________________
10
शीङापो हस्वश्व वा ॥ ५०६ ॥
5
आभ्यां वः प्रत्ययो वा भवति । शी स्वप्ने, शिवक्षेमम्, सुखं, मोक्षपदं च, शिवा - हरीतकी च, शेवं धनम्, शेव:-अजगरः, सुखकृच्च, शेवा-प्रचला निद्राविशेषः, मेदव । आप्लृट् व्याप्ती, अप्वा-देवायुधम् आप्वा - वायुः ।। ५०६ || उधं च ॥ ५०७ ॥
उदि मान - क्रीडनयो, इत्यस्माद् वः प्रत्ययो भवति, धकारश्चान्तादेशो भवति । ऊर्ध्वः - उद्धर्मा, ऊर्ध्वम् - उपरि परस्ताच्च ।। ५०७ ।।
20
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
लाव:- पक्षिजातिः । पदिच् गतौ पद्वः - रथः, वायुः, भूर्लोक । ह्रस शब्दे, ह्रस्व:- लघुः । इण्क् गती, एव:केवल:, एवेत्यवधारणे निपातश्च ॥ ५०५ ॥
गन्धेरर् चान्तः ॥ ३०८ ॥ गन्धि अर्दने, इत्यस्माद् वः प्रत्ययोर् चान्तो भवति । 15 गन्धर्वः - गाथकः, देवविशेषश्च ।। ५०८ ।।
25
35
लषेषु च वा ॥ ५० ॥
ली कान्ती इत्यस्माद् वः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति । लिष्वः - लम्पटः कान्तः, दयितश्च । लष्व:अपत्यम् ऋषिस्थानं च ॥५०६ ॥
सलेणिद् वा ॥५१०॥
सल गतौ इत्यस्माद् वः प्रत्ययोः भवति, स च णिद्वा भवति । साल्वाः सत्वाश्च - जनपदः क्षत्रियाच ।। ५१०॥
निघुषोष्यृषि प्रषि-किणि विशि- विल्यवि-पृभ्यः कित् ॥ ५११ ॥
एभ्यः किद् वः प्रत्ययो भवति । घृष् संघर्षे निपूर्व: निघृष्वः–अनुकूलः, सुवर्णनिकषोपलः, वायुः, क्षुरश्च । इषत् | इच्छायाम् इष्व:- अभिलषितः, आचार्यश्च, इष्वाअपत्यसंततिः । ऋषैत् गतो, ऋष्यः-रिपुः, हिस्रश्च रिषेर्व्यञ्जनादेः केचिदिच्छन्ति रिष्वः । सुं गतौ स्रुवः30 हवनभाण्डम् । प्रुषू दाहे, पुष्वा-निवृत्तिः जललवश्च ।
for: सौत्रः, किण्वं - सुराबीजम् । विशंत् प्रवेशने, विश्वजगत्, सर्वादि च । बिलत् भेदने, बिल्वः - मालूरः । अव रक्षणादौ, अवेति, अव्ययम्, पृश् पालन- पूरणयो:, पूर्व:दिक्कालनिमित्तः ॥ ५११ ।।
नञो भुवो डित् ॥ ५९२ ॥
नञपूर्वाद् भवद्विः प्रत्ययो भवति । अभ्वम्अद्भुतम् ।।५१२।। लिहेजिह च ॥५१३॥
४३
fort आस्वादने इत्यस्माद् वः प्रत्ययो भवत्यस्य चजिह, इत्यादेशो भवति । जिह्वा रसना ।।५१३ ।। प्रह्वा ह्वाय ह्वा स्व- च्छेवा- ग्रीवा मीवाव्वादयः ॥५१४॥
प्रह्लादयः शब्दा वप्रत्ययान्ता निपात्यन्ते, प्रपूर्वस्य ह्वयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रह्नः -प्रणतः, आह्वयतेराह च आह्वा कण्ठः । यमेयं सेर्वा ह् च, यह्वा - 45 बुद्धि: । अस्यतेरलोपश्च । स्व:-आत्मा, आत्मीयज्ञातिः, धनं च । छयतेश्छिदेर्वा छेभावरच, छेवा - उच्छित्तिः । ग्रन्थते गिरते ग्रीभावश्च ग्रीवा । अमेरीच्चान्तो दीर्घश्च । मीवा - मनः उदकं च । तदेत्त्रयमपि तन्त्रेणा- 50 दीर्घश्च वा अमीवा - बुभुक्षा, आमीवा - व्याधिः । मिनोतेवृत्त्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च अव्वा-माता । आदिशब्दाद् अपवादयो भवन्ति ॥ ५१४ ||
40
as-a-पे-चणिपणि- पल्लि वल्लेरवः ॥५१५॥ एभ्यः अवः प्रत्ययो भवति । वढ आग्रहणं सौत्रः, वडवा - अश्वा | वट वेष्टने, वटवा - सैव । पेलृ गतौ, 55 पेलव - निःसारम् । चण हिंसादानयोश्च चणवः - अवरधान्यविशेषः । पणि व्यवहार - स्तुत्योः पणवः - वाद्यजातिः । पल्ल गतौ पल्लव:- किसलयम् । वल्लि संवरणे, बल्लव:गोपः ।।५१५ ।।
मणि-वसेति ॥५१६॥
आभ्यां द् िअवः प्रत्ययो भवति । मण शब्दे, माणत्र:शिष्यः । वसं निवासे, वासवः शक्रः ॥ ५१६।।
60
मलेर्वा ।।५१७॥
मलि धारणे, इत्यस्माद् अवः प्रत्ययो भवति, स च निद्वा भवति । मालवा: - जनपदः, मलवः - दानवः ।। ५१७|| 65
कति कुडि कुरि मुरि स्थाभ्यः कित् ।।५१८ ||
एभ्यः किद् अवः प्रत्ययो भवति । कित् निवासे, कितवः - द्यूतकारः । कुडत् बाल्ये च, कुडव: मानम्, लत्वे कुलव:- स एव, नाली द्वयं च । कुरत् शब्दे, कुरव:पुष्पवृक्षजातिः । मुरत् संवेष्टने, मुरवः - मानविशेष:, 70 वाद्यजातिश्च । ष्ठां गतिनिवृत्तौ, स्थवः - अजावृषः
।। ५१८ ।।
केरव-भैरव-मुतव कारण्डवादीनदादयः ॥ ५९६ ॥ कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कृग्भृगोः कैरभैरावादेशो । कैरवं - कुमुदम्, भैरव:- भर्ग:, 75 भयानकश्च । मिनोतेर्मु च मुतव:- मानविशेषः ।
Aho! Shrutgyanam