Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
40
द-प-व-भ्यो विः ॥७०४।।
| अक्षि-नेत्रम् ।।७०७॥ एभ्यो विः प्रत्ययो भवति । दश विदारणे, दवि:- गोपादेरनेरसिः ॥७०६॥ तर्दुः । पश् पालनपूरणयोः, पविः-कङ्कः, हिंस्रश्च । वृगश् गोप इत्यादिभ्यः परादनक् प्राणने, इत्यस्माद् असिः वरणे, ववि:-शकट, धात्री, काकः, श्येनश्च ।।७०४॥ प्रत्ययो भवति । गोपानसि:-सौधाग्रभाच्छदिः । चित्रा5 ज़-श-स्त-जागृ-कृ-नी-घृषिभ्यो डित् ॥७०५॥ नसिः-जलचरः । एकानसि:-उजयनी । वाराणसि:
एभ्यो डिद् वि: प्रत्ययो भवति । जषच जरसि, जीवि:- काशीनगरी ।।७०८॥ वायुः, पशुः, कण्टकः, शकट:, मद्गुः, काय:, गुल्म, शङ्का, वृध-प-व-साभ्यो नसिः ।।७ ।।
45 वृद्धः वृद्धभावश्च । शुश् हिंसायाम, शीवि-हिंस्रः, कृमिः,
एभ्यो नसि: प्रत्ययो भवति । वगट वरणे, वर्णसिःन्यकुश्च । स्तृगश् आच्छादने, स्तीविः-गर्विष्ठः, अध्वर्युः,
तरुः । धुंग धारणे, धर्णसि:-शैल:, लोकपाल:, जलं, 10 भगः, तनुः, रुधिरं, भयम् तृणजातिः, नभः, अजश्च । ! माता च । पश पालनपूरणयोः, पर्णसि:-जलधरः, उलूखल,
जागृक निद्राक्षये, जागृविः-राजा, अग्निः, प्रबुधश्च । । शाकादिश्च । वृश् वरणे, वर्णसि:-भूमिः । षोंच अन्तकर्मणि, डित्वान्न गुणः। डुकंग करणे, कृविः-रुद्रः, तन्तुवायः, तन्तुवाय- सानसिः-स्नेहः, नखः, हिरण्यम्, ऋणं, सखा सनातनश्च 50 द्रव्यम्, राजा च। यदुपज्ञं कृवय इति पुरा पचालानाचक्षते ।
॥७०६॥ णींग प्रापणे, नीवि:-परिधानग्रन्थिः , मूलधनं च । धृषू 15 संघर्षे, घृष्विः -वराहः, वायुः अग्निश्च ।।७०५।।
वियो हिक् ॥७१०॥ छवि-छिवि- स्फवि-स्फिवि-स्थवि-स्थिवि-दवि
वीश वरणे, इत्यस्माद् किद हिः प्रत्ययो भवति । दीवि- किकि- विदि- दिवि- दीदिवि- किकीदिवि.
व्रीहिः-धान्यविशेषः ।।७१०।। किकिदीवि-शिव्यटव्यादयः ॥७०६।।
तृ-स्तृ-तन्द्रि-तन्त्र्यविभ्य ईः ॥७११॥ 55 एते डिद् विप्रत्ययान्ता निपात्यन्ते । ट्यते स्वभ एभ्य ई: प्रत्ययो भवति । त प्लवनतरणयोः, तरी:20 छवि:-त्वक् छाया, आवरणं च । छिदेलक च, छिवि:
नौः, अग्निः, वायुः, प्लवनश्च । स्तगश आच्छादने, स्तरी:फल्गूद्रव्यम् । स्फायतेःस्फस्फिभावौ च, स्फविः-वृक्ष जाति:
तृणं, धूमः, मेघः, नदी, शय्या च । तन्द्रिः सादमोहनयोः स्फिविः-वक्षः, उदश्विञ्च । तिष्ठतेः स्थ-स्थिभावौ च, स्थविः
सौत्रः, तन्द्री-मोहनिद्रा। तन्त्रिण कूट्रम्बधारणे, तन्त्री:प्रसेवकः, तन्तुबायः, सीमा, अग्निः, अजङ्गमः. स्वर्गः,
शुष्कस्नायुः, वादिन, वीणा, आलस्यं च । अव रक्षणादौ, 60 कुछी-कुरिमांसं फलं च; स्थिवि:-सीमा। दमेलक च,
अवी:-प्रकाशः, आदित्यः, भूमिः, पशुः, राजा, स्त्रीच 25 दविः-धर्मशीलः, दाता, स्थानं, फालश्च । दीव्यतेदीर्घश्च,
दीविः-द्युतिमान्, कितवः, कालः, व्याघ्रजातिश्च । किते- नणित् ॥७१२॥ द्वित्वं पूर्वस्य चत्वाभावो लूक च, किकिविः-पक्षिविशेषः ।।
नडे: सौवाद ईः प्रत्ययो भवति, स च णिद भवति । दिवेद्वित्वं पूर्वस्य दीर्घश्व वा, दिदिविः-स्वर्गः । दीदिविः-जाती
- नाडी-आयतशुषिरं, द्रव्यम्, अर्धमुहूर्तश्च ॥७१२॥ 65 अन्न स्वर्गश्च । किते किकीदिभावश्च, किकीदिविः-वर्णः, 30 पक्षी च। किकिपूर्वाद् दीव्यतेदीर्घश्च, किकीति कुर्वन
वातात् प्रमः कित् ॥७१३॥ दीव्यतीति किकिदीवि:-चाषः । शीडो ह्रस्वश्च । शिविः
वातपूर्वपदात् प्रेणोपसृष्टात् मांक माने इत्यस्मात् किद् राजा । अटेरत् चान्तः अविः-अरण्यम् । आदिग्रहणा- ई: प्रत्ययोभवति । वातप्रमी:-वात्या, अश्वः, वातमृगः, दन्येऽपि ।।७०६।।
पक्षी, शमीवृक्षश्च ।।७१।। पुषि-प्लुषि-शुषि-कुष्यशिभ्यः सिक् ।।७०७॥ या-पाभ्यां द्वे च ।।७१४॥ 35 एम्यः कित् सि: प्रत्ययो भवति । पुषू प्लुषू दाहे, | आभ्यां किद् इः प्रत्ययो भवत्यनयोश्च द्वे रूपे भवतः।
प्रक्षि:-अग्निः, उदपानश्च । प्लक्षि:-अग्निः, जठर, कुशू- यांक प्रापणे, ययीः-मोक्षमार्गः, दिव्यवृष्टिः, आदित्यः, लश्च । शुषंच शोषणे, शुक्षि:-वायुः, निदाघः, यवासकः, अश्वश्च । पां पाने, पपी:-रश्मि:, सूर्यः, हस्ती च तेजश्च । कुषश् निष्कर्षे, कुक्षिः-जठरम् । अशौटि व्याप्ती, ॥७१४॥
Aho! Shrutgyanam
तन्दी-मोर नदी, शय्याश आच्छाद
स्वविः-सीमा ममः, स्वर्गः
॥७११॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132