Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 69
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ निपूर्वात् षजं सङ्गे, इत्यस्माद् धिद् अथि: प्रत्ययो भवति । निषङ्गथि: - रुद्रः धनुर्धरश्व । घित्करणं गत्वार्थम् ।। ६७१ ।। उदणिद्वा ॥६७२॥ 5 उत्पूर्वाद् ऋक् गतौ, इत्यस्माद् अथिः प्रत्ययो भवति, स च णिद्वा भवति । उदारथिः - विष्णु, उदरथिः - विप्रः, काष्ठं, समुद्र:, अनड्वांश्च ।। ६७२ ।। अतेरिथिः ।।६७३॥ 15 अत सातत्यगमने, इत्यस्माद् इथिः प्रत्ययो भवति । 10 अतिथि: - पात्रतम:, भिक्षावृत्तिः ॥ ६७३ || तडित् ॥ ६७४ ॥ तनूयी विस्तारे, इत्यस्माद् डिद् इथिः प्रत्ययो भवति । तिथि: - प्रतिपदादिः ।। ६७४ ।। विदो रधिक् ||६७६ ॥ विदक् ज्ञाने इत्यस्मात् किद् रधिः प्रत्ययो भवति । विद्रधि:- व्याधिविशेषः || ६७६ || 20 वी -यु- सु- बह्यगिभ्यो निः ॥ ६७७ ॥ एभ्यो निः प्रत्ययो भवति । वीं प्रजननादौ वेनिःव्याधिः, नदी च । युक् मिश्रणे, योनिः प्रजननमङ्गम्, उत्पत्तिस्थानं च । बुंगुट् अभिषवे, सोनिः सवनम् वहीं प्रापणे । वह्निः पावकः, बलीवर्दश्व । अग कुटिलायां 25 गतौ, अग्निः पावकः ।। ६७७ ।। धूशाशीङो ह्रस्व || ६७८ ॥ एम्यो निः प्रत्ययो भवति, ह्रस्वश्चैषां भवति । धूग्श् कम्पने, धुनि:- नदी । शोंच् तक्षणे, शनिः - सौरिः । शी स्वप्ने शिनि: - यादवः, वर्णश्च ।। ६७८ || 30 लू-धू - प्रच्छिभ्यः कित् ॥६७६॥ एभ्यः किद् निः प्रत्ययो भवति । लुग्श् छेदने, लूनि: - लवनः । वग्श् कम्पने, धूनिः- वायुः । प्रच्छंत् ज्ञीप्सायाम्, पृभि: - वर्णः, अल्पतनुः, किरणः, स्वर्गश्व 1140811 35 सदि वृत्यमि-धम्यश्यटि-कट्यवेरनिः ॥ ६८० ॥ ५५ धमनिः - मन्या, रस योनिः प्रत्ययो भवति । षद्लूं विशरणादी, सदनि:जलम् । वृतुङ् वर्तने, वर्तनि:-पन्थाः, देशनाम च । अम गती, अमनिः अग्निः । धमः सौत्रः, वहा च शिरा । अशौटि व्याप्तौ अशनिः - इन्द्रायुधम् । अट गतो । अटनिः- चापकोटिः । कटे वर्षावरणयो:, कटनिः- 40 शैलमेखला । अव रक्षणादौ, अवनिः - भूः ।। ६८० ।। रखेः कित् ॥ ६८१ ॥ रञ्ज रागे, इत्यस्मात् कि अनिः प्रत्ययो भवति । रजनि: - रात्रिः ।।६८१|| उबेरधिः ॥६७५|| उषू दाहे, इत्यस्माद् अधिः प्रत्ययो भवति । औषधिः- मेदिनी ।। ६८३ ॥ उद्भिद्विशेषः ।। ६७५।। शकेरुनिः ||६८४ ॥ शक्लूं शक्ती, इत्यमाद् उनिः प्रत्ययो भवति । शकुनि:पक्षी ।। ६८४ ।। अरत्निः ||६८२|| ऋक् गतौ इत्यस्माद् अत्निः प्रत्ययो भवति । अरत्नि:बाहुमध्यम्, शमः, उत्कनिष्ठश्च हस्तः ||६८२ ॥ एधेरिनिः ॥ ६८३ ॥ एधि वृद्ध इत्यस्माद् इनिः प्रत्ययो भवति । एधिनि: 45 50 अदेमंनिः ॥ ६८५|| अदं प्सां भक्षणे, इत्यस्माद् मनिः प्रत्ययो भवति । 55 अद्मनिः पशूनां भक्षणद्रोणी, अग्निः, जय:, हस्ती, अश्व:, तालु च ॥ ६८५।। दमेर्दुभिर्दुम् च ॥ ६८६ ॥ दमूच् उपशमे, इत्यस्माद् दुभिः प्रत्ययो भवत्यस्य च दुमित्यादेशो भवति । दुन्दुभि: - देवतूर्यम् || ६८६ ॥ 60 नी-सा-वृ-यु-श् वलि दलिभ्यो मिः ।।६८७।। एम्यो मि: प्रत्ययो भवति । णीं प्रापणे, नेमि:-चक्रधारा । पोंच् अन्तकर्मणि, सामि अर्धवाचि अव्ययम् । वृग्ट् वरणे, वमिः - वल्मीक कृमिः । युक् मिश्रणे, योमि :- शकुनिः । शृश् हिंसायाम्, शमि:- मृगः । वलि संवरणे, वल्मि:- इन्द्र:, 65 समुद्रश्च । दल विशरणे, दल्मिः - आयुधम् इन्द्रः, समुद्र:, शक्रः, विषं च ||६६७॥ अशो रश्वादिः ॥ ६८६ ॥ अशौटि व्याप्ती, इत्यस्माद् मिः प्रत्ययो भवति, रेफश्च धातोरादिर्भवति । रश्मिः - प्रग्रहः, मयूखश्व ॥ ६८८ || Aho! Shrutgyanam 70

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132