Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
ऋ - हृ-सृ-मृ-धृ-भृ-कृ-तृ-ग्रहेरणिः ॥६३८ ॥ एभ्योऽणिः प्रत्ययो भवति । ऋक् गतो, अरणिः - अग्नि6 मन्थनकाष्ठम् । हंग् हरणे, हरणिः - कुल्या, मृत्युश्च । सृ गतौ, सरणिः - ईषद् गतिः, पन्थाः, आदित्यः, शिरासंघातश्च । मृत् प्राणत्यागे, मरणिः- रात्रिः । धूंग् धारणे, धरणिःक्षितिः । द्रुडुभृंगुक् पोषणे च भरणिः - नक्षत्रम् । डुकृंग् करणे, करणिः-सादृश्यम् । तू प्लवन-तरणयोः, तरणिः - 10 संक्रम:, आदित्यः यवागूः पतितगोरूपोत्थापनी च यष्टिः । वैदुःखार्थे दुःखेन तीर्यंत इति, वैतरणी नदी । ग्रहीश् उपादाने, ग्रहणिः-जठराग्निः, तदाधारो व्याधिः, ढ़, मृत्यु ||६३८ || कङ्केरिञ्चास्य वा ॥ ६३६ ॥
15
ककुङ् गतौ, इत्यस्माद् अणिः प्रत्ययो भवति धातोरस्य चकारो वा भवति । कङ्कणिः कङ्कणम्, किङ्कणि:घण्टा ||६३६||
25
कणित् ॥६४०॥
ककि लौल्ये, इत्यस्माद् णिद् अणिः प्रत्ययो भवति । 20 काकणि: - मानविशेषः || ६४० ।।
30
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
कुल्या | धूणिः धृतिः । भूणिः - चेतनं भूमिः कालच । घूर्णः - भ्रम: । आदिग्रहणादन्येऽपि ॥ ६३७॥
35
कृषेश्व चादेः ॥ ६४१॥
कृषीत् विलेखने, इत्यस्माद् अणि: प्रत्ययो भवत्यादेशश्च चकारो भवति । चर्षणिः- चमूः अग्निः, बुद्धिः, वेश्या, वृषश्च ।। ६४१ ।।
व्यवसायः,
क्षिपेः कित् ॥६४२ ॥
क्षिपत् प्रेरणे, इत्यस्मात् किद् अणि प्रत्ययो भवति । क्षिपणि:- आयुधं, बडिशबन्धकः, चर्मकृता पाषाणसर्जनी च ।। ६४२ ॥
आङः कृ-ह-शुषः सनः ||६४३ ॥
आङः परेभ्यो डुकूंग् करणे, हृग् हरणे, शुषंच् शोषणे, इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकीर्षणिःव्यवसायः । आजिहीर्षणिः-श्रीः । आशुशुक्षणिः - अग्निः वायुश्च ।। ६४३ ।।
वारिसयदेरिणिक् || ६४४ ॥
एम्य: किद् इणिः प्रत्ययो भवति । वृग्ट् वरणे, ण्यन्तः । वारिणिः - पशुः, पशुवृत्तिश्च । सूं गतौ त्रिणि:- अग्निः वज्र ं च । आदिग्रहणादन्येऽपि ॥ ६४४ ||
अत्रीणिः ||६४५||
अदं भक्षणे, इत्यस्मात् त्रीणि: प्रत्ययो भवति । अत्रीणिः - कृमिजातिः ।। ६४५ ।।
40
प्लु-ज्ञा- यजि - षपि-पदि - वसि - वितसिभ्यस्तिः ॥६४६॥
एभ्यः तिः प्रत्ययो भवति । प्लुङ् गतौ प्लोति:चीरम् । ज्ञांश् अवबोधने, ज्ञायते त्रैलोक्यस्य त्रातेति ज्ञातिःइक्ष्वाकुर्वृषभः, स्वजनश्च । यजीं देवपूजादी, यष्टिः दण्ड: 45 लता च । षप समवाये, सप्तिः अश्वः । पदिच् गतो, पत्तिः- पदातिः । वसं निवासे, वस्ति: - मूत्राधारः, चर्मपुटः, स्नेहोपकरणं च । तसूच् उपक्षये, विपूर्वः वितस्तिःअर्धहस्तः ।।६४६॥।
५३
प्रथेलुक् च वा ||६४७॥
प्रथिष् प्रख्याने, इत्यस्मात् तिः प्रत्ययो भवति, अन्तस्य च लुग्वा भवति । वृक्षं प्रति विद्योतते--प्रतिष्ठितः । पक्षे प्रत्तिः प्रथनं, भागश्च । ।।६४७।।
पूर्वात् अस भुवि इत्यस्मात् श्वित् तिः प्रत्ययो भवति । स्वस्ति - कल्याणम् । शित्वाद् भूभावाऽल्लुगभावः ॥ ६५० ॥
कोर्यषादिः ||६४८ ॥
कुंकु शब्दे, इत्यस्माद् यषादिः तिः प्रत्ययो भवति । 55 कोयष्टि:-पक्षिविशेषः ।। ६४८ ।।
ग्रो गुष् च ॥ ६४६ ॥
गृत् निगरणे, इत्यस्मात् तिः प्रत्ययो भवत्यस्य च गृष् इत्यादेशो भवति । गृष्टिः सकृत् प्रसूता गौः ||६४९|| सौरस्तेः श्वित् ॥६५०॥
दू- मुषि - कृषि - रिषि - विषि-शो- शुच्यशि- प्रयोण् प्रभृतिभ्यः कित् ॥ ६५१॥
50
।। ६५१।। Alo! Shrutgyanam
60
एम्य: कितुतिः प्रत्ययो भवति । दृङ्तु आदरे दृति:- 65 छागादित्वङ्मयो जलाधारः । मुषश् स्तेये, मुष्टि:अङ्गुलिसंनिवेशविशेषः । कृषत् विलेखने, कृष्टि:पण्डितः । रिष हिनायाम्, रिष्टिः- प्रहरणम् । विष्लूंकी व्याप्ती, विष्टिः- अचेतनकर्मकरः । शोंच् तक्षणे, शिति:कृष्णः, कृशश्च । शुच् शोके, शुक्ति:- मुक्तादिः । अशौटि 70 व्याप्तौ, अष्टिः- छन्दोविशेषः । पूयैङ् दुर्गन्धविशरणयो:, पूतिः - दुर्गन्धः, दुष्टम्, तृणजातिश्च । इण्क गती, इतिहेत्वादी । टुडुभृंग्क् पोषणे च प्रपूर्वः प्रभृतिः - आदिः

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132