________________
५६
5
स्त्रर्तेरून्चातः ॥६८६॥
आभ्यां मिः प्रत्ययो भवति, गुणे च कृतेऽकारस्योकारो भवति । सूं गतौ सूमि:-स्थूणा । ऋक् गतो, ऊमि:तरङ्गः ।।६८६।।
कृ-भूभ्यां कित् ॥६०॥
आभ्यां किदु मिः प्रत्ययो भवति । डुकुंग करणे, कृमि:क्षुद्रजन्तुजाति: । भू सत्तायाम् भूमि: - वसुधा ॥ ६६०|| कणेर्डयिः ||६६१ ॥
कण शब्दे, इत्यस्माद् डि अयि: प्रत्ययो भवति । 10 कयिः - पक्षिविशेषः ||६६१ ॥
स्वोपज्ञोणादिगण सूत्र विवरणम् ॥
25
रः प्रत्ययो भवति । तकु कृच्छ्रजीवने । तक्रि:युवा । वकुङ् कौटिल्ये, वक्रिः-शल्यं, परशुका, 15 रथः, अहः, कुटिला । अकुङ् लक्षणे, अक्रिः- चिह्नम्, वंशकठिनिकश्च । मकुङ् मण्डने, मक्रिः - मण्डनम् शठः, प्रवश्च । अहुङ् गती अंह्निः पादः, अङ्घेरप्येके । अघु गत्याक्षेपे, अङ्घ्रिः । श शातने, राद्रि:- वज्रः, भस्म, हस्ती, गिरिः, ऋषिः, शोभना । अदं प्सांक् भक्षणे, 20 अद्रि:- पर्वतः । लृ विशरणादी, सद्रि:- हस्ती, गिरिः, मेषश्च । अशौटि व्याप्तौ अश्रि-कोटि । डुवपीं बीज - सन्ताने, वप्रि:- केदारः । वशक् कान्तौ वश्रिः समूहः
।।६६२।।
30
तङ्क - aa - मङ्क्यंहि-शद्यदि- सद्यशौवपि वशिभ्यो रिः ॥ ६६२॥
भू-सू - कुशि - विशि- शुभिभ्यः कित् ॥६६३ ॥
एम्य: कि रिः प्रत्ययो भवति । भू सत्तायाम् भूरिप्रभूतं काञ्चनं च । षूत् प्रेरणे, सूरि :- आचार्यः, पण्डितश्च । कुशच्-श्लेषणे, कुत्रि: - ऋषिः । विशंत् प्रवेशने, विश्रि:मृत्युः, ऋषिश्च । शुभि दीप्तौ शुभिः - यतिः, विप्रः, दर्शनीयं शुभं, सत्यं च ।।६६३ ॥
जुषो रच वः ॥ ६६४ ॥
जुष्च् जरसि, इत्यस्मात् किद् रिः प्रत्ययो भवति, ईरि सति रेफस्य वकारश्च भवति । जीव्रि: - शरीरम् |
।। ६६४॥
अर्गोऽन्तः, ऋग्रि:- लोकनाथः । शके: शक्रि:-बलवानित्यादयोऽपि भवन्ति ॥६६५॥
रा-शदि- शकि- कद्यदिभ्यस्त्रिः ॥ ६९६ ॥
40
एभ्यः त्रिः प्रत्ययो भवति । रोक दाने, रात्रिः - निशा । शदलूं शातने, शत्रिः - कुञ्जरः क्रीश्वश्च । शक्लृट् शक्ती, शक्त्रिः क्रौञ्चः, ऋषिश्च । कद वैक्लव्ये सौत्रः, कत्रिःऋषिः । अदं प्सांक् भक्षणे, अत्रिः ऋषिः ||६६६॥ पतेरत्रिः ||६६७॥
पत्लृ गतौ, इत्यस्माद् अत्रिः प्रत्ययो भवति । पतत्रिःपक्षी ||६६७॥
नदि वल्लतकृतेररिः ॥६८॥
एभ्योऽरि: प्रत्ययो भवति । णद अव्यक्ते शब्दे, नदरि:पटहः । वल्लि संवरणे, वल्लरि:- लता, वीणा, सस्यमञ्जरी 50 च । ऋक् गतौ, अररिः- कपाटम् । कृतैत् छेदने, कर्तरि:केशादिकर्तनयन्त्रम् || ६६८ ॥
मस्यसि घसि- जयङ्गि सहिभ्य उरिः ।।६६६|| एभ्य उरि: प्रत्ययो भवति । मसैच् परिणामे, मसुरि:मरीचि: । असूच् क्षेपणे, असुरिः - संग्रामः । घस्लूं अदने, 55 घसुरिः- अग्निः । जसूच् मोक्षणे, जसुरिः - समाप्तिः, अशनिः, अरणिः क्रोधश्च । अगु गतौ अङ्गुरिः-करशाखा, लत्वे अङ्गुलिः । षहि मर्षणे, सहुरि :- पृथ्वी, अक्रोधनः, अनड्वान्, संग्रामः, अन्धकारः, सूर्यश्च ॥ ६६६॥
मुहे: कित् ॥७००॥
मुहाच् वैचित्ये, इत्यस्मात् कि उरिः प्रत्ययो भवति । मुहुरि:- सूर्य:, अनड्वांश्व ॥ ७००
धू-मूभ्यां लिक्-लिणौ ॥७०१ ॥
45
पाठ्यञ्जिभ्यामलिः ॥७०२ ॥
आभ्याम् अलि: प्रत्ययो भवति । पट गतौ ण्यन्त:, पाटलि : - वृक्षविशेषः । अञ्जीप् व्यक्त्यादी, अञ्जलि:-पाणिपुट:, प्रणामहस्तयुग्मं च ॥७०२ ॥
मा-शालिभ्यामो कुलि-मली ॥७०३ ॥
आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ भवतः । श् कम्पने, धूलि :- पांसुः । मूङ् बन्धने, मौलि:- मुकुट : 65
1190211
कुद्रि - कुद्रयादयः ॥ ६६५॥
35
कुन्द्रादयः शब्दाः किदु रिः प्रत्ययान्ता निपात्यन्ते । कुपे: - कौश्च दश्चान्तः । कुद्रिः ऋषिः । कुद्रिः - पर्वतः ऋषिः, समुद्रश्च । आदिग्रहणात् श्रोतेर्दोऽन्तः, क्षुद्रिः- समुद्रः ।
|
Aho! Shrutgyanam
आभ्यां यथासंख्यम् ओकुलि-मलि इत्येतौ प्रत्ययो भवतः । मां माने, मोकुलिः - काकः । शल गतौ ण्यन्तः, शाल्मलिः - वृक्षविशेषः ॥७०३॥
60
70