Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 79
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ चमेरूरुः ॥१६॥ भवति । उलक्षुः-तृणजातिः ।।८२८॥ चमू अदने, इत्यस्माद् ऊरुः प्रत्ययो भवति । चमूरु:- कृषि- चमि-तनि-धन्यन्दि-सजि-खजि-जि- . चित्रकः ॥८१६॥ लस्जीष्यिभ्य ऊः ॥२६॥ शीङो लुः ॥२०॥ एभ्य ऊः प्रत्ययो भवति । कृषीत् विलेखने, कर्ष:6 शीक स्वप्ने, इत्यस्माद् लुः प्रत्ययो भवति । शेलु: कुल्या, अङ्गारः, परिखा, गर्तश्च । चमू अदने, चमू:- 40 श्लेष्मातकः ।।८२०॥ सेना। तनूयी विस्तारे, तनूः-शरीरम् । धन शब्दे, धन धान्ये सौत्रो वा, धनु:-धान्यराशिः, ज्या, वरारोहा च पीङ: कित् ॥२१॥ स्त्री। अदु बन्धने, अन्दू:-पादकटकः । सर्ज अर्जने, सर्जू: पीच पाने, इत्यस्मात् कित् लुः प्रत्ययो भवति । अर्घः, क्षार:-वनस्पतिः, वणिक् च । खर्ज मार्जने च. पीलु:-हस्ती, वृक्षश्च ॥८२१।। खर्जू:-कण्डुः, विद्युच्च । भूजङ् भर्जने, भ्रस्जीत् पाके वा, 45 10 लस्जीष्यि-शलेरालुः ॥२२॥ भर्जु:-यवविकारः। ओलस्जति बीडे, लज्जूः-लजालुः । | ईर्ण्य ईर्ष्यार्थः, ईर्ग्य:-ईर्ष्यालुः ।।८२६।। एभ्य आलुः प्रत्ययो भवति । ओलस्जति ब्रीडे, लज्जालुः-लजनशीलः । ईj ईर्ष्यार्थः, ईर्ष्यालु:-ईर्ष्या- फलेः फेल च ॥८३०॥ शीलः । शल गतौ, शलालु:-वृक्षावयवः ।।२२।। फल निष्पत्ती, इत्यस्माद्रः प्रत्ययो भवत्यस्य च फेल आपोऽप् च ॥८२३॥ इत्यादेशो भवति । फेलू:-होमविशेषः ।।८३०॥ 15 आप्लूट् व्याप्ती, इत्यस्मादालुः प्रत्ययो भवत्यस्य च कषेण्ड-च्छौ च षः ॥३१॥ अप इत्यादेशो भवति । अपालु:-वायुः ॥८२३॥ कष हिंसायाम्, इत्यस्माद् ऊ: प्रत्ययो भवति । षकारस्य गूहलु-गुग्गुलु-कमण्डलकः ॥२४॥ च ण्ड-च्छश्चादेशो भवति । कण्डूः, कच्छूश्च–पामा ।।८३१।। एते आलुप्रत्ययान्ता निपात्यन्ते । गृहते ह्रस्वश्च प्रत्य- 'वहेधं च ॥८३२॥ यादेः, गृहलु:-ऋषिः । गुंङ् शब्दे, अस्यादेर्गुग्गुः लोपश्च वहीं प्रापणे, इत्यस्माद् ऊः प्रत्ययो घश्चान्तादेशो 55 20 प्रत्ययादेः, गुग्गुलु:-वृक्षविशेषः, अश्वश्च । कम्पूर्वाद निते- भवति । वधूः-पतिमुपसंपन्ना कन्या, जाया च ।।८३२॥ ?ऽन्तः ह्रस्वश्च प्रत्ययादेः, कमण्डलु:-अमत्रम् ॥२४॥ मृजेगुणश्च ।।८३३॥ प्रः शुः ॥२५॥ मृजौक शुद्धौ, इत्यस्माद् ऊ: प्रत्ययो भवति, गुणश्चास्य पश पालनपूरणयोः, इत्यस्मात् शुः प्रत्ययो भवति । भवति। मर्ज ।। भवति । मधु-शुद्धिः, रजक:, नद्यास्तीरं, शिला च । पशुः-वक़िसंज्ञं वक्रास्थि ।।८२५।। गुणे सिद्धे गुणवचनमकारस्य वृद्धि बाधनार्थम् ॥८३३॥ 60 25 मस्जीष्यशिभ्यः सुक् ।।८२६।। अजेोऽन्तश्च ।।८३४॥ एभ्यः कित् सः प्रत्ययो भवति । ट्रमस्जोत् शुद्धौ, अज क्षेपणे, इत्यस्माद् ऊ: प्रत्ययो भवति, जकारमस्जेः स इति नोऽन्तः, मङ्क्षः-मुनिः । इषश् आभीक्ष्ण्ये, | श्चान्तो भवति । अज्जू:-जननी ॥८३४।। इक्ष:-गुडादिप्रकृतिः । अशौटि व्याप्तौ, अक्ष:-समुद्रः, ___ कसि-पद्यादिभ्यो णित् ॥८३५॥ वप्रश्च ।।८२६॥ एभ्यो णिद् ऊः प्रत्ययो भवति । कस गती, कासू:- 65 30 त-पलि-मलेरक्षुः ॥२७॥ शक्ति मायुधम्, वाग्विकलः, बुद्धि:, व्याधिः, विकला एभ्योऽक्षः प्रत्ययो भवति । त प्लवनतरणोः, तरक्षुः- च वाक-प्राणी च । पटिव गती. पाद:-पादका। ऋक श्वापदविशेषः । पल गती, मलि धारण, पलक्षुः, मलक्षुश्व- गतौ, आरू:-वृक्षविशेष:, कच्छ्रः, गतिः, पिङ्गलश्च । वृक्षः ॥२७॥ आदिग्रहणात् कचते:-काचूः । शलते:-शालूः इत्यादयोऽपि उलेः कित् ॥५२८ ।।८३५॥ 35 उल दाहे, इत्यस्मात् सौत्रात् किद् अक्षुः प्रत्ययो | अणे?ऽन्तश्च ॥३६॥ Aho! Shrutgyanam 70

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132