Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
૬૪
5
10
15
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
भुजेः कित् ॥८०२ ॥
भवति । भुज्यु :- अग्निः, ऋषिश्व ॥ ८०२ ॥
भुजं पालनाभ्यवहारयोः इत्यस्मात् किद् युः प्रत्ययो आदित्यः, गरुडः, भोगः,
सर्तेरथ्वन्यू ॥८०३॥
सूं गतौ इत्यस्माद् अयु, अन्य इति प्रत्ययौ भवतः । सरयु :- नदी, वायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । लिष्ट निर्देशात् तदपि संगृहीतमेव । सरण्युः - मेघः, अश्विनोर्माता, समेधो वायुश्च ॥ ८०३ ॥
भू-क्षिपि चरेरन्युक् ॥ ८०४॥
एभ्यः किदन्युः प्रत्ययो भवति । भू सत्तायाम्, भुवन्युःईश्वरः, अग्निश्च । क्षिपत् प्रेरणे, क्षिपण्युः - वायुः, वसन्तः, विद्युत् अर्थः, कालश्च । चर भक्षणे, चरण्युः - वायुः
1150811
30
मुस्त्युक् ||८०५ ॥
मृत् प्राणत्यागे इत्यस्मात् कित् त्युः प्रत्ययो भवति । मारयतीति मृत्युः कालः, मरणं च ॥ ८०५||
चिनी-पी-म्यशिभ्यो रुः ||८०६ ॥
I
|
एभ्यो रुः प्रत्ययो भवति । चिग्ट् चयने, चेरुः - मुनिः । 20 नींग प्रापणे, नेरु:- जनपदः । पीच पाने, पेरु :- सूर्य:,
गिरि:- कलविङ्कच | मीच हिंसायाम्, मेरुः - देवाद्रिः । अशौटि व्याप्ती, अश्रु - नेत्रजलम् ||८०६ ||
रु-पूभ्यां कित् ॥ ८०७॥
आभ्यां किद्रुः प्रत्ययो भवति । रुक् शब्दे । रुरुः25 मृगजाति: । पूग्श् पवने, पुरुः- राजा || ८०७ लुक् च ॥८०८ ॥
खनो
खनग् अवदारणे, इत्यस्माद् रुः प्रत्ययो भवति, अन्त्यस्य च लुग्भवति । खरुः- दर्पः क्रूरः, मूर्ख, दृप्तः, गीतविशेषश्व ||५०८ ॥
जनि- हनि-शद्यर्तेस्त च ॥८०॥
एम्यो रुः प्रत्ययो भवति, तकारश्रान्तादेशो भवति । जनैचि प्रादुर्भावे, जत्रु: - शरीरावयवः, मेघः, धर्मावसानं च । अनं हिंसागत्योः हत्रुः - हिंस्रः । शॣ शातने, शत्रु:रिपुः । बाहुलकात्तादेशविकल्पे शत्रुः - पुरुषः । ऋक् गतौ, 35 अत्रु: - क्षुद्रजन्तुः ॥८०॥
इमनः शीङो डित् ॥ ८१०॥
श्मन्पर्वात् शीङ्क् स्वप्ने, इत्यस्माद् डिद्रुः प्रत्ययो भवति । श्मश्रु - मुखलोमानि ॥ ८१० ॥
शिग्रु- गेरु नमेर्वादयः ॥ ८११॥
शिब्रादयः शब्दा रुप्रत्ययान्ता निपात्यन्ते । शिगुट् 40 निशाने, कित् गोन्ता । शिग्रुः-शोभाञ्जनकः, हरितकविशेषश्च । गिरतेरेच्च, गेरु: - धातुः । नमेर्नन्पूर्वस्य मयतेव एच्चान्तः, नमेरु:-देववृक्षः । आदिग्रहणादन्येऽपि ॥ ११ ॥ कटि- कुट्यर्तेररुः ॥ ८१२॥
एम्योse: प्रत्ययो भवति । कटे वर्षावरणयोः, कटरु:- 45 शकटम् । कुटत् कौटिल्ये, कुटरु:-पक्षिविशेषः, मर्कटः, वृक्षः, वर्धकिश्च । कुटादित्वान्न गुणः । ऋक् गतौ, अररुःअसुर:, आयुधं मण्डलं च ||८१२ ।।
कर्केरुः ||८१३॥
कर्को: सौत्रादारुः प्रत्ययो भवति । कर्कारु :- क्षुद्र - 50 चिभिटी ||१३||
उर्वेरादेरूदेतौ च ॥ ८१४ ॥
उ हिंसायाम् इत्यस्मादारुः प्रत्ययो भवति, आदेश्व उकार - एकार आदेशौ भवतः । ऊर्वत्यातिमिति ऊर्वारु:कटुचिभिटी । एर्वारु: - चारुचिभिटी ||८१४ || कृषि - क्षुधि-पी-कुणिभ्यः कित् ॥ ८१५॥
एम्य: किदारुः प्रत्ययो भवति । कृपौङ् सामर्थ्ये, कृपारु:दयाशीलः । क्षुधंच् बुभुक्षायाम्, क्षुधा: - क्षुधमसहमानः, लत्वे कृपालुः, क्षुधालुः । पीच पाने । पियारु:वृक्ष: । कृणत् शब्दोपकरणयोः, कुणारुः- वनस्पतिः 60
।।८१५।।
श्यः शीत च ॥ ८१६॥
श्यैङ्गतौ, इत्यस्माद् आरुः प्रत्ययो भवति । अस्य च शीत इत्यादेशो भवति । शीतारु:- शीतासहः, लत्वे शीतालुः
८१६॥
55
तुम्बेरुरुः ||८१७॥
तु अर्दने, इत्यस्मादुरु: प्रत्ययो भवति । तुम्बुरुःगन्धर्वः, गन्धद्रव्यं च ।। ८१७।।
कन्देः कुन्द च ॥ ८१८ ॥
65
कदु रोदनाह्वानयो:, इत्यस्माद् उरुः प्रत्ययो भवत्यस्य 70 च कुन्द इत्यादेशो भवति । कुन्दुरु: - सल्लकी निर्यास:
॥२१८॥
Aho! Shrutgyanam

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132