SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ऋ - हृ-सृ-मृ-धृ-भृ-कृ-तृ-ग्रहेरणिः ॥६३८ ॥ एभ्योऽणिः प्रत्ययो भवति । ऋक् गतो, अरणिः - अग्नि6 मन्थनकाष्ठम् । हंग् हरणे, हरणिः - कुल्या, मृत्युश्च । सृ गतौ, सरणिः - ईषद् गतिः, पन्थाः, आदित्यः, शिरासंघातश्च । मृत् प्राणत्यागे, मरणिः- रात्रिः । धूंग् धारणे, धरणिःक्षितिः । द्रुडुभृंगुक् पोषणे च भरणिः - नक्षत्रम् । डुकृंग् करणे, करणिः-सादृश्यम् । तू प्लवन-तरणयोः, तरणिः - 10 संक्रम:, आदित्यः यवागूः पतितगोरूपोत्थापनी च यष्टिः । वैदुःखार्थे दुःखेन तीर्यंत इति, वैतरणी नदी । ग्रहीश् उपादाने, ग्रहणिः-जठराग्निः, तदाधारो व्याधिः, ढ़, मृत्यु ||६३८ || कङ्केरिञ्चास्य वा ॥ ६३६ ॥ 15 ककुङ् गतौ, इत्यस्माद् अणिः प्रत्ययो भवति धातोरस्य चकारो वा भवति । कङ्कणिः कङ्कणम्, किङ्कणि:घण्टा ||६३६|| 25 कणित् ॥६४०॥ ककि लौल्ये, इत्यस्माद् णिद् अणिः प्रत्ययो भवति । 20 काकणि: - मानविशेषः || ६४० ।। 30 स्वोपज्ञोणादिगणसूत्र विवरणम् ॥ कुल्या | धूणिः धृतिः । भूणिः - चेतनं भूमिः कालच । घूर्णः - भ्रम: । आदिग्रहणादन्येऽपि ॥ ६३७॥ 35 कृषेश्व चादेः ॥ ६४१॥ कृषीत् विलेखने, इत्यस्माद् अणि: प्रत्ययो भवत्यादेशश्च चकारो भवति । चर्षणिः- चमूः अग्निः, बुद्धिः, वेश्या, वृषश्च ।। ६४१ ।। व्यवसायः, क्षिपेः कित् ॥६४२ ॥ क्षिपत् प्रेरणे, इत्यस्मात् किद् अणि प्रत्ययो भवति । क्षिपणि:- आयुधं, बडिशबन्धकः, चर्मकृता पाषाणसर्जनी च ।। ६४२ ॥ आङः कृ-ह-शुषः सनः ||६४३ ॥ आङः परेभ्यो डुकूंग् करणे, हृग् हरणे, शुषंच् शोषणे, इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकीर्षणिःव्यवसायः । आजिहीर्षणिः-श्रीः । आशुशुक्षणिः - अग्निः वायुश्च ।। ६४३ ।। वारिसयदेरिणिक् || ६४४ ॥ एम्य: किद् इणिः प्रत्ययो भवति । वृग्ट् वरणे, ण्यन्तः । वारिणिः - पशुः, पशुवृत्तिश्च । सूं गतौ त्रिणि:- अग्निः वज्र ं च । आदिग्रहणादन्येऽपि ॥ ६४४ || अत्रीणिः ||६४५|| अदं भक्षणे, इत्यस्मात् त्रीणि: प्रत्ययो भवति । अत्रीणिः - कृमिजातिः ।। ६४५ ।। 40 प्लु-ज्ञा- यजि - षपि-पदि - वसि - वितसिभ्यस्तिः ॥६४६॥ एभ्यः तिः प्रत्ययो भवति । प्लुङ् गतौ प्लोति:चीरम् । ज्ञांश् अवबोधने, ज्ञायते त्रैलोक्यस्य त्रातेति ज्ञातिःइक्ष्वाकुर्वृषभः, स्वजनश्च । यजीं देवपूजादी, यष्टिः दण्ड: 45 लता च । षप समवाये, सप्तिः अश्वः । पदिच् गतो, पत्तिः- पदातिः । वसं निवासे, वस्ति: - मूत्राधारः, चर्मपुटः, स्नेहोपकरणं च । तसूच् उपक्षये, विपूर्वः वितस्तिःअर्धहस्तः ।।६४६॥। ५३ प्रथेलुक् च वा ||६४७॥ प्रथिष् प्रख्याने, इत्यस्मात् तिः प्रत्ययो भवति, अन्तस्य च लुग्वा भवति । वृक्षं प्रति विद्योतते--प्रतिष्ठितः । पक्षे प्रत्तिः प्रथनं, भागश्च । ।।६४७।। पूर्वात् अस भुवि इत्यस्मात् श्वित् तिः प्रत्ययो भवति । स्वस्ति - कल्याणम् । शित्वाद् भूभावाऽल्लुगभावः ॥ ६५० ॥ कोर्यषादिः ||६४८ ॥ कुंकु शब्दे, इत्यस्माद् यषादिः तिः प्रत्ययो भवति । 55 कोयष्टि:-पक्षिविशेषः ।। ६४८ ।। ग्रो गुष् च ॥ ६४६ ॥ गृत् निगरणे, इत्यस्मात् तिः प्रत्ययो भवत्यस्य च गृष् इत्यादेशो भवति । गृष्टिः सकृत् प्रसूता गौः ||६४९|| सौरस्तेः श्वित् ॥६५०॥ दू- मुषि - कृषि - रिषि - विषि-शो- शुच्यशि- प्रयोण् प्रभृतिभ्यः कित् ॥ ६५१॥ 50 ।। ६५१।। Alo! Shrutgyanam 60 एम्य: कितुतिः प्रत्ययो भवति । दृङ्तु आदरे दृति:- 65 छागादित्वङ्मयो जलाधारः । मुषश् स्तेये, मुष्टि:अङ्गुलिसंनिवेशविशेषः । कृषत् विलेखने, कृष्टि:पण्डितः । रिष हिनायाम्, रिष्टिः- प्रहरणम् । विष्लूंकी व्याप्ती, विष्टिः- अचेतनकर्मकरः । शोंच् तक्षणे, शिति:कृष्णः, कृशश्च । शुच् शोके, शुक्ति:- मुक्तादिः । अशौटि 70 व्याप्तौ, अष्टिः- छन्दोविशेषः । पूयैङ् दुर्गन्धविशरणयो:, पूतिः - दुर्गन्धः, दुष्टम्, तृणजातिश्च । इण्क गती, इतिहेत्वादी । टुडुभृंग्क् पोषणे च प्रपूर्वः प्रभृतिः - आदिः
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy