SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 10 शीङापो हस्वश्व वा ॥ ५०६ ॥ 5 आभ्यां वः प्रत्ययो वा भवति । शी स्वप्ने, शिवक्षेमम्, सुखं, मोक्षपदं च, शिवा - हरीतकी च, शेवं धनम्, शेव:-अजगरः, सुखकृच्च, शेवा-प्रचला निद्राविशेषः, मेदव । आप्लृट् व्याप्ती, अप्वा-देवायुधम् आप्वा - वायुः ।। ५०६ || उधं च ॥ ५०७ ॥ उदि मान - क्रीडनयो, इत्यस्माद् वः प्रत्ययो भवति, धकारश्चान्तादेशो भवति । ऊर्ध्वः - उद्धर्मा, ऊर्ध्वम् - उपरि परस्ताच्च ।। ५०७ ।। 20 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ लाव:- पक्षिजातिः । पदिच् गतौ पद्वः - रथः, वायुः, भूर्लोक । ह्रस शब्दे, ह्रस्व:- लघुः । इण्क् गती, एव:केवल:, एवेत्यवधारणे निपातश्च ॥ ५०५ ॥ गन्धेरर् चान्तः ॥ ३०८ ॥ गन्धि अर्दने, इत्यस्माद् वः प्रत्ययोर् चान्तो भवति । 15 गन्धर्वः - गाथकः, देवविशेषश्च ।। ५०८ ।। 25 35 लषेषु च वा ॥ ५० ॥ ली कान्ती इत्यस्माद् वः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति । लिष्वः - लम्पटः कान्तः, दयितश्च । लष्व:अपत्यम् ऋषिस्थानं च ॥५०६ ॥ सलेणिद् वा ॥५१०॥ सल गतौ इत्यस्माद् वः प्रत्ययोः भवति, स च णिद्वा भवति । साल्वाः सत्वाश्च - जनपदः क्षत्रियाच ।। ५१०॥ निघुषोष्यृषि प्रषि-किणि विशि- विल्यवि-पृभ्यः कित् ॥ ५११ ॥ एभ्यः किद् वः प्रत्ययो भवति । घृष् संघर्षे निपूर्व: निघृष्वः–अनुकूलः, सुवर्णनिकषोपलः, वायुः, क्षुरश्च । इषत् | इच्छायाम् इष्व:- अभिलषितः, आचार्यश्च, इष्वाअपत्यसंततिः । ऋषैत् गतो, ऋष्यः-रिपुः, हिस्रश्च रिषेर्व्यञ्जनादेः केचिदिच्छन्ति रिष्वः । सुं गतौ स्रुवः30 हवनभाण्डम् । प्रुषू दाहे, पुष्वा-निवृत्तिः जललवश्च । for: सौत्रः, किण्वं - सुराबीजम् । विशंत् प्रवेशने, विश्वजगत्, सर्वादि च । बिलत् भेदने, बिल्वः - मालूरः । अव रक्षणादौ, अवेति, अव्ययम्, पृश् पालन- पूरणयो:, पूर्व:दिक्कालनिमित्तः ॥ ५११ ।। नञो भुवो डित् ॥ ५९२ ॥ नञपूर्वाद् भवद्विः प्रत्ययो भवति । अभ्वम्अद्भुतम् ।।५१२।। लिहेजिह च ॥५१३॥ ४३ fort आस्वादने इत्यस्माद् वः प्रत्ययो भवत्यस्य चजिह, इत्यादेशो भवति । जिह्वा रसना ।।५१३ ।। प्रह्वा ह्वाय ह्वा स्व- च्छेवा- ग्रीवा मीवाव्वादयः ॥५१४॥ प्रह्लादयः शब्दा वप्रत्ययान्ता निपात्यन्ते, प्रपूर्वस्य ह्वयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रह्नः -प्रणतः, आह्वयतेराह च आह्वा कण्ठः । यमेयं सेर्वा ह् च, यह्वा - 45 बुद्धि: । अस्यतेरलोपश्च । स्व:-आत्मा, आत्मीयज्ञातिः, धनं च । छयतेश्छिदेर्वा छेभावरच, छेवा - उच्छित्तिः । ग्रन्थते गिरते ग्रीभावश्च ग्रीवा । अमेरीच्चान्तो दीर्घश्च । मीवा - मनः उदकं च । तदेत्त्रयमपि तन्त्रेणा- 50 दीर्घश्च वा अमीवा - बुभुक्षा, आमीवा - व्याधिः । मिनोतेवृत्त्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च अव्वा-माता । आदिशब्दाद् अपवादयो भवन्ति ॥ ५१४ || 40 as-a-पे-चणिपणि- पल्लि वल्लेरवः ॥५१५॥ एभ्यः अवः प्रत्ययो भवति । वढ आग्रहणं सौत्रः, वडवा - अश्वा | वट वेष्टने, वटवा - सैव । पेलृ गतौ, 55 पेलव - निःसारम् । चण हिंसादानयोश्च चणवः - अवरधान्यविशेषः । पणि व्यवहार - स्तुत्योः पणवः - वाद्यजातिः । पल्ल गतौ पल्लव:- किसलयम् । वल्लि संवरणे, बल्लव:गोपः ।।५१५ ।। मणि-वसेति ॥५१६॥ आभ्यां द् िअवः प्रत्ययो भवति । मण शब्दे, माणत्र:शिष्यः । वसं निवासे, वासवः शक्रः ॥ ५१६।। 60 मलेर्वा ।।५१७॥ मलि धारणे, इत्यस्माद् अवः प्रत्ययो भवति, स च निद्वा भवति । मालवा: - जनपदः, मलवः - दानवः ।। ५१७|| 65 कति कुडि कुरि मुरि स्थाभ्यः कित् ।।५१८ || एभ्यः किद् अवः प्रत्ययो भवति । कित् निवासे, कितवः - द्यूतकारः । कुडत् बाल्ये च, कुडव: मानम्, लत्वे कुलव:- स एव, नाली द्वयं च । कुरत् शब्दे, कुरव:पुष्पवृक्षजातिः । मुरत् संवेष्टने, मुरवः - मानविशेष:, 70 वाद्यजातिश्च । ष्ठां गतिनिवृत्तौ, स्थवः - अजावृषः ।। ५१८ ।। केरव-भैरव-मुतव कारण्डवादीनदादयः ॥ ५९६ ॥ कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कृग्भृगोः कैरभैरावादेशो । कैरवं - कुमुदम्, भैरव:- भर्ग:, 75 भयानकश्च । मिनोतेर्मु च मुतव:- मानविशेषः । Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy