________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
एभ्य: किद् ईष: प्रत्ययो भवति । ऋजि गत्यादौ, च । हनक हिंसा-गत्योः, हनूष:-राक्षसः। अगु, गतौ, ऋजीष:-अवस्करः, ऋजीषम्-धनम् । शृश् हिंसायाम्, | अङ्गुषः, शकुनिजाति;, हस्ती, बाणः, वेगश्च । मगु गतौ, शिरीष:-वृक्षः । पृश् पालनपूरणयोः, पुरीष-शकृत् ॥५५४।। मङ्गुषः-जलचरशकुनिः । गट्ठ वदनैकदेशे, गण्डूष:- 40 अमेर्वरादिः ॥५५॥
द्रवकवलः । ऋक् गतौ, अरुष:-रविः ।।५६०॥ 5 अम गतौ, इत्यस्माद् वरादि: ईषः प्रत्ययो भवति । ।
कोरदूषाटरूष-कारूष-शैलूष-पिञ्जूषादयः ॥५६१॥ अम्बरीषं- भ्राष्ट्र, व्योम च । अम्बरीष:-आदिनृपः |
___एते ऊषप्रत्ययान्ता निपात्यन्ते । कुरेरदोऽन्तश्च, ॥५५॥
कोरदूष:-कोद्रवः । अटेराङपूर्वस्य चारोऽन्तश्च, आटरूष:
वासा । अटन रूषतीति तु अटरूषः, पृषोदरादित्वात् । 45 उषेोऽन्तश्च ॥५५६।।
कृगो वृद्धिश्च, कारूषा:-जनपदः । शलेरै चातः, शैलूषःउषू दाहे, इत्यस्माद् ईषः प्रत्ययो भवति, णकारश्चान्तो नट: । पिजुण हिंसादौ, पिञ्जूष:-कर्णशष्कुल्याभोगः । 10 भवति । उष्णीष:-मुकुटं, शिरोवेष्टनं च ॥५५६।। आदिशब्दात् प्रत्यूषाभ्यूषादयो भवन्ति ।।५६१।।
ऋ-प-नहि-हनि-कलि-चलि-चपि-वपि-कृपि- कलेर्मषः ॥५६२॥ हयिभ्य उषः ।।५५७॥
कलि शब्दसंख्यानयोः, इत्यस्मात् मषः प्रत्ययो भवति । 50 एभ्यः उषः प्रत्ययो भवति । ऋश गतौ, अरुष:-व्रण:,
कल्मषं-पापम् ।।५६२॥ हयः, आदित्यः, वर्णः, रोषश्च। पशु पालनपूरणयो., परुषः- कुलेश्च माषक् ॥५६३॥ 15 कर्कशः । णहीच बन्धने, नहष:-पूर्वः राजा । हनक कुल बन्धुसंस्त्यानयोः, इत्यस्मात् कलेश्च किद् माषः
हिंसागत्योः, हनुष:-क्रोधः, राक्षसश्च । कलि शब्दसंख्या- प्रत्ययो भवति । कल्माषः-अर्धस्विन्नं माषादिः, कल्माष:नयोः, कलुषम्-अप्रसन्न-पापं च । चल कम्पने, चलुषः- | शबल: ॥५६३।।
55 वायुः । चप सान्त्वने, चपुषः-शकुनिः। डुवपीं बीजसंताने,
मा-वा-बद्यमि-कमि-हनि-मानि-कष्यशि-पचिवपुषः-वर्णः । कृपौङ् सामर्थ्य, कल्पुष:-क्रियानुगुणः ।
| मुचि-जि-वृ-तभ्यः सः ॥५६४॥ 20 हय क्लान्ती च, हयुषा-औषधिः ।।५५७।।
___ एभ्यः स: प्रत्ययो भवति । मांक माने, मास:वि-दि-पभ्यां कित् ॥५५॥
त्रिंशद्रात्रः। वांक गतिगन्धनयोः. वासा-आटरूषकः । 'आभ्यां किद् उषः प्रत्ययो भवति । विदक ज्ञाने, . वद व्यक्तायां वाचि, वत्सः-तर्णकः, ऋषिः, प्रियस्य च 60 विदुषो-विद्वान् । पश् पालनपूरणयोः, पुरुषः-पमान, पुत्रस्याख्यानम् । अम गती, अंस:-भुजशिखरम् । काङ् आत्मा च ॥५५८॥
कान्ती, कंस:-लोहजाति: विष्णोरराति:, हिरण्यमानं च ।
हनक हिंसा-गत्योः, हंस:-श्वेतच्छदः। मानि पूजायाम्, 25 अपुष-धनुषादयः ॥५५६।।
मासं-तृतीयो धातु: । कष हिंसायाम्, कक्ष:-तृणम्, अपुषादयः शब्दा उषप्रत्ययान्ता निपात्यन्ते । आप्नोते
गहनारण्यं, शरीरावयवश्च । अशौटि व्याप्ती, अक्षा:- 65 हस्वश्च, अपुषः-अग्निः , सरोगश्च । दधातेधंन् च, धनुष:
प्रासका: (पाशका: ), अक्षाणि-इन्द्रियाणि, रथशैलः । आदिग्रहणाल्लसुषादयो भवन्ति ॥५५६॥
चक्राणि च । इपची पाके, पक्ष:-अर्धमास., वर्गः, खलि-फलि-वृ-पक ज-लम्बि-मञ्जि-पी-यि-हन्यङ्गि- शकुन्यवयवः, सहायः, साध्यं च। मुच्लूती मोक्षणे, 30 मङ्गि-गण्ड्यतिभ्य ऊषः ॥५६०॥
मोक्ष:-मुक्तिः । यजी देवपूजादौ, यक्ष:-गुह्यकः । एभ्यः ऊष: प्रत्ययो भवति । खल संचये च, खलूष:
वगश् वरणे, वर्स:-देशः, समुद्रश्च । त प्लवनतरणयोः, 70 म्लेच्छ जाति: । फल निष्पत्ती, फलूषः-वीरुत् । वृगट्
तर्स:-बीतंसः, सूर्यश्च । वर्स-तर्सयोर्बाहुलकान्न षत्वम् वरणे, वरूष:-भाजनम् । पृश् पालनपूरणयो:-परूष;,
॥५६४॥ वृक्षविशेषः । कृत् विक्षेपे, करूषा:-जनपदः । जष्च्
व्यवाभ्यां तनेरीन वेः ॥५६॥ 35 जरसि, जरूप:-आदित्यः । लबूङ अवस्र सने च, लम्बूष:- वि अव इत्येताभ्यां परात् तनोतेः सः प्रत्ययो भवति ।
नीरकदम्बः, निचुलश्च । मजिः , पीयिश्च सौत्रौ, मञ्जूषा- वेरीकारश्चान्तादेशो भवति । वीतंसः-शकुन्यवरोधः । 75 काष्ठकोष्ठः, पीयूषं-प्रत्यग्रप्रसवक्षीरविकारः, अमृतं, घृतं अवतंस:-कर्णपूरः ॥५६॥
Aho! Shrutgyanam