Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
उपसर्गाच्चेडित् ॥७५४॥
शल गती, इत्यस्माद् आद्रः प्रत्ययो भवति । शलाद्र:उपसर्गपूर्वात् चिंगट चयने, इत्यस्माद् डिद् आकूः | कोमलं फलम् ॥७६३॥ प्रत्ययो भवति । उपचाकु:-संचाकुश्च-ऋषिः । निचाकु:- अङ्ग्यवेरिष्ठुः ॥७६४।। निपुणः, ऋषिश्च ॥७५४।।.
आभ्यामिष्ठः प्रत्ययो भवति । अजौप व्यक्त्यादी, 5 शलेरकुः ।।७५५॥
अञ्जिष्ठु:-भानुः, अग्निश्च । अव रक्षणादौ, अविष्ठु:- 40 शल गती, इत्यस्माद् अकुः प्रत्ययो भवति । शल:
अश्वः, होता च ।।७६४॥ ऋषिः ।।७५५।।
. तमि-मनि-कणिभ्यो डुः ॥७६५॥ सृ-पृभ्यां दाकुक् ॥७५६॥
__- एभ्यो दुः प्रत्ययो भवति । तनूयी विस्तारे, तण्डु:आम्यां किद्दाकुः प्रत्ययो भवति । संगती, सदाकः- प्रथम: । मनिच् ज्ञाने, मण्ड:-ऋषिः । कण शब्दे, कण्ड:10 दावाग्निः, वायुः, आदित्यः, व्याघ्रः, शकुनि:, अस्तः, | वेदनाविशेषः ॥७६५॥
45 भर्ता, गोत्रकृच्च । पूक् पालनपूरणयोः, पृदाकु:-सर्पः, पनेर्दीर्घश्च ॥७६६॥ गोत्रकृच्च ।।७५६।।
पनि स्तुती, इत्यस्माद् डुः प्रत्ययो भवति, दीर्घश्च इथेः स्वाकुक् च ॥७५७॥
भवति । पाण्डु:-वर्णः, क्षत्रियश्च ।।७६६॥ इषत् इच्छायाम्, इत्यस्मात् कित् स्वाकु: प्रत्ययो पलि-मभ्यामाण्डुकण्डुको ॥७६७॥ 15 भवति । इक्ष्वाकुः-आदिक्षत्रियः ॥७५७।।
आभ्यां यथासंख्यमाण्डु कण्डुक इति प्रत्ययौ भवतः । 50 फलि-वल्यमेगुः ।।७५८॥
पल गतौ, पलाण्डुः-लशुनभेदः । मृत् प्राणत्यागे, मृकण्डुक:एभ्यो गुः प्रत्ययो भवति । फल निष्पत्ती, फल्गू
ऋषिः ।।७६७॥ असारम् । बलि संवरणे, वल्गु-मधुरम्, शोभनं च, वल्गु:- अजि-स्था-वृ-रीभ्यो णुः ॥७६८॥
पक्षी । अम गती, अगु:-शरीरावयवः ।।७५८।। - एभ्यो णुः प्रत्ययो भवति । अज क्षेपणे च, वेणु:-वंशः। 20 दमेर्लुक च ॥७५६॥
ष्ठां गतिनिवृत्ती, स्थाणुः-शिव:, ऊध्वं च दारु । वृगट् 55 दमुच् उपशमे, इत्यस्माद् गुः प्रत्ययो भवत्यन्त्यस्य
वरणे, वर्ण:-नदः, जनपदश्च । रीश् गतिरेषणयोः, रेणु:, च लुग भवति । दगु:-ऋषि: ।।७५६॥
धूलिः ॥७६८॥ हेहिन च ।।७६०॥
विषेः कित् ।:७६६॥ हिंट गतिवृद्ध्योः इत्यस्माद् गुः प्रत्ययो भवत्यस्य च
विष्लूकी व्याप्ती, इत्यस्मात् किद् णुः प्रत्ययो भवति । 25 हिन् इत्यादेशो भवति । हिगु:-रामठः ॥७६०॥ विष्णुः-हरिः ।।७६६।। प्री-कै-पै-णीलेङ्गुक ॥७६१॥
क्षिपेरणुक् ।।७७०॥ एभ्यः किद् अङ्गुः प्रत्ययो भवति । प्रींगश तृप्ति
क्षिपीत् प्रेरणे, इत्यस्मात् किद् अणुः प्रत्ययो भवति । : कान्त्योः, प्रियङ्गुः-फलिनी, रालकश्च । के शब्दे, कडगः- क्षिपणुः-समीरणः, विद्युच्च ।।७७०।।
अणुः । ५ शोषणे, पगुः-खञ्जः । णील वर्णे, नीलगु:- अर्लोरिष्णुः ॥७७१॥ 30 कृमिजातिः, शुगालश्च ।।७६१॥
_ अऔप व्यक्त्यादी इत्यस्माद् इष्णुः प्रत्ययो भवति । 65 अति-गृभ्योऽटुः ॥७६२॥
अजिष्णु:-घृतम् ।।७७१।। एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादौ, अवटुः- कु-ह-भू-जीवि-गम्याविभ्य एणुः ।।७७२।। कृकाटिका। ऋक् गतौ, अरटुः-वृक्षः । गत् निगरणे, एभ्य एणुः प्रत्ययो भवति । कूग्ट् हिंसायाम, हुकूग् गरट्र:-देशविशेषः, पक्षी, अजगरश्च ।।७६२।।
करणे वा, करेणु:-हस्ती । हुंग हरणे, हरेणु:-गन्धद्रव्यम् । 35 शलेराटुः ॥७६३॥
| भू सत्तायाम्, भवेणुः-भव्यः । जीव प्राणधारणे, जीवेण:- 70 Aho! Shrutgyanam
60

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132