Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
६२
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
55
औषधम् । गम्लूं गतौ, गमेणुः-गन्ता। आदिग्रहणात् | याजकः, यज्ञयोनिश्च ।।७७६॥ शमूच् उपशमे, शमेणु:-उपशमनम् । यजी देवपूजादौ,
अफेयर्तेः कित् ॥७७७॥
40 यजेणुः-यज्ञादिः । डुपचीप् पाके, पचेणुः-पाकस्थानम् ।
आभ्यां कित् तुन्प्रत्ययो भवति । अञ्जौप व्यक्त्यादिषु । पदेणुः, वहेणुरित्यादि ॥७७२।।
अक्तु:-इन्द्रः, विष्णुः, रात्रिश्च । ऋक गतो, ऋतु:-हेम6 कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसि
न्तादिः, स्त्रीरजः, तत्कालश्च ।।७७७।। सच्यवि-भा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-शि
चायः के च॥७७८॥ पूभ्यस्तुन् ॥७७३॥
चायग पूजा-निशामनयोः, इत्यस्मात् तुन्प्रत्ययो भवत्य- 45 एभ्यः तुन्प्रत्ययो भवति । डुकंग करणे, कर्तुः-कर्मकरः। किंग्ट् बन्धने, सेतुः-नदीसंक्रमः । कमूङ कान्ती,
| स्य च के इत्यादेशो भवति । केतु:-ध्वजः, ग्रहश्च ॥७७८॥ 10 कन्तु:-कदर्पः, कामी, मनः, कुसूलश्च । अम गती, अन्तु:
1
वहि-महि-गुह्येधिभ्योऽतुः ॥७७६॥ रक्षिता, लक्षणं च । गम्लू गतौ, गन्तुः-पथिकः, आगन्तु: । एभ्योऽतुः प्रत्ययो भवति । वहीं प्रापणे, वहतु:-विवाहः, अवास्तव्यो जनः । तनूयी विस्तारे, तन्तु:-सूत्रम् । मनिच् । अनड्वान्, अग्निः, कालश्च । मह पूजायाम्, महतु:-अग्निः । ज्ञाने, मन्तु:-वैमनस्यम्, प्रियंवदः, मानश्च । जनैचि प्रादु- गृहौग संवरणे, गृहतु:-भूमिः । एधि वृद्धौ, एधतुः-लक्ष्मी:, 50
र्भावे, जन्तु:-प्राणी । असक् भ्रवि, अस्तु:-अस्तिभावः । 15 बाहुलकाद् भूभावाभावः । मसैच् परिणामे, मस्तु:-दधि
कृ-लाभ्यां कित् ॥७८०॥ मूलवारि । षचि सेचने, सक्त:-यवविकारः । अव रक्षणादौ, ओतु:-बिडालः । भांक दीप्तो, भातुः-दीप्तिमान्,
आभ्यां किद् अतुः प्रत्ययो भवति । डुकंग करणे, क्रतु:शरीरावयवः, अग्निः, विद्वांश्च । ड्रधांग्क् धारणे च,
| यज्ञः । लाक् आदाने, लतु:-पाशः ॥७८०॥ धातु:-लोहादिः, रसादिः, शब्दप्रकृतिश्च । में शब्दे, तनेर्यतुः ॥७८१॥ 20 गातु:-गायनः, उद्गाता च । ग्लै हर्षक्षये, ग्लातुः-सरुजः । तनूयी विस्तारे, इत्यस्माद् यतुः प्रत्ययो भवति । तन्यतु:
म्ले गात्रविनामे, म्लातु:-दीनः । हनंक हिंसागत्योः, हन्तुः- विस्तार:, वायुः, पर्वतः, सूर्यश्च ॥७८१॥ आयुधं, हिमश्च । ओहांक त्यागे, हातु:-मृत्युः, मार्गश्च ।
जीवेरातुः ॥७॥ यांक प्रापणे, यातुः-पाप्मा जनः, राक्षसश्च । हिंट गतिवृद्ध्योः , हेतु:-कारणम् । कुशं आह्वान-रोदनयोः, क्रोष्टा
जीव प्राणधारणे, इत्यस्मादातुः प्रत्ययो भवति । 25 शृगालः । पूग्श् पवने, पोतु:-पविता, नित्करणं कुशस्तु
जीवातु:-जीवनम्, औषधम्, अन्नम्, उदक, द्रव्यं च 60 नस्तृच् पुंसि इत्यत्र विशेषणार्थम् ॥७७३।।
॥७८२॥ वसेणिद्वा ॥७७४॥
यमेर्दक ॥७८३॥ वसं निवासे, इत्यस्मात् तून प्रत्ययो भवति, स च |
यम उपरमे, इत्यस्मात् किद् दुः प्रत्ययो भवति । यदुःणिद्वा भवति । वास्तु-गृहं, गृहभूमिश्च । वस्तु-सत्,
| क्षत्रियः ।।७८३॥ 30 निवेशभूमिश्च ॥७७४।।
शोङो धुक् ॥७८४॥
___65 पःपोप्यौ च वा ॥७७५॥
शीङ् स्वप्ने, इत्यस्मात् किद् धुः प्रत्ययो भवति । पां पाने, इत्यस्मात् तुन्प्रत्ययो भवति । अस्य च पी शीधु-मद्यविशेषः ॥७८४॥ पि इत्यादेशौ वा भवतः । पीतु:-आदित्यः, चन्द्रः, हस्ती,
(च ॥७८५॥ कालः, चक्षुः, बालघृतपानभाजनं च । पितु:-प्रजापतिः, धूग्श् कम्पने, इत्यस्माद् धुक् प्रत्ययो भवत्यस्य च धुन् । 35 आहारश्च । पातु:-रक्षिता, ब्रह्मा च ॥७७५॥
इत्यादेशो भवति । धुन्धु:-दानवः ।।७८५।। आपोऽप् च ॥७७६॥
दा-भाभ्यां नुः ॥७८६॥ आप्लँट् व्याप्तौ, इत्यस्मात् तुन्प्रत्ययो भवत्यस्य च आभ्यां नुः प्रत्ययो भवति । डुदांक दाने, दानु:-गन्ता, अप् इत्यादेशो भवति । अप्तु:-देवताविशेषः, काल:, । यजमानः, वायुः, आदित्यः, दक्षिणार्थं च धनम् । भक्
70
Aho! Shrutgyanam

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132