Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
६६
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
-
अणेर्धातोणिद् ऊः प्रत्ययो भवति । डश्चान्तः । अण एभ्यः किद् ऊः प्रत्ययो भवति । नृतैच् नर्तने, नतू:शब्दे, आण्डू:-जलभृङ्गारः ।।८३६।।
नर्तकः, कृमिजातिः, प्लव:, प्रतिकृतिश्च । शुधूङ् शब्दअडोल च वा ॥८३७॥
कुत्सायाम्, शधूः-शर्धन:, कृमिजातिः, अपानं, बलिश्च
दानवः । रुषच रोषे, रुषः-भसंकः । कहणि विस्मापने, 40 अड उद्यमे, इत्यस्माण्णिद् ऊः प्रत्ययो भवति, लश्चा
कुहूः-अमावास्या ॥८४४।। 5 न्तादेशो वा भवति । आलूः-भङ्गारः, करकश्च । आडूःदर्वी, टिट्टिभः, वनस्पतिः, जलाधार भूमिः, पादभेदनं च
त-खडिभ्यां डूः ॥८४५॥ ॥८३७॥
आभ्यां डूः प्रत्ययो भवति । त प्लवनतरणयोः, तई:नजो लम्बेर्नलुक च ॥८३८॥
द्रोणी, प्लवः, परिवेषणभाण्डं च । खडण भेदे, खड्डू:
बालानामुपकरणम्, स्त्रीणां पादाङ्गुष्ठाभरणं च ।।८४५।। 45 नपूर्वात् लबुङ अवासने, इत्यस्माद् णिद् ऊ: प्रत्ययो 10 भवति । नकारस्य च लूक भवति । अलाबूः-तुम्बी
। त-दभ्यां दूः ।।८४६॥ ॥८३८॥
आभ्यां दूः प्रत्ययो भवति । त प्लवनतरणयोः, तर्दू:कफादीरेलं च ॥८३६॥
दर्वी । दृश् विदारणे, दर्दू:-कुष्ठभेद: ।।८४६।। कफपूर्वाद् ईरिक गति-कम्पनयोः, इत्यस्माद् ऊः प्रत्ययो
| कमि-जनिभ्यां बूः॥८४७॥ भवति, लकारश्चान्तादेशो भवति । कफेल:-श्लेष्मातकः, आभ्यां बूः प्रत्ययो भवति । कमूङ् कान्तौ कम्बू:- 50 15 यवलाजा:, मधुपर्कः, छादिषेयं च तृणम् ।।८३६।। भूषणम्, आदर्शत्सरुः, कुरुविन्दश्च । जनैचि प्रादुर्भावे,
जम्बु:-वृक्षविशेषः ।।८४७।। ऋतो रत् च ॥८४०॥ ऋत् घृणागतिस्पर्धेषु, इत्यस्माद् ऊः प्रत्ययो भवति,
शकेरन्धूः ॥८४८॥ रत् चास्यादेशो भवति। रतुः-नदीविशेष:, सत्यवाक, शकलुट शक्ती, इत्यस्मादन्धूः प्रत्ययो भवति । दूतः, कृमिविशेषश्च ।।८४०।।
शकन्धूः-वनस्पतिः, देवताविशेषश्च ।।८४८॥ 55 20 दृभिचपेः स्वरान्नोऽन्तश्च ।।८४१॥
कृगः कादिः ॥८४६॥ आभ्यां पर ऊः प्रत्ययो भवति, स्वरात परो नोऽन्तश टुकंग करणे इत्यस्मात् ककारादिरन्धः प्रत्ययो भवति । भवति । दर्भत ग्रन्थे, दन्भूः-सर्पजातिः, वनस्पतिः, वचः, | ककन्धूः-बदरा,
| कर्कन्धः-बदरी, वणं, यवलाजा:, मधुपर्कः, विष्टम्भश्च ग्रन्थकारः, दर्भणं च । बाहलकाद् म्ना धूडवर्गेऽन्त्योऽपदान्ते ॥४॥
इति नकारस्य लूग न भवति । चप सान्त्वने, चम्पू:- योरागूः ॥८५०॥ 25 कथाविशेषः ।।८४१।।
यूक् मिश्रणे, इत्यस्माद् आगुः प्रत्ययो भवति । यवाग:- 60 दिधिषदिधोषौ च ॥८४२॥
द्रवौदनः ।।५।। बिधषाट प्रागल्भ्ये, इत्यस्माद् ऊ: प्रत्ययो भवति,
काच्छीडो डेरूः ॥८५१॥ दिधिष, दिधीष इत्यादेशो चास्य भवत: । दिधिषु:
कपूर्वात् शीक स्वप्ने, इत्यस्माद् डिद् एरू: प्रत्ययो वपरिणीता. अलीचा विधीपायी भवति । कशेरू:-कन्दविशेषः, वीरुच्च ॥८५१।। 30 कनिष्ठाया अनूढा, ज्येष्ठा, पुनर्भूः, आहुतिश्च ।।८४२॥ दिव ऋः ॥८५२॥
65 भ्रमि-गमि-तनिभ्यो डित् ॥८४३॥
दिवूच क्रीडादी, इत्यस्मादः प्रत्ययो भवति । देवा
देवर:-पितृव्यस्त्री, अग्निश्च ।।८५२॥ एभ्यो डिद् ऊः प्रत्ययो भवति । भ्रमूच अनवस्थाने, भ्रः-अक्षणोरुपरि रोमराजिः । गम्लू गती, अग्रे गच्छ
___ सोरसेः ॥८५६॥ त्यग्रेगू:-पुरस्सरः । तनूयी विस्तारे, कुत्सितं तन्यते कुतू:- मुपूर्वादसूच क्षेपणे, इत्यस्माद् ऋः प्रत्ययो भवति । 35 चर्ममयमावपनम् ।।८४३॥
स्वसा-भगिनी ।।८५३॥
70 नृति-शृघि-रुषि-कुहिभ्यः कित् ।।८४४॥ | नियो डित् ॥८५४॥
Aho! Shrutgyanam

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132