Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 61
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ प्लुषेः प्लष् च ॥५६६॥ आभ्याम् अस: प्रत्ययः, स च णिद्वा भवति । वहीं प्लुषू दाहे, इत्यस्मात् सः प्रत्ययो भवत्यस्य च प्लष प्रापणे, वाहसः-अनड्वान्, शकटम्, अजगरः, बहनजीवश्च । 40 इत्यादेशो भवति । प्लक्ष-नक्षत्र, वृक्षश्च ॥५६६॥ बहस:-अनड्वान्, शकटश्च । युक् मिश्रणे, यावसं-भक्तम्, तृणम्, मित्र च, यवसम्-अश्वादिधासः, अन्नं च ॥५१॥ ऋजि-रिषि-कृषि-कृति-वश्च्युन्दि- शभ्यः कित् 5॥५६७॥ दिवादि-रभि-लभ्युरिभ्यः कित् ॥५७२॥ एभ्यः कित् सः प्रत्ययो भवति । ऋजि गत्यादौ, दिवादिभ्यो रभि-लभ्युरिभ्यश्च किद् असः प्रत्ययो भवति । ऋक्षं-नक्षत्रम्, ऋक्षः-अच्छभल्लः । रिष हिंसायाम्, दीव्यतेः, दिवस:-वासरः। वीड्यतेः लत्वे, वीलस:- 45 रिक्षा-यूकाण्डम्, लत्वे लिक्षा सैव । कुष्श् निष्कर्षे, लजावान् । नत्यतेः, नतस:-नर्तकः। क्षिप्यतेः, क्षिपसः कुक्ष:-गर्भः, कक्ष-गर्तः । कृतत् छेदने, कृत्स:-गोत्रकृत्, योद्धा । सीव्यतेः, सिवस:-श्लोकः, वस्त्र च । श्रीव्यते:, 10 ओदनं, वक्त्रं, दुःखजातं च । ओवश्चौत छेदने, वृक्ष:- शिवस:-गतिमान् । इष्यतेः, इषसः-इष्वाचार्यः । रभि पादप: । उन्दैप क्लेदने उत्स:-समुद्रः, आकाश, जलं, राभस्ये, रभस:-संरम्भः, उद्धर्षः, अगम्भीरश्च । हुलभिष् जलाशयश्च, उत्सं-स्रोतः । शुश् हिंसायाम्, शीर्ष- प्राप्तौ, लभस:-याचकः, प्राप्तिश्च । उरिः सौत्र:, उरस:- 50 शिरः ।।५६७॥ ऋषिः ।।५७२।। गुधि-गृधेस्त च ॥५६८॥ फनस-तामरसादयः ।।५७३॥ 15 आभ्यां कित् स: प्रत्ययस्तकारश्चान्तादेशो भवति ।। फनसादयः शब्दा असप्रत्ययान्ता निपात्यन्ते । फण गती गुधच परिवेष्टने, गुत्स:-रोषः, तृणजातिश्च । गृधूच् न फनम:-पनसः । तमेररोऽन्तो वद्धिश्च, तामरसंअभिकाङ्क्षायाम्, गृत्स:-विप्रः, श्वा, गृध्रः, अभिलाषश्च ।। पद्मम् । आदिग्रहणात् कीकस-बक्सादयो भवन्ति 55 तकारविधानमादिचतुर्थ बाधनार्थम् ॥५६८॥ ।।५७३।। तप्यणि-पन्यत्यवि-रधि-नभि-नम्यमि-चमि-तमि यु-वलिभ्यामासः ।।५७४॥ 20 चट्यति-पतेरसः ॥५६॥ एभ्योऽसः प्रत्ययो भवति । तपं संतापे, तपस: आभ्याम् आसः प्रत्ययो भवति । यूक मिश्रणे, यवास:आदित्यः, पशुः, धर्मः, धर्मश्च । अण शब्दे, अणस:दुरालभा। बल प्राणन-धान्यावरोधयोः, बलास:-श्लेष्मा 60 शकुनिः । पनि स्तुतौ, पनसः-फलवृक्षः । अली भूषणादौ, ॥५७४।। अलस:-निरुत्साहः । अव रक्षणादो, अवस:-भानुः, राजा किलेः कित् ।।५७५॥ 25 च, अवसं-चापं, पाथेयं च । रधीच हिंसासंराद्ध्यो :, रध किलत् श्वत्य-क्रीडनयोः, इत्यस्मात् किद् आसः प्रत्ययो इटि तु परोक्षायामेव इति नागमे, रन्धस:-अन्धकजातिः । भवति । किलासं-सिध्मम् किलासी-पाककर्परम् ।।५७५।। णभच हिंसायाम्, नभस:-ऋतुः, आकाशः, समुद्रश्च । णमं प्रहत्वे, नमस:-वेत्रः, प्रणामश्च । अम गती, अमस:-कालः, तलि-कसिभ्यामसिण ॥५७६॥ आहारः, संसारः, रोगश्च । चमू अदने, चमस: सोमपात्रम्, आभ्याम् ईसण प्रत्ययो भवति । तलण प्रतिष्ठायाम्, 65 30 मन्त्रपूतं, पिष्टं च । चमसी-मुद्गादिभित्तकृता। तमूच ! तालीम-गन्धद्रव्यम् । कस गतौ, कासीसं-धातुजमौषधम् काङ्क्षायाम्, तमस:-अन्धकारः, तमसा नाम नदी । चटण् ॥५७६।। भेदे, चटस:-चर्मपुटः । अत सातत्यगमने, अतसः-वायु:, आत्मा, वनस्पतिश्च, अतसी-औषधि: । पत्ल गतो, पतस: सेडित् ॥५७७॥ पतङ्गः ।।५६६॥ पिंगट बन्धने, इत्यस्मात् डिद् ईसण प्रत्ययो भवति । 35 स-वयिभ्यां णित् ॥५७०॥ सीसं-लोहजाति: ।।५७७।। आभ्यां णिद् असः प्रत्ययो भवति । सं गतौ, मारस: त्रपेरुसः ॥५७८॥ पक्षिविशेषः । वयि गती, वायसः-काकः ॥५७०।। त्रपौषि लजायाम्, इत्यस्माद् उसः प्रत्ययो भवति । वहि-युभ्यां वा ॥५७१॥ | अपुसं-कर्कटिका । विधानसामर्थ्यात् षत्वाभावः ॥५७८।। Aho! Shrutgyanam 70

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132