________________
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
तिनिशेतिशादयः ॥५३७॥
आभ्याम् आषः प्रत्ययो भवति । युक् मिश्रणे, यवाष:-- तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते, तने- | दुरालभा । जल घात्ये, जलाष-जलम् ॥५४५।। रिच्चातः । तिनिशः-वृक्षः । इणस्तोऽन्तश्च, इतिश:- अरिषः ॥५४६॥ गोत्रकृदृषिः । आदिग्रहणादन्येऽपि ॥५३७॥
ऋक् गतो, इत्यस्माण्ण्यन्ताद इषः प्रत्ययो भवति । 40 5 मस्ज्यडिम्यामुशः ॥५३८॥
अपिषम्-आर्द्रमांसम् ।।५४६।। आभ्याम् उश: प्रत्ययो भवति । टुमस्जोंत् शुद्धौ, मह्यविभ्यां टित् ॥५४७॥ 'न्यड्कूद्गमेघादयः' इति गः। मद्गुश:-नकुलः । अकुङ् आभ्यां टिद् इषः प्रत्ययो भवति । मह पूजायाम्, लक्षणे, अकुशः-सृणि: ।।५३८।।
महिष:-सरिभः, राजा च, महिषी-राजपत्नी, सैरिभी अर्तीणभ्यां पिश-तशी ॥५३६॥
च । अव रक्षणादौ, अविष:-समुद्रः, राजा, पर्वतश्च । 45
अविषी-द्यौः, भूमिः, गङ्गा च ।।५४७।। 10 आभ्यां यथासंख्यं पिश तश इत्येतौ प्रत्ययो भवतः ।
ऋक गती, अपिशम्-आद्रमांसम्, बालवत्साया दुग्धं च ।। रुहेवाद्धश्च ॥५४८॥ इंण्क् गती, एतश:-अश्व:, ऋषि:, वायुः, अग्निः, रुहं जन्मनि, इत्यस्मात् टिद् इषः प्रत्ययो भवति, वृद्धिअर्कश्च ।।५३६।।
| श्वास्य भवति । रोहिषं-तृणविशेषः, अन्तरिक्षं च, रोहिषःवृ-क-त-मीङ्-माभ्यः षः॥५४०॥
मृगः । रोहिषी-वात्या, मृगी, दूर्वा च ॥५४८।। 50 15 एभ्यः षः प्रत्ययो भवति । वगट वरणे, वर्षः-भर्ता,
गत् ॥५४॥ वर्षः-संवत्सरः । वर्षा:-ऋतुः । कृत् विक्षेपे, कर्षः- । आभ्याम् इषः प्रत्ययो भवति, स च णिद् भवति । उन्मानविशेषः । तृ प्लवनतरणयोः, तर्ष:-प्लव:-हर्षश्च । अम गतौ, आमिषं-भक्ष्यम् । मश् हिंसायाम्, मारिष:मीङच हिंसायाम्, मेष:-उरभ्रः। मांक माने, माषः- हिंस्रः ।।५४६।। धान्यविशेषः, हेमपरिमाणं च ॥५४०।।
तवेर्वा ॥५५०॥
56 20 योरुच्च वा ॥५४१॥
तव गती, इत्यस्मात् सौत्रात टिद इषः प्रत्ययो भवति । युक मिश्रणे, इत्यस्मात् ष: प्रत्ययो भवति, ऊकार.
स च णिद्वा भवति । ताविषः, तविषश्च-स्वर्गः । श्वान्तादेशो वा भवति । यूष:-पेयविशेषः, यूषा-छाया, |
ताविष, तविषं च-बलं, तेजश्न । ताविषी, तविषी चयोषा-स्त्री ॥५४१।।
वात्या, देवकन्या च ॥५५०।। स्नु-पू-सूम्वर्कलुभ्यः कित् ।।५४२॥
कलेः किल्व च ॥५५१॥
60 26 स्वादिभ्योऽर्कपूर्वाच्च लुनातेः कित् षः प्रत्ययो कलि शब्द-संख्यानयोः, इत्यस्मात् टिद् इषः प्रत्ययो
भवति । स्नुक प्रस्रवणे, स्नुषा-पुत्रवधूः । पूगश् पवने, | भवत्यस्य च किल्व इत्यादेशो भवति । किल्बिषं-पापम्, पूषः-पवनभाण्डम्, शूर्पादिः । षूत् प्रेरणे, सूष:-बलम्। किल्बिषी-वेश्या, रात्रिः, पिशाची च ॥५५१।। मूड बन्धने मूषा-लोहरक्षणभाजनम् । लूगश् छेदने । नञो व्यथेः ।।५५२॥ अर्कपूर्वः, अर्कलूषः-ऋषिः ॥५४२।।
नजपूर्वात् व्यथिषु भय-चलनयोः, इत्यस्मात् टिद् इष: 65 30 श्लिषेः शे च ॥५४३॥
प्रत्ययो भवति । अव्यथिष:-क्षेत्रज्ञः, सूर्यः, अग्निश्च । श्लिषंच आलिङ्गने, इत्यस्मात् षः प्रत्ययो भवत्यस्य | अव्यथिषी-पृथिवी ।।५५२।। च शे इत्यादेशो भवति । शेष:-नागराजः ।।५४३।।
कृ-तृभ्यामीषः ॥५५३॥ कोरषः ॥५४४॥
आभ्याम् ईषः प्रत्ययो भवति । कत विक्षेपे, करीष:कुङ शब्दे, इत्यस्माद् अष: प्रत्ययो भवति । कवषः- | शुष्कगोमयरजः । त प्लवनतरणयोः, तरीष:-समर्थः, 70 35 क्रोधी, शब्दकारश्च ॥५४४।।
स्तम्भः, प्लवश्व ।।५५३।। युजलेराषः ॥५४५॥
। ऋजि-श-पृभ्यः कित् ॥५५४॥ Aho! Shrutgyanam