SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ भक्षणे च। चारु-शोभनम् । चरन्ति अस्माद्देव-पितृ- आभ्यां किद् उः प्रत्ययो भवति, सकारस्य लुक च भूतानि इति अपादानेऽपि भीभादित्वात्, चरु:-देवतोद्देशेन भवति । स्पशिः सौत्रः तालव्यान्तः, पशु:-तिर्यङ, मन्त्र-40 पाकः, स्थाली च । चटण भेदे, चाटु-प्रियाचरणं, वध्यश्च जनः । भ्रस्जीत् पाके, भृगुः-प्रपातः, ब्रह्मणश्च, पट्रजनः, प्रियवादी, स्फुटवादी, दळग्रं, शिष्यश्च । चटुः- सुतः । कित्वात् 'ग्रह-वश्व-भ्रस्ज-प्रच्छ' इति स्वृत् 'न्यकु5 प्रियाचरणम् ।।७२६।। मेघादयः' इति गत्वम् ॥७३शा ऋ-तु-श-मृ-भ्रादिभ्यो रो लश्च ॥७२७॥ दुः-स्वप-वनिभ्यः स्थः ॥७३२॥ एभ्यो णिद् उ: प्रत्ययो भवति, रेफस्य च लकारो दुस्, सु, अप, वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्तौ, 45 भवति । ऋक् गतौ, ऋत् प्रापणे च वा, आलु:-श्लेष्मा, इत्यस्मात् किद् उः प्रत्ययो भवति । दुष्ठु-अशोभनम्, श्लेष्मातकः, कन्दविशेषश्च । त प्लवनतरणयोः, तालुः- सुष्ठु-सातिशयम्, अपष्ठु-वामम्, वनिष्ठुः-वपास निहि10 काकुदम् । शश् हिंसायाम्, शालु:-हिंस्रः, कषायश्च । मृत् तोऽवयवः, अश्वः, संभक्त:, अपानं च ॥७३२।। प्राणत्यागे, मालु:-पत्रलता, यस्या मालुधानीति प्रसिद्धिः । हनि-या-कृ भृ-प-त-त्रो द्वे च ॥७३३॥ .. टुभंगक पोषणे च, भालु:-इन्द्रः। आदिग्रहणादन्येऽपि एभ्य. किद् उः प्रत्ययो भवत्येषां द्वे रूपे भवतः। 50 ॥७२७।। हनक हिंसा गत्योः, जघ्नु:-इन्द्रः, वेगवांश्च । यांक प्रापणे, कृ-क-स्थूराद्वचः क च ॥७२८॥ ययु:-अश्वः, यायावरः, स्वर्गमार्गश्च । डुकंग करणे, चक्रु:15 आभ्यां पराद् बचो णिद् उ: प्रत्ययो भवति, ककार- कर्मठः, वैकुण्टश्च । टुडु गक् पोषणे, भंग भरणे वा, श्वान्तादेशो भवति । वचं भाषणे, ब्रूगक व्य कायां वाचि, बभ्रुः-ऋषिः, नकुलः, राजा, वर्णश्च । पश् पालनपूरणयोः, कृकमव्यक्तं ब्रूते वक्ति वा । कृकवाकु:-कुक्कुट:, कुकलास:, पुपुरु:-समुद्रः, चन्द्रः, लोकश्च । त प्लवनतरणयोः, 55 खञ्जरीटश्च । एवं स्थूरवाकुः-उच्चध्वनिः ॥७२८।। तितिरु:-पतङ्गः । बैंङ् पालने, तत्रु:-नौका ।।७३३॥ प-का-हृषि-भूषोषि- कुहि-भिदि-विदि-मृदि-व्यधि | कृ-गृ ऋत उर् च ॥७३४॥ 20 गृध्यादिभ्यः कित् ॥७२६॥ आभ्यां किद् उ: प्रत्ययो भवति, ऋकारस्य च उर् एभ्य: किद् उ: प्रत्ययो भवति । पश् पालनपूरगायोः । भवति । कत् विक्षेपे, कुरु:-राजर्षि:, कुरवः-जनपदः । पुरुः, महान् लोकः, समुद्रः, यजमानः, राजा च कश्चित् । । गश शब्दे, गुरु:-आचार्य:, लघुप्रतिपक्ष:, पूज्यश्च जन: 60 के शब्दे, कु:-पृथ्वी। हृषच-तुष्टौ, हृषू अलीके वा। ॥७३४॥ हृषु -हृष्टः, तुष्टः, अलीकः, सूर्य-अग्नि-शशिनश्च । निधू । पचेरिचातः ॥७३॥ 25 षाट् प्रागल्भ्ये, धृषु:-प्रगल्भः, संतापः, उत्साहः, पर्वतश्च । इषत् इच्छायाम्, इषु:-शरः। कुहणि विस्मापने, कुहुः हुपची पाके, इत्यस्माद् उ: प्रत्ययो भवत्यकारस्य नष्टचन्द्रामावास्या । भिपी विदारणे, भिदु:-वज्रः, |च इकारो भवति । पिचुः-निरस्थीकृत: कास: ।।७३५।। कन्र्दपश्च । विदक ज्ञाने, विदु:-हस्तिमस्तकैकदेशः । अतरूर च ॥७३६॥ 65 मृदश क्षोदे, मृदु:-अकठिन: । व्यधंच ताडने, विधु:-चन्द्रः, ऋक् गतो, इत्यस्माद् उ: प्रत्ययो भवत्यस्य च .30 वायुः, अग्निश्च । गृधूच अभिकाङ्क्षायाम्, गृधु:-कामः । कामः । ऊर् इत्यादेशो भवति । ऊरुः-शरीराङ्गम् ॥७३७ ।। आदिग्रहणात् पूरैचि आप्यायने, पूरण आप्यायने वा। पूरितमनेन यशसा सर्वमिति पूर:-राजषिः एवमन्येऽपि महत्युर् च ॥७३७॥ ॥७२६।। अर्तेमहत्यभिधेये उ प्रत्ययो भवत्स्य च उर इत्यादेशो भवति । उरु-विस्तीर्णम् ।।७३७।। 70 . रभि-प्रथिभ्यामृच रस्य ।।७३०॥ 35 आभ्यां किद् उ: प्रत्ययो भवति रेफस्य च ऋकारो भवति। उड़ च भे ॥७३८॥ रभि राभस्ये, ऋभव:-देवाः। प्रथिष् प्रख्याने, पृथुः-राजा, अर्मे नक्षत्रेऽभिधेये उ: प्रत्ययो भवति, धातोश्च उडाविस्तीर्णश्च ।।७३०॥ देशो भवति । उडु-नक्षत्रम् ।।७३८।। स्पशि-भ्रस्जेः स्लुक् च ॥७३१॥ | लिषेः क च ॥७३६॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy