Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
५२
नहेर्भ च ॥६२१॥
हींच् बन्धने, इत्यस्माण्णिद् इ: प्रत्ययो भवति । भकारश्चान्तादेशो भवति । नाभिः - अन्त्यकुलकरः, चक्रमध्यं, शरीरावयवश्च ॥ ६२१ ॥
5
अशो रश्चादिः ||६२२॥
अशौटि व्याप्ती, इत्यस्माण्णिद् इः प्रत्ययो भवति रेफ धातोरादिर्भवति । राशि:- समूहः, नक्षत्रपादनवकरूपश्र्च मेषादिः ||६२२||
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
काय: किरिच वा ॥६२३॥
10
शब्दे, इत्यस्मात् किः प्रत्ययो भवति । इकारश्चान्तादेशो वा भवति । किकि:-पक्षी, विद्वांश्च । काकि:स्वरदोषः ||६२३॥
चमेरुवातः ॥६३२॥
चमू अदने इत्यस्माद् ढिः प्रत्ययो भवत्यस्योकारश्च । चुण्ठि:- क्षुद्रवापी ॥ ६३२ ॥
मुषेरुण् चान्तः ॥६३३॥
मुषश् स्तेये, इत्यस्माद् ढिः प्रत्यय उण् चान्तो भवति । 45 मुषुण्ठि:- प्रहरणम् । उणो न गुणो विधानसामर्थ्यात् ॥ ६३३ ॥
------क्षु-ज्वरि-रि-रिपूरिभ्यो णिः ॥ ६३४ ॥
वर्द्धेरकिः ॥६२४॥
एभ्यो णिः प्रत्ययो भवति । के शब्दे, काणि: - वैलक्ष्या
वर्षंण् छेदनपूरणयो:, इत्यस्माद् अकिः प्रत्ययो भवति । ननुसर्पणम् । वेंग् तन्तुसन्ताने, वाणि: - व्युतिः । वीं प्रजन- 50 15 वर्धकिः - तक्षा ॥ ६२४ ॥
सनेर्डखिः ॥६२५॥
नादी, वेणि: - कबरी । डुक्रींग्श् द्रव्यविनिमये, क्रेणि:विशेषः । श्रग् सेवायाम्, श्रेणिः - पङ्क्तिः, बलविशेषश्व, श्रेणयः - अष्टादश गणविशेषाः । निपूर्वात् निश्रेणिःसंक्रमः । श्रुं श्रवणे, श्रोणि: - जघनम् । टुक्षुक् शब्दे क्षोणि:- पृथ्वी । ज्वर - रोगे, जूणिः - ज्वरः, वायुः, आदित्यः, 55 अग्निः शरीरं, ब्रह्मा, पुराणश्च । तुरैचि त्वरायाम्, तूणिः - त्वरा, मनः शीघ्रश्च । चूरैचि दाहे, चूर्णि:वृत्तिः । पूरैचि आप्यायने, पूर्णिः - पूरः ।।६३४ ॥
षणूयी दाने, इत्यस्माद् डिद् अखिः प्रत्ययो भवति । सखा - मित्रम्, सखायौ, सखायः ||६२५||
कोर्डिखिः ||६२६॥
कुंकु शब्दे, इत्यस्माद् डिद् इखिः प्रत्ययो भवति । किखि:- लोमसिका ||६२६॥ मृ-वि-कण्यणि-दध्यविभ्य ईचिः ||६२७॥
एभ्य ईचिः प्रत्ययो भवति । मृत् प्राणत्यागे, मरीचिःमुनि:, मयूखश्च । वोश्व गतिवृद्ध्योः श्वयीचिः - चन्द्रः, 25 श्वयथुश्च । कण अण शब्दे, कणीचिः - प्राणी, लता, चक्षुः, शकटं, शङ्खश्च । अणीचिः - वेणुः, शाकटिकश्च । दधि धारणे, दधीचि :- राजर्षि: । अव रक्षणादो, अवीचि:नरकविशेषः ।। ६२७॥
20
30
35
श्रढः ॥६३९॥
श्रिग् सेवायाम्, इत्यस्माद् ढिः प्रत्ययो भवति । श्रेढिःगणितव्यवहारः ।। ६३१||
वेगो डित् ॥६२८ ॥
वेंग् तन्तुसंताने, इत्यस्माद् डिद् ईचिः प्रत्ययो भवति । वीचिः - ऊर्मिः ॥ ६२८॥
40
ऋत् घृ - सृ-कु- वृषिभ्यः कित् ॥ ६३५॥
ऋकारान्तेभ्यो घृ इत्यादिभ्यश्च किदु णिः प्रत्ययो 60 भवति । शृशु हिंसायाम् शीणि: - रोग:, अवयवश्च । स्तृग्श् आच्छादने, स्तीर्णिः - संस्तरः । घूं सेचने, घृणि:- रश्मिः, ज्वाला, निदाघश्च । सूं गतौ सृणिः - आदित्यः, वज्रम्, अनिल, अङ्कुशः, अग्निश्च । कुंकु शब्दे, कुणि:- विकलो हस्तः, हस्तविकलच । वृषू सेचने, वृष्णिः -- वस्न:, मेषः, 65 यदुविशेषश्च । पर्वतेरपीच्छन्त्येके । पृष्णिः - रश्मिः ।। ६३५।।
पृषि - हृषिभ्यां वृद्धिश्च ॥६३६॥
आभ्यां णिः प्रत्ययोऽनयोश्च वृद्धिर्भवति । पृषू सेचने, पाणिः - पादपश्चाद्भाग, पृष्ठप्रदेशश्च । हृषंच् तुष्टो, हाष्णिः - हरणम् ।।६३६ ॥
70
वर्णात् ॥ ६२ ॥
वण शब्दे इत्यस्माद् णिद् ईचिः प्रत्ययो भवति । वाणीचि:- छाया, व्याधिश्च ।। ६२ ।।
कृषि - शकिभ्यामटिः ॥ ६३०॥
हूण: -- भूणि- घूर्यादयः ॥ ६३७ ॥
आभ्याम् अटिः प्रत्ययो भवति । कृपोङ् सामर्थ्य, एते प्रत्ययान्ता निपात्यन्ते । हंग् हरणे, घुंग् धारणे, कर्पटिः-निःस्वः । शक्लृट् शक्ती, शकटिः- शकटम् ।।६३०|| | भू सत्तायाम् घूं सेचने, ऊत्वं रश्चान्तो निपात्यन्ते । हूणिः
Aho! Shrutgyanam

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132