Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 57
________________ 10 शीङापो हस्वश्व वा ॥ ५०६ ॥ 5 आभ्यां वः प्रत्ययो वा भवति । शी स्वप्ने, शिवक्षेमम्, सुखं, मोक्षपदं च, शिवा - हरीतकी च, शेवं धनम्, शेव:-अजगरः, सुखकृच्च, शेवा-प्रचला निद्राविशेषः, मेदव । आप्लृट् व्याप्ती, अप्वा-देवायुधम् आप्वा - वायुः ।। ५०६ || उधं च ॥ ५०७ ॥ उदि मान - क्रीडनयो, इत्यस्माद् वः प्रत्ययो भवति, धकारश्चान्तादेशो भवति । ऊर्ध्वः - उद्धर्मा, ऊर्ध्वम् - उपरि परस्ताच्च ।। ५०७ ।। 20 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ लाव:- पक्षिजातिः । पदिच् गतौ पद्वः - रथः, वायुः, भूर्लोक । ह्रस शब्दे, ह्रस्व:- लघुः । इण्क् गती, एव:केवल:, एवेत्यवधारणे निपातश्च ॥ ५०५ ॥ गन्धेरर् चान्तः ॥ ३०८ ॥ गन्धि अर्दने, इत्यस्माद् वः प्रत्ययोर् चान्तो भवति । 15 गन्धर्वः - गाथकः, देवविशेषश्च ।। ५०८ ।। 25 35 लषेषु च वा ॥ ५० ॥ ली कान्ती इत्यस्माद् वः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति । लिष्वः - लम्पटः कान्तः, दयितश्च । लष्व:अपत्यम् ऋषिस्थानं च ॥५०६ ॥ सलेणिद् वा ॥५१०॥ सल गतौ इत्यस्माद् वः प्रत्ययोः भवति, स च णिद्वा भवति । साल्वाः सत्वाश्च - जनपदः क्षत्रियाच ।। ५१०॥ निघुषोष्यृषि प्रषि-किणि विशि- विल्यवि-पृभ्यः कित् ॥ ५११ ॥ एभ्यः किद् वः प्रत्ययो भवति । घृष् संघर्षे निपूर्व: निघृष्वः–अनुकूलः, सुवर्णनिकषोपलः, वायुः, क्षुरश्च । इषत् | इच्छायाम् इष्व:- अभिलषितः, आचार्यश्च, इष्वाअपत्यसंततिः । ऋषैत् गतो, ऋष्यः-रिपुः, हिस्रश्च रिषेर्व्यञ्जनादेः केचिदिच्छन्ति रिष्वः । सुं गतौ स्रुवः30 हवनभाण्डम् । प्रुषू दाहे, पुष्वा-निवृत्तिः जललवश्च । for: सौत्रः, किण्वं - सुराबीजम् । विशंत् प्रवेशने, विश्वजगत्, सर्वादि च । बिलत् भेदने, बिल्वः - मालूरः । अव रक्षणादौ, अवेति, अव्ययम्, पृश् पालन- पूरणयो:, पूर्व:दिक्कालनिमित्तः ॥ ५११ ।। नञो भुवो डित् ॥ ५९२ ॥ नञपूर्वाद् भवद्विः प्रत्ययो भवति । अभ्वम्अद्भुतम् ।।५१२।। लिहेजिह च ॥५१३॥ ४३ fort आस्वादने इत्यस्माद् वः प्रत्ययो भवत्यस्य चजिह, इत्यादेशो भवति । जिह्वा रसना ।।५१३ ।। प्रह्वा ह्वाय ह्वा स्व- च्छेवा- ग्रीवा मीवाव्वादयः ॥५१४॥ प्रह्लादयः शब्दा वप्रत्ययान्ता निपात्यन्ते, प्रपूर्वस्य ह्वयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रह्नः -प्रणतः, आह्वयतेराह च आह्वा कण्ठः । यमेयं सेर्वा ह् च, यह्वा - 45 बुद्धि: । अस्यतेरलोपश्च । स्व:-आत्मा, आत्मीयज्ञातिः, धनं च । छयतेश्छिदेर्वा छेभावरच, छेवा - उच्छित्तिः । ग्रन्थते गिरते ग्रीभावश्च ग्रीवा । अमेरीच्चान्तो दीर्घश्च । मीवा - मनः उदकं च । तदेत्त्रयमपि तन्त्रेणा- 50 दीर्घश्च वा अमीवा - बुभुक्षा, आमीवा - व्याधिः । मिनोतेवृत्त्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च अव्वा-माता । आदिशब्दाद् अपवादयो भवन्ति ॥ ५१४ || 40 as-a-पे-चणिपणि- पल्लि वल्लेरवः ॥५१५॥ एभ्यः अवः प्रत्ययो भवति । वढ आग्रहणं सौत्रः, वडवा - अश्वा | वट वेष्टने, वटवा - सैव । पेलृ गतौ, 55 पेलव - निःसारम् । चण हिंसादानयोश्च चणवः - अवरधान्यविशेषः । पणि व्यवहार - स्तुत्योः पणवः - वाद्यजातिः । पल्ल गतौ पल्लव:- किसलयम् । वल्लि संवरणे, बल्लव:गोपः ।।५१५ ।। मणि-वसेति ॥५१६॥ आभ्यां द् िअवः प्रत्ययो भवति । मण शब्दे, माणत्र:शिष्यः । वसं निवासे, वासवः शक्रः ॥ ५१६।। 60 मलेर्वा ।।५१७॥ मलि धारणे, इत्यस्माद् अवः प्रत्ययो भवति, स च निद्वा भवति । मालवा: - जनपदः, मलवः - दानवः ।। ५१७|| 65 कति कुडि कुरि मुरि स्थाभ्यः कित् ।।५१८ || एभ्यः किद् अवः प्रत्ययो भवति । कित् निवासे, कितवः - द्यूतकारः । कुडत् बाल्ये च, कुडव: मानम्, लत्वे कुलव:- स एव, नाली द्वयं च । कुरत् शब्दे, कुरव:पुष्पवृक्षजातिः । मुरत् संवेष्टने, मुरवः - मानविशेष:, 70 वाद्यजातिश्च । ष्ठां गतिनिवृत्तौ, स्थवः - अजावृषः ।। ५१८ ।। केरव-भैरव-मुतव कारण्डवादीनदादयः ॥ ५९६ ॥ कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कृग्भृगोः कैरभैरावादेशो । कैरवं - कुमुदम्, भैरव:- भर्ग:, 75 भयानकश्च । मिनोतेर्मु च मुतव:- मानविशेषः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132