पूजायाम्, सुपुरुषः । 25 शुनासीरः ॥ ७४३ ॥ द्यु-द्रुभ्याम् ।।७४४। आभ्यां डिद् उः प्रत्ययो भवति । धुंक् अभिगमे, द्यु:स्वर्ग क्रीडा, स्वर्गश्च । दुं गतौ, दु: - वृक्षशाखा, वृक्षश्च 1198811 30 हरि-पीत - मित शत-वि-कु- क्रद्भूयो द्रुवः ॥७४५॥ हरि-पीत- मित शत-वि-कु- कद् इत्येतेभ्यः पराद् दुः गती इत्यस्माद् डिद् उः प्रत्ययो भवति । हरिदुः- वृक्षः, ऋषि:, पर्वतश्च । पीतद्रुः देवदारुः । मितद्रुः समुद्रः, तुरङ्गः, मितङ्गमश्च । शतद्रुर्नाम नदः, नदी च । विदुः - 35 दारुप्रकारः-वृक्षश्च । कुदुः - विकलपादः । कद्रुः- नागमाता, जातिः, गृहगोधा, वर्ण ॥ ७४५ ॥ hay - भुरण्य्वध्वर्थ्यादयः ॥ ७४६ ॥ तनूयी विस्तारे, इत्यस्माद् डिद् अउ : प्रत्ययो भवति । स च सन्वत् । तितउः - परिपवनम् ॥७४८ ।। 50 कै- शी-शमि- रमिभ्यः कुः ॥७४६ ॥ एभ्यः कुः प्रत्ययो भवति । के शब्दे, काकुः - स्वर - विशेष: । शी स्वप्ने, शेकुः उद्भिदुद्विशेषः । शमूच् उपशमे, शङ्कुः - कीलकः, बाणः, शूलम्, आयुधं, चिह्न, छलकच । रमि क्रीडायाम्, रङ्कुः - मृगः ।।७४६ ।। हियः किद्रो लव वा ॥ ७५० ॥ ह्रीं लज्जायाम्, इत्यस्मात् कित् कुः प्रत्ययो भवति, रेफस्य च लकारो वा भवति । ह्रीकुः ह्लीकुश्व-त्रपु, जतुनी, लज्जावां । ह्रीकु: - वनमार्जारः ॥ ७५०।। किरः ष च ।। ७५१॥ कृत् विक्षेपे, इत्यस्मात् कित् कुः प्रत्ययो भवति, षकारवान्तादेशो भवति । किष्कुः - छायामानद्रव्यम् ।।७५१ ।। चटि कठि-पदिभ्यः आकुः ।।७५२ || 55 60 एभ्य आकुः प्रत्ययो भवति । चटण् भेदे, चटाकु :ऋषिः शकुनिश्च । कट कृच्छ्रजीवने, कठाकुः- कुटुम्बपोषकः । 65 पदि कुत्सिते शब्दे पर्दाकुः - भेकः, वृश्चिकः, अजगरश्व ।।७५२॥ fafa - कुटि कुठि कुकुषि - कृषिभ्यः कित् ॥ ७५३॥ एम्य: किद् आकु: प्रत्ययो भवति । षिवच् उतौ, सिवाकुः ऋषिः । कुटत् कौटिल्ये, कुटाकु:-विटपः । कुठि: 70 सौत्रः, कुठाकुः श्वभ्रम् । कुंङ् शब्दे, कुवाकुः - पक्षी । कुषश् निष्कर्षो, कुषाकु:- मूषिकः अग्निः, परोपतापी च । कृषीत् विलेखने, कृषाकुः - कृषीवलः ॥७५३ ॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy