SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 40 द-प-व-भ्यो विः ॥७०४।। | अक्षि-नेत्रम् ।।७०७॥ एभ्यो विः प्रत्ययो भवति । दश विदारणे, दवि:- गोपादेरनेरसिः ॥७०६॥ तर्दुः । पश् पालनपूरणयोः, पविः-कङ्कः, हिंस्रश्च । वृगश् गोप इत्यादिभ्यः परादनक् प्राणने, इत्यस्माद् असिः वरणे, ववि:-शकट, धात्री, काकः, श्येनश्च ।।७०४॥ प्रत्ययो भवति । गोपानसि:-सौधाग्रभाच्छदिः । चित्रा5 ज़-श-स्त-जागृ-कृ-नी-घृषिभ्यो डित् ॥७०५॥ नसिः-जलचरः । एकानसि:-उजयनी । वाराणसि: एभ्यो डिद् वि: प्रत्ययो भवति । जषच जरसि, जीवि:- काशीनगरी ।।७०८॥ वायुः, पशुः, कण्टकः, शकट:, मद्गुः, काय:, गुल्म, शङ्का, वृध-प-व-साभ्यो नसिः ।।७ ।। 45 वृद्धः वृद्धभावश्च । शुश् हिंसायाम, शीवि-हिंस्रः, कृमिः, एभ्यो नसि: प्रत्ययो भवति । वगट वरणे, वर्णसिःन्यकुश्च । स्तृगश् आच्छादने, स्तीविः-गर्विष्ठः, अध्वर्युः, तरुः । धुंग धारणे, धर्णसि:-शैल:, लोकपाल:, जलं, 10 भगः, तनुः, रुधिरं, भयम् तृणजातिः, नभः, अजश्च । ! माता च । पश पालनपूरणयोः, पर्णसि:-जलधरः, उलूखल, जागृक निद्राक्षये, जागृविः-राजा, अग्निः, प्रबुधश्च । । शाकादिश्च । वृश् वरणे, वर्णसि:-भूमिः । षोंच अन्तकर्मणि, डित्वान्न गुणः। डुकंग करणे, कृविः-रुद्रः, तन्तुवायः, तन्तुवाय- सानसिः-स्नेहः, नखः, हिरण्यम्, ऋणं, सखा सनातनश्च 50 द्रव्यम्, राजा च। यदुपज्ञं कृवय इति पुरा पचालानाचक्षते । ॥७०६॥ णींग प्रापणे, नीवि:-परिधानग्रन्थिः , मूलधनं च । धृषू 15 संघर्षे, घृष्विः -वराहः, वायुः अग्निश्च ।।७०५।। वियो हिक् ॥७१०॥ छवि-छिवि- स्फवि-स्फिवि-स्थवि-स्थिवि-दवि वीश वरणे, इत्यस्माद् किद हिः प्रत्ययो भवति । दीवि- किकि- विदि- दिवि- दीदिवि- किकीदिवि. व्रीहिः-धान्यविशेषः ।।७१०।। किकिदीवि-शिव्यटव्यादयः ॥७०६।। तृ-स्तृ-तन्द्रि-तन्त्र्यविभ्य ईः ॥७११॥ 55 एते डिद् विप्रत्ययान्ता निपात्यन्ते । ट्यते स्वभ एभ्य ई: प्रत्ययो भवति । त प्लवनतरणयोः, तरी:20 छवि:-त्वक् छाया, आवरणं च । छिदेलक च, छिवि: नौः, अग्निः, वायुः, प्लवनश्च । स्तगश आच्छादने, स्तरी:फल्गूद्रव्यम् । स्फायतेःस्फस्फिभावौ च, स्फविः-वृक्ष जाति: तृणं, धूमः, मेघः, नदी, शय्या च । तन्द्रिः सादमोहनयोः स्फिविः-वक्षः, उदश्विञ्च । तिष्ठतेः स्थ-स्थिभावौ च, स्थविः सौत्रः, तन्द्री-मोहनिद्रा। तन्त्रिण कूट्रम्बधारणे, तन्त्री:प्रसेवकः, तन्तुबायः, सीमा, अग्निः, अजङ्गमः. स्वर्गः, शुष्कस्नायुः, वादिन, वीणा, आलस्यं च । अव रक्षणादौ, 60 कुछी-कुरिमांसं फलं च; स्थिवि:-सीमा। दमेलक च, अवी:-प्रकाशः, आदित्यः, भूमिः, पशुः, राजा, स्त्रीच 25 दविः-धर्मशीलः, दाता, स्थानं, फालश्च । दीव्यतेदीर्घश्च, दीविः-द्युतिमान्, कितवः, कालः, व्याघ्रजातिश्च । किते- नणित् ॥७१२॥ द्वित्वं पूर्वस्य चत्वाभावो लूक च, किकिविः-पक्षिविशेषः ।। नडे: सौवाद ईः प्रत्ययो भवति, स च णिद भवति । दिवेद्वित्वं पूर्वस्य दीर्घश्व वा, दिदिविः-स्वर्गः । दीदिविः-जाती - नाडी-आयतशुषिरं, द्रव्यम्, अर्धमुहूर्तश्च ॥७१२॥ 65 अन्न स्वर्गश्च । किते किकीदिभावश्च, किकीदिविः-वर्णः, 30 पक्षी च। किकिपूर्वाद् दीव्यतेदीर्घश्च, किकीति कुर्वन वातात् प्रमः कित् ॥७१३॥ दीव्यतीति किकिदीवि:-चाषः । शीडो ह्रस्वश्च । शिविः वातपूर्वपदात् प्रेणोपसृष्टात् मांक माने इत्यस्मात् किद् राजा । अटेरत् चान्तः अविः-अरण्यम् । आदिग्रहणा- ई: प्रत्ययोभवति । वातप्रमी:-वात्या, अश्वः, वातमृगः, दन्येऽपि ।।७०६।। पक्षी, शमीवृक्षश्च ।।७१।। पुषि-प्लुषि-शुषि-कुष्यशिभ्यः सिक् ।।७०७॥ या-पाभ्यां द्वे च ।।७१४॥ 35 एम्यः कित् सि: प्रत्ययो भवति । पुषू प्लुषू दाहे, | आभ्यां किद् इः प्रत्ययो भवत्यनयोश्च द्वे रूपे भवतः। प्रक्षि:-अग्निः, उदपानश्च । प्लक्षि:-अग्निः, जठर, कुशू- यांक प्रापणे, ययीः-मोक्षमार्गः, दिव्यवृष्टिः, आदित्यः, लश्च । शुषंच शोषणे, शुक्षि:-वायुः, निदाघः, यवासकः, अश्वश्च । पां पाने, पपी:-रश्मि:, सूर्यः, हस्ती च तेजश्च । कुषश् निष्कर्षे, कुक्षिः-जठरम् । अशौटि व्याप्ती, ॥७१४॥ Aho! Shrutgyanam तन्दी-मोर नदी, शय्याश आच्छाद स्वविः-सीमा ममः, स्वर्गः ॥७११॥
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy