SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५२ नहेर्भ च ॥६२१॥ हींच् बन्धने, इत्यस्माण्णिद् इ: प्रत्ययो भवति । भकारश्चान्तादेशो भवति । नाभिः - अन्त्यकुलकरः, चक्रमध्यं, शरीरावयवश्च ॥ ६२१ ॥ 5 अशो रश्चादिः ||६२२॥ अशौटि व्याप्ती, इत्यस्माण्णिद् इः प्रत्ययो भवति रेफ धातोरादिर्भवति । राशि:- समूहः, नक्षत्रपादनवकरूपश्र्च मेषादिः ||६२२|| स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ काय: किरिच वा ॥६२३॥ 10 शब्दे, इत्यस्मात् किः प्रत्ययो भवति । इकारश्चान्तादेशो वा भवति । किकि:-पक्षी, विद्वांश्च । काकि:स्वरदोषः ||६२३॥ चमेरुवातः ॥६३२॥ चमू अदने इत्यस्माद् ढिः प्रत्ययो भवत्यस्योकारश्च । चुण्ठि:- क्षुद्रवापी ॥ ६३२ ॥ मुषेरुण् चान्तः ॥६३३॥ मुषश् स्तेये, इत्यस्माद् ढिः प्रत्यय उण् चान्तो भवति । 45 मुषुण्ठि:- प्रहरणम् । उणो न गुणो विधानसामर्थ्यात् ॥ ६३३ ॥ ------क्षु-ज्वरि-रि-रिपूरिभ्यो णिः ॥ ६३४ ॥ वर्द्धेरकिः ॥६२४॥ एभ्यो णिः प्रत्ययो भवति । के शब्दे, काणि: - वैलक्ष्या वर्षंण् छेदनपूरणयो:, इत्यस्माद् अकिः प्रत्ययो भवति । ननुसर्पणम् । वेंग् तन्तुसन्ताने, वाणि: - व्युतिः । वीं प्रजन- 50 15 वर्धकिः - तक्षा ॥ ६२४ ॥ सनेर्डखिः ॥६२५॥ नादी, वेणि: - कबरी । डुक्रींग्श् द्रव्यविनिमये, क्रेणि:विशेषः । श्रग् सेवायाम्, श्रेणिः - पङ्क्तिः, बलविशेषश्व, श्रेणयः - अष्टादश गणविशेषाः । निपूर्वात् निश्रेणिःसंक्रमः । श्रुं श्रवणे, श्रोणि: - जघनम् । टुक्षुक् शब्दे क्षोणि:- पृथ्वी । ज्वर - रोगे, जूणिः - ज्वरः, वायुः, आदित्यः, 55 अग्निः शरीरं, ब्रह्मा, पुराणश्च । तुरैचि त्वरायाम्, तूणिः - त्वरा, मनः शीघ्रश्च । चूरैचि दाहे, चूर्णि:वृत्तिः । पूरैचि आप्यायने, पूर्णिः - पूरः ।।६३४ ॥ षणूयी दाने, इत्यस्माद् डिद् अखिः प्रत्ययो भवति । सखा - मित्रम्, सखायौ, सखायः ||६२५|| कोर्डिखिः ||६२६॥ कुंकु शब्दे, इत्यस्माद् डिद् इखिः प्रत्ययो भवति । किखि:- लोमसिका ||६२६॥ मृ-वि-कण्यणि-दध्यविभ्य ईचिः ||६२७॥ एभ्य ईचिः प्रत्ययो भवति । मृत् प्राणत्यागे, मरीचिःमुनि:, मयूखश्च । वोश्व गतिवृद्ध्योः श्वयीचिः - चन्द्रः, 25 श्वयथुश्च । कण अण शब्दे, कणीचिः - प्राणी, लता, चक्षुः, शकटं, शङ्खश्च । अणीचिः - वेणुः, शाकटिकश्च । दधि धारणे, दधीचि :- राजर्षि: । अव रक्षणादो, अवीचि:नरकविशेषः ।। ६२७॥ 20 30 35 श्रढः ॥६३९॥ श्रिग् सेवायाम्, इत्यस्माद् ढिः प्रत्ययो भवति । श्रेढिःगणितव्यवहारः ।। ६३१|| वेगो डित् ॥६२८ ॥ वेंग् तन्तुसंताने, इत्यस्माद् डिद् ईचिः प्रत्ययो भवति । वीचिः - ऊर्मिः ॥ ६२८॥ 40 ऋत् घृ - सृ-कु- वृषिभ्यः कित् ॥ ६३५॥ ऋकारान्तेभ्यो घृ इत्यादिभ्यश्च किदु णिः प्रत्ययो 60 भवति । शृशु हिंसायाम् शीणि: - रोग:, अवयवश्च । स्तृग्श् आच्छादने, स्तीर्णिः - संस्तरः । घूं सेचने, घृणि:- रश्मिः, ज्वाला, निदाघश्च । सूं गतौ सृणिः - आदित्यः, वज्रम्, अनिल, अङ्कुशः, अग्निश्च । कुंकु शब्दे, कुणि:- विकलो हस्तः, हस्तविकलच । वृषू सेचने, वृष्णिः -- वस्न:, मेषः, 65 यदुविशेषश्च । पर्वतेरपीच्छन्त्येके । पृष्णिः - रश्मिः ।। ६३५।। पृषि - हृषिभ्यां वृद्धिश्च ॥६३६॥ आभ्यां णिः प्रत्ययोऽनयोश्च वृद्धिर्भवति । पृषू सेचने, पाणिः - पादपश्चाद्भाग, पृष्ठप्रदेशश्च । हृषंच् तुष्टो, हाष्णिः - हरणम् ।।६३६ ॥ 70 वर्णात् ॥ ६२ ॥ वण शब्दे इत्यस्माद् णिद् ईचिः प्रत्ययो भवति । वाणीचि:- छाया, व्याधिश्च ।। ६२ ।। कृषि - शकिभ्यामटिः ॥ ६३०॥ हूण: -- भूणि- घूर्यादयः ॥ ६३७ ॥ आभ्याम् अटिः प्रत्ययो भवति । कृपोङ् सामर्थ्य, एते प्रत्ययान्ता निपात्यन्ते । हंग् हरणे, घुंग् धारणे, कर्पटिः-निःस्वः । शक्लृट् शक्ती, शकटिः- शकटम् ।।६३०|| | भू सत्तायाम् घूं सेचने, ऊत्वं रश्चान्तो निपात्यन्ते । हूणिः Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy