________________
६८
15
त्रश्चि ।। ६७१ ।।
म्लेच्छेरीडेश्व किपि प्रत्यये वा ह्रस्वो भवति । अत
5
सुं गतौ इत्यस्मात् चिक् भवति । स्रुक् जुहूप्रभृति | एवं वचनात् क्विप् च । म्लेच्छ अव्यक्ते शब्दे, म्लेट, 40 अग्निहोत्र भाण्डम् । स्रुचौ । स्रुचः । इकार उच्चारणार्थः । म्लिट्-उभयं म्लेच्छजातिः । इट् ईट् - स्वामी, मेदिनी च ककारः कित्कार्यार्थः ॥ ८७१ ।।
तनेच् ॥ ८७२ ||
तयूनो विस्तारे इत्यस्माद् डिद् वच् प्रत्ययो भवति । 10 स्वकु - शरीरादिवेष्टनम् ||८७२ ||
20
द्रवतेरा च द्राक् - शीघ्रम् । एवं सरतेः स्राक् स एवार्थः । इयर्तेरर्वादेशश्च । अर्वाक् - अचिरन्तनम् । आदिग्रहणा दन्येऽपि ॥ ७० ॥
25
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
30
35
पारेरज् ||८७३||
पारण् कर्मसमाप्तौ इत्यस्मादज्प्रत्ययो भवति । पारक् शाकविशेषः, प्राकारः, सुवर्ण रत्नं च । पारजौ ।
पारज: ।। ८७३।।
ऋषि-प्रथि - भिषिभ्यः कित् ॥ ६७४ ||
एभ्यः किद् अप्रत्ययो भवति । ऋधीच् वृद्धो, ऋधक् - समीपवाचि अव्ययम् । प्रथिष् प्रख्याने - निर्देशा देव वृत् । पृथग् नानार्थेऽव्ययम् । भिषः सौत्रः, भिषक् - वैद्यः, भिषजो, भिषजः || ८७४ ||
भृ-पणिभ्यामिज् भुरवणौ च ॥ ८७५ ॥ भृ-पणिभ्यामित्ययो यथासंख्यं भुर वण इत्यादेशौ भवतः । भृग् भरणे, भुरिक् - बाहु:, शब्द:, भूमिः, वायु, एकाक्षराधिकपादं च ऋक् छन्दः । पणि व्यवहार स्तुत्यो, वणिक् - वैदेहिकः ||८७५।।
वशेः कित् ॥ ८७६॥
वशक् कान्ती, इत्यस्मात् किद् इज् प्रत्ययो भवति । उशिक्- कान्तः, उशीरम् अग्निः, गौतमश्च ऋषिः ॥५७६॥
लङ्ङ्घेरट् नलुक् च ।।८७७
लघुक् गतौ इत्यस्माद् अप्रत्ययो भवति नलोपश्वास्य भवति । लघट्-वायुः, लघु च शकटम् ।।८७७।। सतेंरड् ॥ ८७८ ॥
ईडिक् स्तुती, इत्यस्माद् अविप्रत्ययो भवति, ह्रस्वश्चास्य भवति । इडविट् विश्रवाः ||८७६ ॥
विपि म्लेच्छश्व वा ॥ ८८०॥
सूं गतौ इत्यस्मादप्रत्ययो भवति । सरडु - वृक्षविशेष: मेघः, उष्ट्रजाति ||६७६ ||
ईडेरविड़ ह्रस्वश्च ॥ ८७॥
1155 011
तृपः
॥८८॥
तृपौच् प्रीती इत्यस्मात् किद् अत्प्रत्ययो भवति । तृपत्- चन्द्र:, समुद्र:, तृणभूमिव ॥ ६८४॥ संश्चद् वे हत्-साक्षादादयः ॥ ६८१ ॥
45
एते कत्प्रत्ययान्ता निपात्यन्ते । संपूर्वाचिनोतडित् समो मकारस्यानुस्वार पूर्व: शकारश्च । संश्चत् अध्वर्युः, कुहकश्च । अनुस्वारं नेच्छन्त्येके, संवत्- कुहकः । विपूर्वाद्धन्तेद्वेिश्व गुणः, विहन्ति - गर्भमिति वेहत्-गर्भघातिनी अप्रजाः स्त्री, 50 अनड्वां । संपूर्वादीक्षतेः साक्षाभावश्च साक्षात् - समक्षमित्यर्थः । आदिग्रहणाद् रेहत् वियत्, पुरीतदादयोऽपि ॥ ६६२ ॥
पट-च्छपदादयोऽनुकरणाः ||८८३॥
पटदित्यादयोऽनुकरणशब्दाः कतुप्रत्ययान्ता निपात्यन्ते । पट गती, पटत् छुपत् संस्पर्शे उकारस्याकारश्च । छपत् । 55 पत्लृ गतौ पतत्। शृश् हिंसायाम् शरत् । शल गतौ, शलत् । खट काङ्क्षे. खटत् । दहेः प च दपत् । डिपे डिपत् । खनते रश्व, खरत् । खादतेः खादत् । सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्याऽनुकरणशब्दा: । अनुकरणमपि साध्वेव कर्तव्यम्, न यत्किञ्चित् यथाऽनक्षरमिति 60 शिष्टाः स्मरन्ति ॥८३॥
दुहि वृहि महि - पृषिभ्यः कतृः ॥ ८८४ ।।
एभ्यः किद् अतृः प्रत्ययो भवति । दुहौच् जिघांसायाम् दुहन्- ग्रीष्मः, वृह वृद्धो वृहन् प्रवृद्धः, वृहती छन्द: । मह पूजायाम्, महान् - पूजितः, विस्तीर्णश्च । महा- 65 न्तौ महान्तः महती | पृषू सेचने, पृषत्-तन्त्र, जलबिन्दु:, चित्रवर्णजातिः, दध्युपसिक्तमाज्यं च । पृषती - मृगी । स्थूलपृषतिमालभेत । ऋकारो ङङ्घर्थः ।। ८८४॥
गमेडद् द्वे च ||८८५||
गम्लृ गतौ इत्यस्मात् कतृप्रत्ययो डिद भवति, द्वे 70 चास्य रूपे भवतः । जगत्-स्थावरजङ्गमो लोकः, जगती पृथ्वी ॥८८॥
Aho! Shrutgyanam