________________
૪૪
5
शृशु हिंसायाम्, इत्यस्माद् आवः प्रत्ययो भवति । शराव:- मल्लकः ।। ५२० ।।
प्रथेरिव पृथ् च ॥५२१॥
प्रथिषु प्रख्याने इत्यस्मादिवट्प्रत्ययो भवत्यस्य च पृथ् इत्यादेशो भवति । पृथिवी - भूः ।। ५२१ ।।
10
पलि - सचेरिवः ।।५२२॥
स्वोपज्ञोणादिगणसूत्र विवरणम् ॥
कृगोऽण्डोऽन्तो वृद्धिश्च कारण्डव:- जलपक्षी । आङ्पूर्वाद् दीङो नोऽन्तश्च । आदीनवः- दोषः । आदिग्रहणात् कोद्रव - कोटवादयोपि भवन्ति ।। ५१ ।।
शृणातेरावः ।।५२०।।
30
स्पृशत् संस्पर्श, इत्यस्मात् श्वः प्रत्ययो भवत्यस्य च 15 पार् इत्यादेशो भवति । पार्श्व-स्वाङ्गम्, समीपं च । पार्श्वः - भगवांस्तीर्थंकरः ||५२३|| कुडितुड्यडेरुवः ॥ ५२४॥
एभ्य उवः प्रत्ययो भवति । कुडत् बाल्ये च, कुडुवं प्रसृतं हस्तमानं च । तुडत् तोडने, तुडुवम्-अपनेयद्रव्यम् । 20 अड उद्यमे, अडुव:-प्लवः ॥५२४॥
35
पण रक्षणे, षचि सेवने, इत्याभ्यामिवः प्रत्ययो भवति । पलिवः - गोप्ता । सचिव :-सहायः ॥ ५२२ ।। स्पृशेः श्वः पार् च ॥५२३॥
नी ह्वी ध्य-प्या-पा-दा-माभ्यस्त्वः ||५२५॥
एम्य: त्व: प्रत्ययो भवति । णींग प्रापणे, नेत्वं - द्यावा - पृथिव्यौ चन्द्रश्च । हुं दानादनयोः होत्वंयजमानः, समुद्रश्च । इण्क् गतौ, एत्वम्- गमनपरम् । 25 ध्यै चिन्तायाम्, ध्यात्वं - ब्राह्मणः । प्यैङ् वृद्धौ, प्यात्वं ब्राह्मणः समुद्रः, नेत्रं च । पां पाने, पात्वम्, पात्रम् । डुदांग्क् दाने, दात्व:- आयुक्तः, यज्वा यज्ञश्च । मां माने, मात्वम् - प्रमेयद्रव्यम् ।। ५२५||
कृ-जन्येधि- पाभ्य इत्वः ||५२६ ॥
एभ्य इत्व: प्रत्ययो भवति । डुकूंग् करणे, करित्व:करणशीलः । जनचि प्रादुर्भावे, जनित्व:-लोकः, मातापितरी द्यावापृथिव्यौ च, जनित्वं - कुलम् । एधि वृद्धी, एधित्व:- अग्निः समुद्रः, शैलश्च । पां पाने, पेत्वम् तप्तभूमिप्रदेशः, अमृतं, नेत्रं सुखं मानं च ॥ ५२६ ॥ पा-दा-वम्यमिभ्यः शः ॥ ५२७॥
कृ-वृ-भू-वनिभ्यः कित् ॥ ५२८ ॥
एभ्यः कित्शः प्रत्ययो भवति । डुकूंग् करणे, कृश: - 40 तनुः । वृग्ट् वरणे, वृशं शृङ्गबेरम्, मूलकं, लशुनं च । sir पोषणे च भृशम् - अत्यर्थम् । वन भक्तो, वश:आयत्तः ।। ५२८ ||
एभ्य: श: प्रत्ययो भवति । पांक् रक्षणे, पाशः-बन्धनम् । डुदांग्क् दाने, दाश:- कैवर्तः । टुवमू उद्भिरणे, वंश:वेणुः । अम गतौ, अंशः - भाग : ।। ५२७ ॥
कोर्वा ॥ ५२६ ॥
कुङ् शब्दे, इत्यस्मात् शः प्रत्ययो भवति, स च किद्वा 45 भवति । कुशः - दर्भः । कोश:- सारम्, कुड्मलं च ।। ५२६ ॥
क्लिशः के च ॥५३०॥
क्लिशीश विबाधने इत्यस्मात् शः प्रत्ययो भवत्यस्य च के इत्यादेशो भवति । केशाः - मूर्धजाः ॥ ५३०|| उरेरशक् ।।५३१||
50
उरगती, इत्यस्मात् सौत्राद् अशक् प्रत्ययो भवति । उरशः - ऋषिः ।। ५३१ ॥
कलेष्टित् ॥५३२॥
कलि शब्द संख्यानयो:, इत्यस्मात् टि अशक् प्रत्ययो भवति । कलश:- कुम्भः । कलशी - दधिमन्थनभाजनम् 55 ॥ ५३२॥
पले राशः ॥५३३॥
पल गतौ इत्यस्माद् आशः प्रत्ययो भवति । पलाश:ब्रह्मवृक्षः ।।५३३।
कनेरीश्चातः ||५३४॥
कर्न दीप्त्यादी, इत्यस्माद् आशः प्रत्ययो भवति, ईकारश्चाकारस्य भवति । कीनाशः - कर्षकः, वर्णसङ्करः, कदर्यश्च तथा
लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च । योsनात्यानं मांसं स च कीनाशो यमश्चैव ॥ ५३४ ||
60
65
कुलि-कनि कणि-पलि- वडिभ्यः किशः ।। ५३५||
एभ्यः किद् इश: प्रत्ययो भवति । कुल बन्धु संस्त्यानयोः कुलिशं वज्रम् । कनै दीप्त्यादौ, कण शब्दे, कनिशं कणिशं च-सस्यमञ्जरी । पल गतौ पलिशं यत्र स्थित्वा 70 व्यापाद्यन्ते मृगाः । वड आग्रहणे सौत्रः, बडिशं - मत्स्य
ग्रहणम् ।।५३५ ।।
बणिद्वा ।।५३६॥
बल प्राणन-धान्यावरोधयोः इत्यस्मात् किशः स च fear भवति । बालिश:- मूर्खः, बलिश:- मूर्खः, बलिशं - 75 बडिशम् ||५३६ ॥
Aho! Shrutgyanam