Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 70
________________ ५६ 5 स्त्रर्तेरून्चातः ॥६८६॥ आभ्यां मिः प्रत्ययो भवति, गुणे च कृतेऽकारस्योकारो भवति । सूं गतौ सूमि:-स्थूणा । ऋक् गतो, ऊमि:तरङ्गः ।।६८६।। कृ-भूभ्यां कित् ॥६०॥ आभ्यां किदु मिः प्रत्ययो भवति । डुकुंग करणे, कृमि:क्षुद्रजन्तुजाति: । भू सत्तायाम् भूमि: - वसुधा ॥ ६६०|| कणेर्डयिः ||६६१ ॥ कण शब्दे, इत्यस्माद् डि अयि: प्रत्ययो भवति । 10 कयिः - पक्षिविशेषः ||६६१ ॥ स्वोपज्ञोणादिगण सूत्र विवरणम् ॥ 25 रः प्रत्ययो भवति । तकु कृच्छ्रजीवने । तक्रि:युवा । वकुङ् कौटिल्ये, वक्रिः-शल्यं, परशुका, 15 रथः, अहः, कुटिला । अकुङ् लक्षणे, अक्रिः- चिह्नम्, वंशकठिनिकश्च । मकुङ् मण्डने, मक्रिः - मण्डनम् शठः, प्रवश्च । अहुङ् गती अंह्निः पादः, अङ्घेरप्येके । अघु गत्याक्षेपे, अङ्घ्रिः । श शातने, राद्रि:- वज्रः, भस्म, हस्ती, गिरिः, ऋषिः, शोभना । अदं प्सांक् भक्षणे, 20 अद्रि:- पर्वतः । लृ विशरणादी, सद्रि:- हस्ती, गिरिः, मेषश्च । अशौटि व्याप्तौ अश्रि-कोटि । डुवपीं बीज - सन्ताने, वप्रि:- केदारः । वशक् कान्तौ वश्रिः समूहः ।।६६२।। 30 तङ्क - aa - मङ्क्यंहि-शद्यदि- सद्यशौवपि वशिभ्यो रिः ॥ ६६२॥ भू-सू - कुशि - विशि- शुभिभ्यः कित् ॥६६३ ॥ एम्य: कि रिः प्रत्ययो भवति । भू सत्तायाम् भूरिप्रभूतं काञ्चनं च । षूत् प्रेरणे, सूरि :- आचार्यः, पण्डितश्च । कुशच्-श्लेषणे, कुत्रि: - ऋषिः । विशंत् प्रवेशने, विश्रि:मृत्युः, ऋषिश्च । शुभि दीप्तौ शुभिः - यतिः, विप्रः, दर्शनीयं शुभं, सत्यं च ।।६६३ ॥ जुषो रच वः ॥ ६६४ ॥ जुष्च् जरसि, इत्यस्मात् किद् रिः प्रत्ययो भवति, ईरि सति रेफस्य वकारश्च भवति । जीव्रि: - शरीरम् | ।। ६६४॥ अर्गोऽन्तः, ऋग्रि:- लोकनाथः । शके: शक्रि:-बलवानित्यादयोऽपि भवन्ति ॥६६५॥ रा-शदि- शकि- कद्यदिभ्यस्त्रिः ॥ ६९६ ॥ 40 एभ्यः त्रिः प्रत्ययो भवति । रोक दाने, रात्रिः - निशा । शदलूं शातने, शत्रिः - कुञ्जरः क्रीश्वश्च । शक्लृट् शक्ती, शक्त्रिः क्रौञ्चः, ऋषिश्च । कद वैक्लव्ये सौत्रः, कत्रिःऋषिः । अदं प्सांक् भक्षणे, अत्रिः ऋषिः ||६६६॥ पतेरत्रिः ||६६७॥ पत्लृ गतौ, इत्यस्माद् अत्रिः प्रत्ययो भवति । पतत्रिःपक्षी ||६६७॥ नदि वल्लतकृतेररिः ॥६८॥ एभ्योऽरि: प्रत्ययो भवति । णद अव्यक्ते शब्दे, नदरि:पटहः । वल्लि संवरणे, वल्लरि:- लता, वीणा, सस्यमञ्जरी 50 च । ऋक् गतौ, अररिः- कपाटम् । कृतैत् छेदने, कर्तरि:केशादिकर्तनयन्त्रम् || ६६८ ॥ मस्यसि घसि- जयङ्गि सहिभ्य उरिः ।।६६६|| एभ्य उरि: प्रत्ययो भवति । मसैच् परिणामे, मसुरि:मरीचि: । असूच् क्षेपणे, असुरिः - संग्रामः । घस्लूं अदने, 55 घसुरिः- अग्निः । जसूच् मोक्षणे, जसुरिः - समाप्तिः, अशनिः, अरणिः क्रोधश्च । अगु गतौ अङ्गुरिः-करशाखा, लत्वे अङ्गुलिः । षहि मर्षणे, सहुरि :- पृथ्वी, अक्रोधनः, अनड्वान्, संग्रामः, अन्धकारः, सूर्यश्च ॥ ६६६॥ मुहे: कित् ॥७००॥ मुहाच् वैचित्ये, इत्यस्मात् कि उरिः प्रत्ययो भवति । मुहुरि:- सूर्य:, अनड्वांश्व ॥ ७०० धू-मूभ्यां लिक्-लिणौ ॥७०१ ॥ 45 पाठ्यञ्जिभ्यामलिः ॥७०२ ॥ आभ्याम् अलि: प्रत्ययो भवति । पट गतौ ण्यन्त:, पाटलि : - वृक्षविशेषः । अञ्जीप् व्यक्त्यादी, अञ्जलि:-पाणिपुट:, प्रणामहस्तयुग्मं च ॥७०२ ॥ मा-शालिभ्यामो कुलि-मली ॥७०३ ॥ आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ भवतः । श् कम्पने, धूलि :- पांसुः । मूङ् बन्धने, मौलि:- मुकुट : 65 1190211 कुद्रि - कुद्रयादयः ॥ ६६५॥ 35 कुन्द्रादयः शब्दाः किदु रिः प्रत्ययान्ता निपात्यन्ते । कुपे: - कौश्च दश्चान्तः । कुद्रिः ऋषिः । कुद्रिः - पर्वतः ऋषिः, समुद्रश्च । आदिग्रहणात् श्रोतेर्दोऽन्तः, क्षुद्रिः- समुद्रः । | Aho! Shrutgyanam आभ्यां यथासंख्यम् ओकुलि-मलि इत्येतौ प्रत्ययो भवतः । मां माने, मोकुलिः - काकः । शल गतौ ण्यन्तः, शाल्मलिः - वृक्षविशेषः ॥७०३॥ 60 70

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132