________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
40
55
लक्षेर्मोऽन्तश्च ॥७१५॥
पंसेदीर्घश्च ॥७१८॥ लक्षीण दर्शनानयोः, इत्यस्माद ईः प्रत्ययो भवति । पसुण नाशने, इत्यस्माद् उः प्रत्ययो भवति, दीर्घश्चास्य लक्ष्मी:-श्रीः ॥७१५॥
| भवति । पांशुः-पाथिवं रजः ।।७१८॥ भ-म-त-त्सरि-तनि-धन्यनि-मनि-मस्जि-शो-बटि-
अशेरानोऽन्तश्च ॥७१६॥
अमोगा । 5 कटि-पटि- गडि-चञ्च्यसि-वसि-त्रपि-श-स्व-स्निहि
अशौटि व्याप्ती, इत्यस्माद उः प्रत्ययो भवत्यकाराच क्लिदि- कन्दोन्दि- विन्धन्धि- बन्ध्यणि- लोष्टि
| परो नोऽन्तो भवति । अंशुः-रश्मिः, सूर्यश्च । प्रांशुः- 45 कुन्थिभ्य उः ॥७१६॥
दीर्घः ॥७१६॥ एभ्यः उ: प्रत्ययो भवति । ट्रइभंगक पोषणे च । भग |
नमे क् च ॥७२०॥ भरणे वा । भरु:-समुद्रः, वणिः, भर्ता च । मृत् प्राणत्यागे,
णमं प्रह्वत्वे, इत्यस्माद् उ: प्रत्ययो भवत्यस्य च नाक् 10 मरु:-निर्जलो देश:, गिरिश्च । त प्लवनतरणयोः, तरु:
इत्यादेशो भवति । नाक:-व्यलीकम्, वनस्पतिः, ऋषिः, वृक्षः । त्सर छद्मगती, त्सरु:-आदर्शखङ्गादिग्रहणप्रदेश:,
वल्मीकश्च ।।७२०॥
50 वश्चकः, क्षुरिका च । तनूयी विस्तारे, तनु:-देहः, सूक्ष्मश्च । धन धान्ये सौत्रः, धनु:-अस्त्रं, दानमानं च । अनक मनि-जनिभ्यां धतौ च ॥७२१॥ प्राणने, अनुः-प्राणः, अनु पश्चादाद्यर्थेऽव्ययम् । मनिच् ज्ञाने,
आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्य धकार15 मनुयी बोधने वा, मनु:-प्रजापतिः। टुमस्जोत् शुद्धौ। तकारी भवतः । मनिच ज्ञाने, मधु-क्षौद्रम्, सीधु च । मद्गुः-जलवायसः । शीङ्क स्वप्ने, शयु:-अजगरः, स्वप्नः,
मधु:-असुरः, मासश्च चैत्र: । जनैचि प्रादुर्भावे, जतुआदित्यश्च । वट वेष्टने, व?:-माणवकः। कटे वर्षावर
लाक्षा ।।७२१।। णयोः, कटुः-रसविशेषः। पट गतौ, पट:-दक्षः । गड सेचने, गड्ड:-घाटामस्तकयोर्मध्ये मांसपिण्डः, स्फोटश्च । चञ्चू
अर्जेज च ॥७२२॥ 20 गतौ। चञ्चू:-पक्षिमुखम् । असूच क्षेपणे, असव:-प्राणाः।। अर्ज अर्जने, इत्यस्माद् उ: प्रत्ययो भवत्यस्य च ऋज्
वसं निवासे, वसु-द्रव्यं, तेजो, देवता च । वसुः कश्चिद्राजा।। इत्यादेशो भवति । ऋजु-अकुटिलम् ।।७२२।। त्रपौषि लजायाम्, त्रपु-लौहविशेष । शश् हिंसायाम्,
कृतेस्तकं च ॥७२३॥ शरु:-क्रोधः, आयुधः, हिंस्रश्च । औस्व शब्दोपतापयोः,
स्वरु:-प्रतापः, वचः-वज्रास्फालनं च । ष्णिहौच प्रीती, । कृतत् छेदने, कृतप वेष्टने, इत्यस्माद्वा उः प्रत्ययो 60 25 स्नेहुः-चन्द्रमाः, सन्निपातजो व्याधिविशेषः, पित्तं, वनस्प- भवात, अस्य च तक
भवति, अस्य च तर्क इत्यादेशो भवति । तर्क:-चुन्दः, सूत्रतिश्च । क्लिदोच् आर्द्रभावे, क्लेदु:-क्षेत्र, चन्द्रः, भगः,
वेटनशलाका च ॥७२३॥ शरीरभङ्गश्च, क्लेदयतीति क्लेदुः-चन्द्रमा इत्यन्ये । कदु नेरचेः ॥७२४॥ रोदनाह्वानयोः, कन्दुः-पाकस्थानम् -सूत्रोतं च क्रीडनम् । निपर्वादश्चतेः उः प्रत्ययो भवति । न्यः -मृगः, इदु परमैश्वर्य, इन्दु:-चन्द्रः। विदु अवयवे, विन्दुः-- | ऋषिश्च ॥७२४॥
65 30 विघुट् । अन्धण् दृष्ट्य पसंहारे, अधु:-कूपः, व्रणश्च । बन्धश् बन्धने, बन्धुः-स्वजनः, बन्धु-द्रव्यम् । अण |
किमः श्री णित् ॥७२५॥ शब्दे, अणुः-पुद्गलः, सूक्ष्मः, रालकादिश्व, धान्यविशेषः । किम्पूर्वात् शश् हिसायाम्, इत्यस्माद् णिद उः प्रत्ययो लोष्टि संघाते, लोष्ट्रः-मृपिण्डः । कुन्थश संक्लेशे ।। भवति । किशारु:-शूकः, धान्यशिखा, उष्टः, हिंस्रः, कुन्थुः-सूक्ष्मजन्तुः ॥७१६॥
इषुश्च ॥७२५॥ 35 स्यन्दि-सृजिभ्यां सिन्ध-रज्जौ च ॥७१७॥ । मि-वहि-चरि-चटिभ्यो वा ॥७२६॥ 70
- आभ्याम् उ: प्रत्ययो भवत्यनयोश्च यथासंख्यं सिन्ध- एभ्यः उः प्रत्ययो भवति, स च णिद्वा भवति । टुमिंगट रज्ज् इत्यादेशौ भवतः । स्यन्दौङ्ग स्रवणे सिन्धु:-नदः, | प्रक्षेपणे, मायु:-पित्तं, मानं, शब्दश्च । गोमायु:-शृगालः, नदी, समुद्रश्च । संजत् विसर्गे, सृजिच् विसर्गे वा मयु:-किन्नरः, उष्ट्रः, प्रक्षेपः, आकुतं च । बाहुलकादात्वा. रज्जुः-दवरकः ॥७१७।।
भावः । वहीं प्रापणे । बाहुः-भुजः, बहुः-प्रभूतम् । चर Aho! Shrutgyanam