________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
निपूर्वात् षजं सङ्गे, इत्यस्माद् धिद् अथि: प्रत्ययो भवति । निषङ्गथि: - रुद्रः धनुर्धरश्व । घित्करणं गत्वार्थम् ।। ६७१ ।।
उदणिद्वा ॥६७२॥
5
उत्पूर्वाद् ऋक् गतौ, इत्यस्माद् अथिः प्रत्ययो भवति, स च णिद्वा भवति । उदारथिः - विष्णु, उदरथिः - विप्रः, काष्ठं, समुद्र:, अनड्वांश्च ।। ६७२ ।।
अतेरिथिः ।।६७३॥
15
अत सातत्यगमने, इत्यस्माद् इथिः प्रत्ययो भवति । 10 अतिथि: - पात्रतम:, भिक्षावृत्तिः ॥ ६७३ ||
तडित् ॥ ६७४ ॥
तनूयी विस्तारे, इत्यस्माद् डिद् इथिः प्रत्ययो भवति । तिथि: - प्रतिपदादिः ।। ६७४ ।।
विदो रधिक् ||६७६ ॥
विदक् ज्ञाने इत्यस्मात् किद् रधिः प्रत्ययो भवति । विद्रधि:- व्याधिविशेषः || ६७६ ||
20 वी -यु- सु- बह्यगिभ्यो निः ॥ ६७७ ॥
एभ्यो निः प्रत्ययो भवति । वीं प्रजननादौ वेनिःव्याधिः, नदी च । युक् मिश्रणे, योनिः प्रजननमङ्गम्, उत्पत्तिस्थानं च । बुंगुट् अभिषवे, सोनिः सवनम् वहीं प्रापणे । वह्निः पावकः, बलीवर्दश्व । अग कुटिलायां 25 गतौ, अग्निः पावकः ।। ६७७ ।।
धूशाशीङो ह्रस्व || ६७८ ॥
एम्यो निः प्रत्ययो भवति, ह्रस्वश्चैषां भवति । धूग्श् कम्पने, धुनि:- नदी । शोंच् तक्षणे, शनिः - सौरिः । शी स्वप्ने शिनि: - यादवः, वर्णश्च ।। ६७८ ||
30
लू-धू - प्रच्छिभ्यः कित् ॥६७६॥
एभ्यः किद् निः प्रत्ययो भवति । लुग्श् छेदने, लूनि: - लवनः । वग्श् कम्पने, धूनिः- वायुः । प्रच्छंत् ज्ञीप्सायाम्, पृभि: - वर्णः, अल्पतनुः, किरणः, स्वर्गश्व 1140811
35 सदि वृत्यमि-धम्यश्यटि-कट्यवेरनिः ॥ ६८० ॥
५५
धमनिः - मन्या, रस
योनिः प्रत्ययो भवति । षद्लूं विशरणादी, सदनि:जलम् । वृतुङ् वर्तने, वर्तनि:-पन्थाः, देशनाम च । अम गती, अमनिः अग्निः । धमः सौत्रः, वहा च शिरा । अशौटि व्याप्तौ अशनिः - इन्द्रायुधम् । अट गतो । अटनिः- चापकोटिः । कटे वर्षावरणयो:, कटनिः- 40 शैलमेखला । अव रक्षणादौ, अवनिः - भूः ।। ६८० ।।
रखेः कित् ॥ ६८१ ॥
रञ्ज रागे, इत्यस्मात् कि अनिः प्रत्ययो भवति । रजनि: - रात्रिः ।।६८१||
उबेरधिः ॥६७५||
उषू दाहे, इत्यस्माद् अधिः प्रत्ययो भवति । औषधिः- मेदिनी ।। ६८३ ॥ उद्भिद्विशेषः ।। ६७५।।
शकेरुनिः ||६८४ ॥
शक्लूं शक्ती, इत्यमाद् उनिः प्रत्ययो भवति । शकुनि:पक्षी ।। ६८४ ।।
अरत्निः ||६८२||
ऋक् गतौ इत्यस्माद् अत्निः प्रत्ययो भवति । अरत्नि:बाहुमध्यम्, शमः, उत्कनिष्ठश्च हस्तः ||६८२ ॥
एधेरिनिः ॥ ६८३ ॥
एधि वृद्ध इत्यस्माद् इनिः प्रत्ययो भवति । एधिनि:
45
50
अदेमंनिः ॥ ६८५||
अदं प्सां भक्षणे, इत्यस्माद् मनिः प्रत्ययो भवति । 55 अद्मनिः पशूनां भक्षणद्रोणी, अग्निः, जय:, हस्ती, अश्व:, तालु च ॥ ६८५।।
दमेर्दुभिर्दुम् च ॥ ६८६ ॥
दमूच् उपशमे, इत्यस्माद् दुभिः प्रत्ययो भवत्यस्य च दुमित्यादेशो भवति । दुन्दुभि: - देवतूर्यम् || ६८६ ॥
60
नी-सा-वृ-यु-श् वलि दलिभ्यो मिः ।।६८७।। एम्यो मि: प्रत्ययो भवति । णीं प्रापणे, नेमि:-चक्रधारा । पोंच् अन्तकर्मणि, सामि अर्धवाचि अव्ययम् । वृग्ट् वरणे, वमिः - वल्मीक कृमिः । युक् मिश्रणे, योमि :- शकुनिः । शृश् हिंसायाम्, शमि:- मृगः । वलि संवरणे, वल्मि:- इन्द्र:, 65 समुद्रश्च । दल विशरणे, दल्मिः - आयुधम् इन्द्रः, समुद्र:, शक्रः, विषं च ||६६७॥
अशो रश्वादिः ॥ ६८६ ॥
अशौटि व्याप्ती, इत्यस्माद् मिः प्रत्ययो भवति, रेफश्च धातोरादिर्भवति । रश्मिः - प्रग्रहः, मयूखश्व ॥ ६८८ || Aho! Shrutgyanam
70