Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 73
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ भक्षणे च। चारु-शोभनम् । चरन्ति अस्माद्देव-पितृ- आभ्यां किद् उः प्रत्ययो भवति, सकारस्य लुक च भूतानि इति अपादानेऽपि भीभादित्वात्, चरु:-देवतोद्देशेन भवति । स्पशिः सौत्रः तालव्यान्तः, पशु:-तिर्यङ, मन्त्र-40 पाकः, स्थाली च । चटण भेदे, चाटु-प्रियाचरणं, वध्यश्च जनः । भ्रस्जीत् पाके, भृगुः-प्रपातः, ब्रह्मणश्च, पट्रजनः, प्रियवादी, स्फुटवादी, दळग्रं, शिष्यश्च । चटुः- सुतः । कित्वात् 'ग्रह-वश्व-भ्रस्ज-प्रच्छ' इति स्वृत् 'न्यकु5 प्रियाचरणम् ।।७२६।। मेघादयः' इति गत्वम् ॥७३शा ऋ-तु-श-मृ-भ्रादिभ्यो रो लश्च ॥७२७॥ दुः-स्वप-वनिभ्यः स्थः ॥७३२॥ एभ्यो णिद् उ: प्रत्ययो भवति, रेफस्य च लकारो दुस्, सु, अप, वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्तौ, 45 भवति । ऋक् गतौ, ऋत् प्रापणे च वा, आलु:-श्लेष्मा, इत्यस्मात् किद् उः प्रत्ययो भवति । दुष्ठु-अशोभनम्, श्लेष्मातकः, कन्दविशेषश्च । त प्लवनतरणयोः, तालुः- सुष्ठु-सातिशयम्, अपष्ठु-वामम्, वनिष्ठुः-वपास निहि10 काकुदम् । शश् हिंसायाम्, शालु:-हिंस्रः, कषायश्च । मृत् तोऽवयवः, अश्वः, संभक्त:, अपानं च ॥७३२।। प्राणत्यागे, मालु:-पत्रलता, यस्या मालुधानीति प्रसिद्धिः । हनि-या-कृ भृ-प-त-त्रो द्वे च ॥७३३॥ .. टुभंगक पोषणे च, भालु:-इन्द्रः। आदिग्रहणादन्येऽपि एभ्य. किद् उः प्रत्ययो भवत्येषां द्वे रूपे भवतः। 50 ॥७२७।। हनक हिंसा गत्योः, जघ्नु:-इन्द्रः, वेगवांश्च । यांक प्रापणे, कृ-क-स्थूराद्वचः क च ॥७२८॥ ययु:-अश्वः, यायावरः, स्वर्गमार्गश्च । डुकंग करणे, चक्रु:15 आभ्यां पराद् बचो णिद् उ: प्रत्ययो भवति, ककार- कर्मठः, वैकुण्टश्च । टुडु गक् पोषणे, भंग भरणे वा, श्वान्तादेशो भवति । वचं भाषणे, ब्रूगक व्य कायां वाचि, बभ्रुः-ऋषिः, नकुलः, राजा, वर्णश्च । पश् पालनपूरणयोः, कृकमव्यक्तं ब्रूते वक्ति वा । कृकवाकु:-कुक्कुट:, कुकलास:, पुपुरु:-समुद्रः, चन्द्रः, लोकश्च । त प्लवनतरणयोः, 55 खञ्जरीटश्च । एवं स्थूरवाकुः-उच्चध्वनिः ॥७२८।। तितिरु:-पतङ्गः । बैंङ् पालने, तत्रु:-नौका ।।७३३॥ प-का-हृषि-भूषोषि- कुहि-भिदि-विदि-मृदि-व्यधि | कृ-गृ ऋत उर् च ॥७३४॥ 20 गृध्यादिभ्यः कित् ॥७२६॥ आभ्यां किद् उ: प्रत्ययो भवति, ऋकारस्य च उर् एभ्य: किद् उ: प्रत्ययो भवति । पश् पालनपूरगायोः । भवति । कत् विक्षेपे, कुरु:-राजर्षि:, कुरवः-जनपदः । पुरुः, महान् लोकः, समुद्रः, यजमानः, राजा च कश्चित् । । गश शब्दे, गुरु:-आचार्य:, लघुप्रतिपक्ष:, पूज्यश्च जन: 60 के शब्दे, कु:-पृथ्वी। हृषच-तुष्टौ, हृषू अलीके वा। ॥७३४॥ हृषु -हृष्टः, तुष्टः, अलीकः, सूर्य-अग्नि-शशिनश्च । निधू । पचेरिचातः ॥७३॥ 25 षाट् प्रागल्भ्ये, धृषु:-प्रगल्भः, संतापः, उत्साहः, पर्वतश्च । इषत् इच्छायाम्, इषु:-शरः। कुहणि विस्मापने, कुहुः हुपची पाके, इत्यस्माद् उ: प्रत्ययो भवत्यकारस्य नष्टचन्द्रामावास्या । भिपी विदारणे, भिदु:-वज्रः, |च इकारो भवति । पिचुः-निरस्थीकृत: कास: ।।७३५।। कन्र्दपश्च । विदक ज्ञाने, विदु:-हस्तिमस्तकैकदेशः । अतरूर च ॥७३६॥ 65 मृदश क्षोदे, मृदु:-अकठिन: । व्यधंच ताडने, विधु:-चन्द्रः, ऋक् गतो, इत्यस्माद् उ: प्रत्ययो भवत्यस्य च .30 वायुः, अग्निश्च । गृधूच अभिकाङ्क्षायाम्, गृधु:-कामः । कामः । ऊर् इत्यादेशो भवति । ऊरुः-शरीराङ्गम् ॥७३७ ।। आदिग्रहणात् पूरैचि आप्यायने, पूरण आप्यायने वा। पूरितमनेन यशसा सर्वमिति पूर:-राजषिः एवमन्येऽपि महत्युर् च ॥७३७॥ ॥७२६।। अर्तेमहत्यभिधेये उ प्रत्ययो भवत्स्य च उर इत्यादेशो भवति । उरु-विस्तीर्णम् ।।७३७।। 70 . रभि-प्रथिभ्यामृच रस्य ।।७३०॥ 35 आभ्यां किद् उ: प्रत्ययो भवति रेफस्य च ऋकारो भवति। उड़ च भे ॥७३८॥ रभि राभस्ये, ऋभव:-देवाः। प्रथिष् प्रख्याने, पृथुः-राजा, अर्मे नक्षत्रेऽभिधेये उ: प्रत्ययो भवति, धातोश्च उडाविस्तीर्णश्च ।।७३०॥ देशो भवति । उडु-नक्षत्रम् ।।७३८।। स्पशि-भ्रस्जेः स्लुक् च ॥७३१॥ | लिषेः क च ॥७३६॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132