________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
प्लुषेः प्लष् च ॥५६६॥
आभ्याम् अस: प्रत्ययः, स च णिद्वा भवति । वहीं प्लुषू दाहे, इत्यस्मात् सः प्रत्ययो भवत्यस्य च प्लष
प्रापणे, वाहसः-अनड्वान्, शकटम्, अजगरः, बहनजीवश्च । 40 इत्यादेशो भवति । प्लक्ष-नक्षत्र, वृक्षश्च ॥५६६॥
बहस:-अनड्वान्, शकटश्च । युक् मिश्रणे, यावसं-भक्तम्,
तृणम्, मित्र च, यवसम्-अश्वादिधासः, अन्नं च ॥५१॥ ऋजि-रिषि-कृषि-कृति-वश्च्युन्दि- शभ्यः कित् 5॥५६७॥
दिवादि-रभि-लभ्युरिभ्यः कित् ॥५७२॥ एभ्यः कित् सः प्रत्ययो भवति । ऋजि गत्यादौ, दिवादिभ्यो रभि-लभ्युरिभ्यश्च किद् असः प्रत्ययो भवति । ऋक्षं-नक्षत्रम्, ऋक्षः-अच्छभल्लः । रिष हिंसायाम्, दीव्यतेः, दिवस:-वासरः। वीड्यतेः लत्वे, वीलस:- 45 रिक्षा-यूकाण्डम्, लत्वे लिक्षा सैव । कुष्श् निष्कर्षे, लजावान् । नत्यतेः, नतस:-नर्तकः। क्षिप्यतेः, क्षिपसः
कुक्ष:-गर्भः, कक्ष-गर्तः । कृतत् छेदने, कृत्स:-गोत्रकृत्, योद्धा । सीव्यतेः, सिवस:-श्लोकः, वस्त्र च । श्रीव्यते:, 10 ओदनं, वक्त्रं, दुःखजातं च । ओवश्चौत छेदने, वृक्ष:- शिवस:-गतिमान् । इष्यतेः, इषसः-इष्वाचार्यः । रभि
पादप: । उन्दैप क्लेदने उत्स:-समुद्रः, आकाश, जलं, राभस्ये, रभस:-संरम्भः, उद्धर्षः, अगम्भीरश्च । हुलभिष् जलाशयश्च, उत्सं-स्रोतः । शुश् हिंसायाम्, शीर्ष- प्राप्तौ, लभस:-याचकः, प्राप्तिश्च । उरिः सौत्र:, उरस:- 50 शिरः ।।५६७॥
ऋषिः ।।५७२।। गुधि-गृधेस्त च ॥५६८॥
फनस-तामरसादयः ।।५७३॥ 15 आभ्यां कित् स: प्रत्ययस्तकारश्चान्तादेशो भवति ।।
फनसादयः शब्दा असप्रत्ययान्ता निपात्यन्ते । फण गती गुधच परिवेष्टने, गुत्स:-रोषः, तृणजातिश्च । गृधूच् न फनम:-पनसः । तमेररोऽन्तो वद्धिश्च, तामरसंअभिकाङ्क्षायाम्, गृत्स:-विप्रः, श्वा, गृध्रः, अभिलाषश्च ।।
पद्मम् । आदिग्रहणात् कीकस-बक्सादयो भवन्ति 55 तकारविधानमादिचतुर्थ बाधनार्थम् ॥५६८॥
।।५७३।। तप्यणि-पन्यत्यवि-रधि-नभि-नम्यमि-चमि-तमि
यु-वलिभ्यामासः ।।५७४॥ 20 चट्यति-पतेरसः ॥५६॥ एभ्योऽसः प्रत्ययो भवति । तपं संतापे, तपस:
आभ्याम् आसः प्रत्ययो भवति । यूक मिश्रणे, यवास:आदित्यः, पशुः, धर्मः, धर्मश्च । अण शब्दे, अणस:दुरालभा। बल प्राणन-धान्यावरोधयोः, बलास:-श्लेष्मा
60 शकुनिः । पनि स्तुतौ, पनसः-फलवृक्षः । अली भूषणादौ,
॥५७४।। अलस:-निरुत्साहः । अव रक्षणादो, अवस:-भानुः, राजा किलेः कित् ।।५७५॥ 25 च, अवसं-चापं, पाथेयं च । रधीच हिंसासंराद्ध्यो :, रध
किलत् श्वत्य-क्रीडनयोः, इत्यस्मात् किद् आसः प्रत्ययो इटि तु परोक्षायामेव इति नागमे, रन्धस:-अन्धकजातिः ।
भवति । किलासं-सिध्मम् किलासी-पाककर्परम् ।।५७५।। णभच हिंसायाम्, नभस:-ऋतुः, आकाशः, समुद्रश्च । णमं प्रहत्वे, नमस:-वेत्रः, प्रणामश्च । अम गती, अमस:-कालः, तलि-कसिभ्यामसिण ॥५७६॥
आहारः, संसारः, रोगश्च । चमू अदने, चमस: सोमपात्रम्, आभ्याम् ईसण प्रत्ययो भवति । तलण प्रतिष्ठायाम्, 65 30 मन्त्रपूतं, पिष्टं च । चमसी-मुद्गादिभित्तकृता। तमूच ! तालीम-गन्धद्रव्यम् । कस गतौ, कासीसं-धातुजमौषधम् काङ्क्षायाम्, तमस:-अन्धकारः, तमसा नाम नदी । चटण् ॥५७६।। भेदे, चटस:-चर्मपुटः । अत सातत्यगमने, अतसः-वायु:, आत्मा, वनस्पतिश्च, अतसी-औषधि: । पत्ल गतो, पतस:
सेडित् ॥५७७॥ पतङ्गः ।।५६६॥
पिंगट बन्धने, इत्यस्मात् डिद् ईसण प्रत्ययो भवति । 35 स-वयिभ्यां णित् ॥५७०॥
सीसं-लोहजाति: ।।५७७।। आभ्यां णिद् असः प्रत्ययो भवति । सं गतौ, मारस:
त्रपेरुसः ॥५७८॥ पक्षिविशेषः । वयि गती, वायसः-काकः ॥५७०।।
त्रपौषि लजायाम्, इत्यस्माद् उसः प्रत्ययो भवति । वहि-युभ्यां वा ॥५७१॥
| अपुसं-कर्कटिका । विधानसामर्थ्यात् षत्वाभावः ॥५७८।। Aho! Shrutgyanam
70