Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
६८
15
त्रश्चि ।। ६७१ ।।
म्लेच्छेरीडेश्व किपि प्रत्यये वा ह्रस्वो भवति । अत
5
सुं गतौ इत्यस्मात् चिक् भवति । स्रुक् जुहूप्रभृति | एवं वचनात् क्विप् च । म्लेच्छ अव्यक्ते शब्दे, म्लेट, 40 अग्निहोत्र भाण्डम् । स्रुचौ । स्रुचः । इकार उच्चारणार्थः । म्लिट्-उभयं म्लेच्छजातिः । इट् ईट् - स्वामी, मेदिनी च ककारः कित्कार्यार्थः ॥ ८७१ ।।
तनेच् ॥ ८७२ ||
तयूनो विस्तारे इत्यस्माद् डिद् वच् प्रत्ययो भवति । 10 स्वकु - शरीरादिवेष्टनम् ||८७२ ||
20
द्रवतेरा च द्राक् - शीघ्रम् । एवं सरतेः स्राक् स एवार्थः । इयर्तेरर्वादेशश्च । अर्वाक् - अचिरन्तनम् । आदिग्रहणा दन्येऽपि ॥ ७० ॥
25
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
30
35
पारेरज् ||८७३||
पारण् कर्मसमाप्तौ इत्यस्मादज्प्रत्ययो भवति । पारक् शाकविशेषः, प्राकारः, सुवर्ण रत्नं च । पारजौ ।
पारज: ।। ८७३।।
ऋषि-प्रथि - भिषिभ्यः कित् ॥ ६७४ ||
एभ्यः किद् अप्रत्ययो भवति । ऋधीच् वृद्धो, ऋधक् - समीपवाचि अव्ययम् । प्रथिष् प्रख्याने - निर्देशा देव वृत् । पृथग् नानार्थेऽव्ययम् । भिषः सौत्रः, भिषक् - वैद्यः, भिषजो, भिषजः || ८७४ ||
भृ-पणिभ्यामिज् भुरवणौ च ॥ ८७५ ॥ भृ-पणिभ्यामित्ययो यथासंख्यं भुर वण इत्यादेशौ भवतः । भृग् भरणे, भुरिक् - बाहु:, शब्द:, भूमिः, वायु, एकाक्षराधिकपादं च ऋक् छन्दः । पणि व्यवहार स्तुत्यो, वणिक् - वैदेहिकः ||८७५।।
वशेः कित् ॥ ८७६॥
वशक् कान्ती, इत्यस्मात् किद् इज् प्रत्ययो भवति । उशिक्- कान्तः, उशीरम् अग्निः, गौतमश्च ऋषिः ॥५७६॥
लङ्ङ्घेरट् नलुक् च ।।८७७
लघुक् गतौ इत्यस्माद् अप्रत्ययो भवति नलोपश्वास्य भवति । लघट्-वायुः, लघु च शकटम् ।।८७७।। सतेंरड् ॥ ८७८ ॥
ईडिक् स्तुती, इत्यस्माद् अविप्रत्ययो भवति, ह्रस्वश्चास्य भवति । इडविट् विश्रवाः ||८७६ ॥
विपि म्लेच्छश्व वा ॥ ८८०॥
सूं गतौ इत्यस्मादप्रत्ययो भवति । सरडु - वृक्षविशेष: मेघः, उष्ट्रजाति ||६७६ ||
ईडेरविड़ ह्रस्वश्च ॥ ८७॥
1155 011
तृपः
॥८८॥
तृपौच् प्रीती इत्यस्मात् किद् अत्प्रत्ययो भवति । तृपत्- चन्द्र:, समुद्र:, तृणभूमिव ॥ ६८४॥ संश्चद् वे हत्-साक्षादादयः ॥ ६८१ ॥
45
एते कत्प्रत्ययान्ता निपात्यन्ते । संपूर्वाचिनोतडित् समो मकारस्यानुस्वार पूर्व: शकारश्च । संश्चत् अध्वर्युः, कुहकश्च । अनुस्वारं नेच्छन्त्येके, संवत्- कुहकः । विपूर्वाद्धन्तेद्वेिश्व गुणः, विहन्ति - गर्भमिति वेहत्-गर्भघातिनी अप्रजाः स्त्री, 50 अनड्वां । संपूर्वादीक्षतेः साक्षाभावश्च साक्षात् - समक्षमित्यर्थः । आदिग्रहणाद् रेहत् वियत्, पुरीतदादयोऽपि ॥ ६६२ ॥
पट-च्छपदादयोऽनुकरणाः ||८८३॥
पटदित्यादयोऽनुकरणशब्दाः कतुप्रत्ययान्ता निपात्यन्ते । पट गती, पटत् छुपत् संस्पर्शे उकारस्याकारश्च । छपत् । 55 पत्लृ गतौ पतत्। शृश् हिंसायाम् शरत् । शल गतौ, शलत् । खट काङ्क्षे. खटत् । दहेः प च दपत् । डिपे डिपत् । खनते रश्व, खरत् । खादतेः खादत् । सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्याऽनुकरणशब्दा: । अनुकरणमपि साध्वेव कर्तव्यम्, न यत्किञ्चित् यथाऽनक्षरमिति 60 शिष्टाः स्मरन्ति ॥८३॥
दुहि वृहि महि - पृषिभ्यः कतृः ॥ ८८४ ।।
एभ्यः किद् अतृः प्रत्ययो भवति । दुहौच् जिघांसायाम् दुहन्- ग्रीष्मः, वृह वृद्धो वृहन् प्रवृद्धः, वृहती छन्द: । मह पूजायाम्, महान् - पूजितः, विस्तीर्णश्च । महा- 65 न्तौ महान्तः महती | पृषू सेचने, पृषत्-तन्त्र, जलबिन्दु:, चित्रवर्णजातिः, दध्युपसिक्तमाज्यं च । पृषती - मृगी । स्थूलपृषतिमालभेत । ऋकारो ङङ्घर्थः ।। ८८४॥
गमेडद् द्वे च ||८८५||
गम्लृ गतौ इत्यस्मात् कतृप्रत्ययो डिद भवति, द्वे 70 चास्य रूपे भवतः । जगत्-स्थावरजङ्गमो लोकः, जगती पृथ्वी ॥८८॥
Aho! Shrutgyanam

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132