SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ क्रमि तमि-स्तम्भेरिच नमस्तु वा ।।६१३|| एम्य: कि इ: प्रत्ययो भवत्यकारस्य चेकारो भवति । नमः पुनरकारस्कारो विकल्पेन, क्रमू पादविक्षेपे, क्रिमि:क्षुद्रजन्तुः । तमुच् काङ्क्षायाम्, तिमि :-महामत्स्यः । स्तम्भिः 5 सौत्रः, स्तिभिः-केतकादिसूची, हृदयं, समुद्रश्च । णमं प्रहृत्वे, निमि: - राजा, नमिः - विद्याधरणामाद्यः तीर्थकरव ।।६१३।। स्वोपजोणादिगणसूत्र विवरणम् ॥ आम्भि कुष्ठि कम्प्यहिभ्यो नलुक् च ॥ ६१४॥ एभ्य इ: प्रत्ययो नकारस्य च लुग् भवति । अभूङ् 10 शब्दे, अभि आभिमुख्येऽव्ययम्, अभ्यग्नि शलभाः पतन्ति । कुठु आलस्येच, कुठि: - वृक्षः, पापं वृषलः, देहः, गेहं कुठारश्च । कपुङ् चलने, कपिः, अग्निः वानरश्च । अहुङ् गती, अहि:- सर्पः, वृत्रः, वप्रश्च ।। ६१४ ॥ | उभेर्द्वत्रौ च ॥६१५॥ उभत् पूरणे, इत्यस्माद् इ: प्रत्ययो भवत्यस्य च द्व-त्री इत्यादेशौ भवतः । द्वौ द्वितीयः, द्विमुनि व्याकरणस्य । त्रयः तृतीयः, त्रिमुनि व्याकरणस्य ।। ६१५ ।। 15 नी- वी - प्रहृभ्यो डित् ॥ ६१६॥ एम्यो डि इ: प्रत्ययो भवति । णीं प्रापणे, निर्वसति । 20 वीं प्रजननाद, विः - तन्तुवायः, पक्षी, उपसर्गव, यथा विभवति । हृग् हरणे, प्रपूर्वः प्रहि:- कूपः, उदपानं च ॥ ६१६॥ वौ रिचेः स्वरान्नोऽन्तश्च ॥ ६१७॥ वावुपसर्गे सति रिपी विरेचने इत्यस्माद् इः प्रत्यय: 25 स्वरात्परो नोऽन्तश्च भवति । विरश्चिः - ब्रह्मा ।।६१७।। 30 कमि-मि-जमि घसि-शलि-फलि-तलि-तडि वजिजि-ध्वजि-राजि - पणि-वणि वदिसदि-हदि- हनि सहि-वहि- पिवपि भटि कञ्चि- संपतिभ्यो णित् ।।६१८ ।। एभ्यः प्रत्ययः स च णिद्वा भवति । डुकृंग् करणे, कारि:- शिल्पी | करि:- हस्ती, विष्णुश्च । शृश् हिंसायाम्, 55 शारि:- द्यूत.पकरणम्, हस्तिपर्याणम्, शारिका च । शरिःहिसा शूलच । कुटत् कौटिल्ये, कोटि :- अस्त्रः, अग्रभाग, अष्टमं चाङ्कस्थानं च कुटि:- गृह, शरीराङ्गं च । ग्रहीश् उपादाने, ग्राहिः पतिः, ग्रहि: - वेणुः । खनूग् अवदारणे, खानि: - खनिव निधिः, आकरः, तडागं च । अण शब्दे 60 आणिः, अणिश्च - द्वारकीलिका । कष हिंसायाम्, कषि:freeपलम् काष्ठम्, अश्वकर्णः खनित्रं च । अली भूषणादौ, आलि:- पक्तिः, सखी च अलिः - भ्रमरः । पल गतो, पालि:- जलसेतुः, कर्णपर्यन्तच, पलि:- संस्त्यायः । चर भक्षणे च चारिः पशूनां भक्ष्यम्, चरिः - प्राकार- 65 शिखरम् विषय:- वायुः पशुः केशोर्णा च । वसं निवासे, वासि:- तक्षोपकरणम् वसिः - जय्या, अग्निः, गृहं, रात्रिश्च । गडु वदनैकदेशे, गण्डि :-गण्डिका । णित्त्वपक्षे तु अनुपान्त्यस्यापि वृद्धौ गाण्डि: - धनुष्प ।। ६१६ ।। | एभ्यो णिद् इः प्रत्ययो भवति । कमूङ् कान्तौ कामि:वसुकः, कामी च । टुवमू उगिरणे, वामिः - श्री । जमू अदने, जामि:-भगिनी, तृणं, जनपदचैकः । घस्लृ अदने, घासि:- संग्रामः, गर्तः, अग्नि, बहुभुक् च । शल गतौ शालि:-ब्रीहिराजः । फल निष्पत्तौ फालि:- दलम् । 35 तलण् प्रतिष्ठायाम्, तालि:- वृक्षजातिः । तडण् आघाते, ताडि:- स एव । वज व्रज ध्वज गती, वाजि:- अश्व:, पुङ्खावसानं च । ब्राजि:-पद्धतिः, पिटकजातिश्च । ध्वाजि: ५१ पताका, अश्वश्व | राजग् दीप्तौ राजि:- पङ्क्तिः, लेखा च। पणि व्यवहार स्तुत्योः पाणिः करः । वण शब्दे, वाणि: - वाक्, ङयाम् वाणी । वद वक्तायां वाचि, वादि:- 40 वाग्मी, वीणा च । पद्ॡ विशरणगत्यवसादनेषु, सद अश्वारोहः सारथिश्व । हृदि पुरीषोत्सर्गे हादिः - लूता । हन हिंसागत्योः घातिः प्रहरणम् । केचित्तु हानि: - अर्थनाशः, उच्छित्तिचेति, उदाहरन्ति तत्र बाहुलकात् 'णिति घात्' इति घाद् न भवति । बाहुलकादेव णित्व - 45 विकल्पे, हनिः - आयुधम् । षहि मर्षणे, साहि: - शैलः । वहीं प्रापणे, वाहि: - अनड्वान् । तपं संतापे, तापिःदानवः । डुवपी बीजसंताने, वापिः पुष्करिणी । भट भृतौ भाटि :- सुरतमूल्यम् । कचुङ् दीप्तौ काञ्चि:-मेखला, पुरी च । णित्-करणादनुपान्त्यस्यापि वृद्धिः । पत्लृ गतौ, 50 संपूर्व: संपातिः - पक्षिराजः ॥ ६१८ || कृ-श- कुटि - ग्रहि- खन्यणि कष्यल - पलि चरिवसि गण्डिभ्यो वा ॥६१६॥ पादानात्यजिभ्याम् ॥ ६२० ॥ पादशब्दपूर्वाभ्यां केवलाभ्यां चात्यजिभ्यां द् िइ: प्रत्ययो भवति । अत सातत्यगमने, अज क्षेपणे च । पादाभ्यामतत्यजति वा पदाजि:, पदातिः । पदः पादस्याज्यातिगोपहते इति पदभावः । उभावपि पत्तिवाचिनौ । आति:पक्षी, सुपूर्वात् स्वातिः - वायव्यनक्षत्रम् | आजि:- संग्राम: - 75 स्पर्धाधव ॥ ६२॥ Aho! Shrutgyanam 1 70
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy