Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
क्रमि तमि-स्तम्भेरिच नमस्तु वा ।।६१३||
एम्य: कि इ: प्रत्ययो भवत्यकारस्य चेकारो भवति । नमः पुनरकारस्कारो विकल्पेन, क्रमू पादविक्षेपे, क्रिमि:क्षुद्रजन्तुः । तमुच् काङ्क्षायाम्, तिमि :-महामत्स्यः । स्तम्भिः 5 सौत्रः, स्तिभिः-केतकादिसूची, हृदयं, समुद्रश्च । णमं प्रहृत्वे, निमि: - राजा, नमिः - विद्याधरणामाद्यः तीर्थकरव ।।६१३।।
स्वोपजोणादिगणसूत्र विवरणम् ॥
आम्भि कुष्ठि कम्प्यहिभ्यो नलुक् च ॥ ६१४॥
एभ्य इ: प्रत्ययो नकारस्य च लुग् भवति । अभूङ् 10 शब्दे, अभि आभिमुख्येऽव्ययम्, अभ्यग्नि शलभाः पतन्ति । कुठु आलस्येच, कुठि: - वृक्षः, पापं वृषलः, देहः, गेहं कुठारश्च । कपुङ् चलने, कपिः, अग्निः वानरश्च । अहुङ् गती, अहि:- सर्पः, वृत्रः, वप्रश्च ।। ६१४ ॥
|
उभेर्द्वत्रौ च ॥६१५॥
उभत् पूरणे, इत्यस्माद् इ: प्रत्ययो भवत्यस्य च द्व-त्री इत्यादेशौ भवतः । द्वौ द्वितीयः, द्विमुनि व्याकरणस्य । त्रयः तृतीयः, त्रिमुनि व्याकरणस्य ।। ६१५ ।।
15
नी- वी - प्रहृभ्यो डित् ॥ ६१६॥
एम्यो डि इ: प्रत्ययो भवति । णीं प्रापणे, निर्वसति । 20 वीं प्रजननाद, विः - तन्तुवायः, पक्षी, उपसर्गव, यथा विभवति । हृग् हरणे, प्रपूर्वः प्रहि:- कूपः, उदपानं च
॥ ६१६॥
वौ रिचेः स्वरान्नोऽन्तश्च ॥ ६१७॥
वावुपसर्गे सति रिपी विरेचने इत्यस्माद् इः प्रत्यय: 25 स्वरात्परो नोऽन्तश्च भवति । विरश्चिः - ब्रह्मा ।।६१७।।
30
कमि-मि-जमि घसि-शलि-फलि-तलि-तडि वजिजि-ध्वजि-राजि - पणि-वणि वदिसदि-हदि- हनि सहि-वहि- पिवपि भटि कञ्चि- संपतिभ्यो णित्
।।६१८ ।।
एभ्यः प्रत्ययः स च णिद्वा भवति । डुकृंग् करणे, कारि:- शिल्पी | करि:- हस्ती, विष्णुश्च । शृश् हिंसायाम्, 55 शारि:- द्यूत.पकरणम्, हस्तिपर्याणम्, शारिका च । शरिःहिसा शूलच । कुटत् कौटिल्ये, कोटि :- अस्त्रः, अग्रभाग, अष्टमं चाङ्कस्थानं च कुटि:- गृह, शरीराङ्गं च । ग्रहीश् उपादाने, ग्राहिः पतिः, ग्रहि: - वेणुः । खनूग् अवदारणे, खानि: - खनिव निधिः, आकरः, तडागं च । अण शब्दे 60 आणिः, अणिश्च - द्वारकीलिका । कष हिंसायाम्, कषि:freeपलम् काष्ठम्, अश्वकर्णः खनित्रं च । अली भूषणादौ, आलि:- पक्तिः, सखी च अलिः - भ्रमरः । पल गतो, पालि:- जलसेतुः, कर्णपर्यन्तच, पलि:- संस्त्यायः । चर भक्षणे च चारिः पशूनां भक्ष्यम्, चरिः - प्राकार- 65 शिखरम् विषय:- वायुः पशुः केशोर्णा च । वसं निवासे, वासि:- तक्षोपकरणम् वसिः - जय्या, अग्निः, गृहं, रात्रिश्च । गडु वदनैकदेशे, गण्डि :-गण्डिका । णित्त्वपक्षे तु अनुपान्त्यस्यापि वृद्धौ गाण्डि: - धनुष्प ।। ६१६ ।।
|
एभ्यो णिद् इः प्रत्ययो भवति । कमूङ् कान्तौ कामि:वसुकः, कामी च । टुवमू उगिरणे, वामिः - श्री । जमू अदने, जामि:-भगिनी, तृणं, जनपदचैकः । घस्लृ अदने, घासि:- संग्रामः, गर्तः, अग्नि, बहुभुक् च । शल गतौ शालि:-ब्रीहिराजः । फल निष्पत्तौ फालि:- दलम् । 35 तलण् प्रतिष्ठायाम्, तालि:- वृक्षजातिः । तडण् आघाते, ताडि:- स एव । वज व्रज ध्वज गती, वाजि:- अश्व:, पुङ्खावसानं च । ब्राजि:-पद्धतिः, पिटकजातिश्च । ध्वाजि:
५१
पताका, अश्वश्व | राजग् दीप्तौ राजि:- पङ्क्तिः, लेखा च। पणि व्यवहार स्तुत्योः पाणिः करः । वण शब्दे, वाणि: - वाक्, ङयाम् वाणी । वद वक्तायां वाचि, वादि:- 40 वाग्मी, वीणा च । पद्ॡ विशरणगत्यवसादनेषु, सद अश्वारोहः सारथिश्व । हृदि पुरीषोत्सर्गे हादिः - लूता । हन हिंसागत्योः घातिः प्रहरणम् । केचित्तु हानि: - अर्थनाशः, उच्छित्तिचेति, उदाहरन्ति तत्र बाहुलकात् 'णिति घात्' इति घाद् न भवति । बाहुलकादेव णित्व - 45 विकल्पे, हनिः - आयुधम् । षहि मर्षणे, साहि: - शैलः । वहीं प्रापणे, वाहि: - अनड्वान् । तपं संतापे, तापिःदानवः । डुवपी बीजसंताने, वापिः पुष्करिणी । भट भृतौ भाटि :- सुरतमूल्यम् । कचुङ् दीप्तौ काञ्चि:-मेखला, पुरी च । णित्-करणादनुपान्त्यस्यापि वृद्धिः । पत्लृ गतौ, 50 संपूर्व: संपातिः - पक्षिराजः ॥ ६१८ ||
कृ-श- कुटि - ग्रहि- खन्यणि कष्यल - पलि चरिवसि गण्डिभ्यो वा ॥६१६॥
पादानात्यजिभ्याम् ॥ ६२० ॥
पादशब्दपूर्वाभ्यां केवलाभ्यां चात्यजिभ्यां द् िइ: प्रत्ययो भवति । अत सातत्यगमने, अज क्षेपणे च । पादाभ्यामतत्यजति वा पदाजि:, पदातिः । पदः पादस्याज्यातिगोपहते इति पदभावः । उभावपि पत्तिवाचिनौ । आति:पक्षी, सुपूर्वात् स्वातिः - वायव्यनक्षत्रम् | आजि:- संग्राम: - 75 स्पर्धाधव ॥ ६२॥ Aho! Shrutgyanam
1
70

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132