Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 72
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 40 55 लक्षेर्मोऽन्तश्च ॥७१५॥ पंसेदीर्घश्च ॥७१८॥ लक्षीण दर्शनानयोः, इत्यस्माद ईः प्रत्ययो भवति । पसुण नाशने, इत्यस्माद् उः प्रत्ययो भवति, दीर्घश्चास्य लक्ष्मी:-श्रीः ॥७१५॥ | भवति । पांशुः-पाथिवं रजः ।।७१८॥ भ-म-त-त्सरि-तनि-धन्यनि-मनि-मस्जि-शो-बटि- अशेरानोऽन्तश्च ॥७१६॥ अमोगा । 5 कटि-पटि- गडि-चञ्च्यसि-वसि-त्रपि-श-स्व-स्निहि अशौटि व्याप्ती, इत्यस्माद उः प्रत्ययो भवत्यकाराच क्लिदि- कन्दोन्दि- विन्धन्धि- बन्ध्यणि- लोष्टि | परो नोऽन्तो भवति । अंशुः-रश्मिः, सूर्यश्च । प्रांशुः- 45 कुन्थिभ्य उः ॥७१६॥ दीर्घः ॥७१६॥ एभ्यः उ: प्रत्ययो भवति । ट्रइभंगक पोषणे च । भग | नमे क् च ॥७२०॥ भरणे वा । भरु:-समुद्रः, वणिः, भर्ता च । मृत् प्राणत्यागे, णमं प्रह्वत्वे, इत्यस्माद् उ: प्रत्ययो भवत्यस्य च नाक् 10 मरु:-निर्जलो देश:, गिरिश्च । त प्लवनतरणयोः, तरु: इत्यादेशो भवति । नाक:-व्यलीकम्, वनस्पतिः, ऋषिः, वृक्षः । त्सर छद्मगती, त्सरु:-आदर्शखङ्गादिग्रहणप्रदेश:, वल्मीकश्च ।।७२०॥ 50 वश्चकः, क्षुरिका च । तनूयी विस्तारे, तनु:-देहः, सूक्ष्मश्च । धन धान्ये सौत्रः, धनु:-अस्त्रं, दानमानं च । अनक मनि-जनिभ्यां धतौ च ॥७२१॥ प्राणने, अनुः-प्राणः, अनु पश्चादाद्यर्थेऽव्ययम् । मनिच् ज्ञाने, आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्य धकार15 मनुयी बोधने वा, मनु:-प्रजापतिः। टुमस्जोत् शुद्धौ। तकारी भवतः । मनिच ज्ञाने, मधु-क्षौद्रम्, सीधु च । मद्गुः-जलवायसः । शीङ्क स्वप्ने, शयु:-अजगरः, स्वप्नः, मधु:-असुरः, मासश्च चैत्र: । जनैचि प्रादुर्भावे, जतुआदित्यश्च । वट वेष्टने, व?:-माणवकः। कटे वर्षावर लाक्षा ।।७२१।। णयोः, कटुः-रसविशेषः। पट गतौ, पट:-दक्षः । गड सेचने, गड्ड:-घाटामस्तकयोर्मध्ये मांसपिण्डः, स्फोटश्च । चञ्चू अर्जेज च ॥७२२॥ 20 गतौ। चञ्चू:-पक्षिमुखम् । असूच क्षेपणे, असव:-प्राणाः।। अर्ज अर्जने, इत्यस्माद् उ: प्रत्ययो भवत्यस्य च ऋज् वसं निवासे, वसु-द्रव्यं, तेजो, देवता च । वसुः कश्चिद्राजा।। इत्यादेशो भवति । ऋजु-अकुटिलम् ।।७२२।। त्रपौषि लजायाम्, त्रपु-लौहविशेष । शश् हिंसायाम्, कृतेस्तकं च ॥७२३॥ शरु:-क्रोधः, आयुधः, हिंस्रश्च । औस्व शब्दोपतापयोः, स्वरु:-प्रतापः, वचः-वज्रास्फालनं च । ष्णिहौच प्रीती, । कृतत् छेदने, कृतप वेष्टने, इत्यस्माद्वा उः प्रत्ययो 60 25 स्नेहुः-चन्द्रमाः, सन्निपातजो व्याधिविशेषः, पित्तं, वनस्प- भवात, अस्य च तक भवति, अस्य च तर्क इत्यादेशो भवति । तर्क:-चुन्दः, सूत्रतिश्च । क्लिदोच् आर्द्रभावे, क्लेदु:-क्षेत्र, चन्द्रः, भगः, वेटनशलाका च ॥७२३॥ शरीरभङ्गश्च, क्लेदयतीति क्लेदुः-चन्द्रमा इत्यन्ये । कदु नेरचेः ॥७२४॥ रोदनाह्वानयोः, कन्दुः-पाकस्थानम् -सूत्रोतं च क्रीडनम् । निपर्वादश्चतेः उः प्रत्ययो भवति । न्यः -मृगः, इदु परमैश्वर्य, इन्दु:-चन्द्रः। विदु अवयवे, विन्दुः-- | ऋषिश्च ॥७२४॥ 65 30 विघुट् । अन्धण् दृष्ट्य पसंहारे, अधु:-कूपः, व्रणश्च । बन्धश् बन्धने, बन्धुः-स्वजनः, बन्धु-द्रव्यम् । अण | किमः श्री णित् ॥७२५॥ शब्दे, अणुः-पुद्गलः, सूक्ष्मः, रालकादिश्व, धान्यविशेषः । किम्पूर्वात् शश् हिसायाम्, इत्यस्माद् णिद उः प्रत्ययो लोष्टि संघाते, लोष्ट्रः-मृपिण्डः । कुन्थश संक्लेशे ।। भवति । किशारु:-शूकः, धान्यशिखा, उष्टः, हिंस्रः, कुन्थुः-सूक्ष्मजन्तुः ॥७१६॥ इषुश्च ॥७२५॥ 35 स्यन्दि-सृजिभ्यां सिन्ध-रज्जौ च ॥७१७॥ । मि-वहि-चरि-चटिभ्यो वा ॥७२६॥ 70 - आभ्याम् उ: प्रत्ययो भवत्यनयोश्च यथासंख्यं सिन्ध- एभ्यः उः प्रत्ययो भवति, स च णिद्वा भवति । टुमिंगट रज्ज् इत्यादेशौ भवतः । स्यन्दौङ्ग स्रवणे सिन्धु:-नदः, | प्रक्षेपणे, मायु:-पित्तं, मानं, शब्दश्च । गोमायु:-शृगालः, नदी, समुद्रश्च । संजत् विसर्गे, सृजिच् विसर्गे वा मयु:-किन्नरः, उष्ट्रः, प्रक्षेपः, आकुतं च । बाहुलकादात्वा. रज्जुः-दवरकः ॥७१७।। भावः । वहीं प्रापणे । बाहुः-भुजः, बहुः-प्रभूतम् । चर Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132