Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
૫૪
कु- च्योर्नोऽन्त ॥ ६५२
आभ्यां कितु तिः प्रत्ययो भवति नकारश्वान्तो भवति । कुङ् शब्दे, कुन्ति: - राजा, कुन्तयः - जनपदः । चिग्टु चयने, चिन्तिः- राजा ।। ६५२ ।।
खल्यमि-रमि-वहि-वस्य तें रतिः ॥ ६५३ ॥
एभ्योऽतिः प्रत्ययो भवति । खल संचये च, खलति:खल्वाट: । अम गतौ, अमतिः- चातकः, छागः प्रावृद्, मार्गः, व्याधिः, गतिश्च । रमिं क्रीडायाम्, रमतिः - क्रीडा, कामः, स्वर्गः स्वभावश्च । वहीं प्रापणे, वहतिः -गौः, वायु, 10 अमात्यः, अपत्यं, कुटुम्बं च । वसं निवासे, वसति:निवासः, ग्रामसंनिवेशश्च । ऋक् गतौ अरतिः - वायुः, सरणम्, असुखं, क्रोधः, वर्म च ।। ६५३ ।।
5
स्वोपज्ञोणादिगण सूत्रविवरणम् ॥
हन्तेरह च ॥६५४॥
हन हिंसागत्योः, इत्यस्मादतिः प्रत्ययो भवत्यस्य च 15 अंह इत्यादेशो भवति । अंहतिः - व्याधिः पन्थाः कालः, रथश्च ।। ६५४ ।।
वृगो व्रत् च ॥ ६५५॥
वृग्ट् वरणे, इत्यस्माद् अति: प्रत्ययो भवत्यस्य व्रत् इत्यादेशो भवति । व्रततिः वल्लिः ।। ६५५॥
20
35
अञ्चेः क् च वा ॥६५६॥
अञ्च गतौ चेत्यस्माद् अतिः प्रत्ययो भवत्यन्त्यस्य चक् इत्यन्तादेशो वा भवति । अङ्कतिः - वायुः अग्निः प्रजापतिश्च । अञ्चति:- अग्निः ॥६५६ ॥
वाणिद्वा ।।६५७।।
25 वां गतिगन्धनयो:, इत्यस्माद् अतिः प्रत्ययो भवति, स च णिदु वा भवति । वायतिः - वातः, वातिः - गन्धमिश्रपवनः ।। ६५७।।
योः कित् ||६५८||
युक् मिश्रणे इत्यस्माद् अतिः प्रत्ययः किद् भवति । 30 युवतिः - तरुणी ॥। ६५८ ।।
पातेर्वा ॥ ६५ ॥
पां रक्षणे, इत्यस्माद् अति: प्रत्ययः स च किद्वा भवति । पतिः- भर्ता, पाति: भर्ता, रक्षिता, प्रभुश्व
|
॥६५६॥
पुलस्तिः । क्षिपत् प्रेरणे, क्षिपस्तिः । एते लौकिका ऋषयः । अगस्तिः- वृक्षजातिश्च ॥ ६६० ।।
अगि विलि - पुलि- क्षिपेरस्तिक् ॥६६० ॥
एभ्यः किद् अस्तिः प्रत्ययो भवति । अग कुटिलायां गतो, अगस्तिः । विलत् वरणे, विलस्तिः । पुल महत्त्वे,
गृभ् च ॥६६१ ॥
गृधूच् अभिकाङ्क्षायाम् इत्यस्माद् अस्तिक् प्रत्ययो भवति, गभ् चास्यादेशो भवति । नभस्ति :- रश्मिः ।। ६६१ ॥ वस्यतिभ्यामातिः ॥६६२ ॥
आभ्याम् आतिः प्रत्ययो भवति । वसं निवासे, वसातयः - जनपदः । ऋक् गतौ, अरातिः - रिपुः ||६६२ ।। 45 अभेर्यामाभ्याम् ||६६३॥
अभिपूर्वाभ्याम् आतिः प्रत्ययो भवति । यांक् प्रापणे, मांक माने, अभियातिः, अभिमातिश्च - शत्रुः ।।६६३।।
40
यजो य च ॥ ६६४ ॥
यजी देवपूजादी, इत्यस्माद् अतिः प्रत्ययो भवत्यस्य च 50 यकारोऽन्तादेशो भवति । ययातिः - राजा ॥ ६६४ ।।
द्यविच्छदि-भूभ्योऽन्तिः ॥ ६६५ ॥
एभ्योऽन्तिः प्रत्ययो भवति । वद वक्तायां वाचि, वदन्तिः - कथा । अव रक्षणादिषु, अवन्तिः- राजा । अवन्तयः - जनपदः । छदण् अपवारणे, युजादिविकल्पितणिजन्त- 55 त्वादण्यन्तः, छदन्तिः - गृहाच्छादनद्रव्यम् । भू सत्तायाम्, भवन्तिः - कालः, लोकस्थिति ।। ६६५ ।। शकेरुन्तिः ।। ६६६॥
शक्लृट् शक्तौ इत्यस्माद् उन्तिः प्रत्ययो भवति । शकुन्तिः - पक्षी || ६६६ ॥
नञो दागो डितिः ॥६६७॥
60
नञ्पूर्वात् डुदांग्क् दाने, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । अदिति:- दाता, देवमाता च ।। ६६७।।
देङः ||६६८ ||
देङ् पालने, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । 65 दिति. - असुरमाता ।। ६६८॥
Aho! Shrutgyanam
वीसञ्ज्यसिभ्यस्थिक् ॥ ६६६ ॥
एभ्यः थिक् प्रत्ययो भवति । वीं प्रजननादिषु वीथि: - मार्गः । षञ्ज सङ्गे, सक्थि:- ऊरुः, शकटाङ्ग च । असूच् क्षेपणे, अस्थि:- पञ्चमो धातुः ।।६६९।।
70
सारेरथिः ||६७०।।
सृ गतौ इत्यस्माद् ण्यन्तादथिः प्रत्ययो भवति । सारथिः - यन्ता ॥ ६७०।।
निषञ्जेघित् ॥६७१॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132