________________
४२
स्बोपज्ञोणादिगणसूत्रविवरणम् ॥
-
॥४६२॥
| तुल्वलेल्वलादयः ॥५००॥ कटि-पटि-कण्डि-गण्डि-शकि-कपि-चहिभ्य ओलः । तुल्वलादयः शब्दा वलप्रत्ययान्ता निपात्यन्ते । 40 ॥४६३॥
। तुलील्योणि-लुग्गुणाभावश्च । तुल्वल:- ऋषिः, यस्य एभ्य ओल: प्रत्ययो भवति । कटे वर्षावरणयोः, तौल्वलिः पुत्रः । इल्वल:--असूरो, योऽगस्त्येन जग्धः, 5 कटोल:-कटविशेषः, वादिनविशेषश्च, कटोला-औषधिः। मत्स्यः, यूपश्च । इल्वला:-तिस्रो मृगशिर: शिरस्ताराः ।
पट गतो, पटोला-वल्ली विशेषः । कद्र मदे, कण्डल:- आदिग्रहणात् शाल्वलादयो भवन्ति ।।५००॥ विदलभाजनविशेषः । गद्र वदनैकदेशे, गण्डोल:-कृमि- । शोडस्तलकपाल-वालग-वलणवलाः॥५०॥ 45 विशेषः । शक्लूट शक्ती, शकोल:-शक्तः। कपिः सौत्रः, । शीक स्वप्ने, इत्यस्मात् तलक-पाल-वालण्-वलणकपोल:-गण्डः । चह कल्कने, चहोल:-उपद्रवः ।।४६३।।।
वल, इत्येते प्रत्यया भवन्ति । शीतल-अनुष्णम्, शेपालम्, 10 ग्रह्याभ्यः कित् ॥४६४॥
जपादित्वात् पस्य वत्वे शेवालम्, शैवालम्, शैवलम्, ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोल: प्रत्ययो भवति ।। पञ्चकमपि जलमलवाचि ।।५०१।। ग्रहीश उपादाने, गृहोल:-बालिश: । कायते:, कोल:-बदरी,
रुचि-कुटि-कुषि-कशि-शालि-द्रुभ्यो मलक् ॥५०२॥ 50 वराहश्च । गायते: गोल:-वृत्ताकृतिः, गोला-गोदावरी,
एभ्यः किन् मल: प्रत्ययो भवति । रुचि अभिप्रीत्यां च, बालरमणकाष्ठं च । पाते: पोला-तालाख्यं-कषाट बन्धनं
रुक्मलं-सुवर्णम्, न्यङ्कादित्वात् कत्वम् । कुटत् कौटिल्ये, 15 परिखा च । लाते: लोल:-चपल: । ददातेर्दयतेद्यते दोला-प्रेङ्खणम् ॥४६४॥
कुड्मलम्-मुकुलम् । कुष्श् निष्कर्ष, कूष्मल-तदेव, बिलं
च । कश शब्दे तालव्यान्तः, कश्मलं-मलिनम् । शाडङ् पिञ्छोल-कल्लोल-कक्कोल-मक्कोलादयः ॥४६५॥ श्लाघायाम्, लत्वे शाल्मल:-वृक्षविशेषः । द्रु गती, द्रुमल- 55 पिञ्छोलादय: शब्दा ओलप्रत्ययान्ता निपात्यन्ते । पीडे: | जलं, वनं च ।।५०२।। पिच्छ् च, पिञ्छोल:-वादिनविशेष: । कलेर्लोऽन्तश्च,
| कुशि-कमिभ्यां कुल-कुमौ च ॥५०३॥ 20 कल्लोल:-अमिः । कचि-मच्योः कादिः, कक्कोली-लताविशेषः, मक्कोल:-सुधाविशेषः। आदिग्रहणादन्येऽपि ॥४६५।।
आभ्यां मलक प्रत्ययो भवति । अनयोश्च यथासंख्यं
कुल-कुम इत्यादेशौ च । कुशच श्लेषणे, कल्मलं-छेदनम् । वलि-पुषेः कलक् ॥४६६॥
| कमूङ कान्ती, कुम्मलं--पद्मम् ॥५०३।। आभ्यां कित् कल: प्रत्ययो भवति । वलि संवरणे,
पतेः सलः ॥५०४॥ वल्कलं-तरुत्वक । पुष् पुष्टौ, पुष्कलं, समग्रं, युद्ध, शोभनं, 25 हिरण्यं, धान्यं च ।।४६६॥
पत्ल गती इत्यस्मात् सल: प्रत्ययो भवति । पत्सल:
प्रहारः, गोमान्, आहारश्च ॥५०४।। मिगः खलश्चैच्च ॥४९७॥
लटि-खटि-खलि-नलि-कण्यशौ-सृ-श-कृ-ग-द-पडुमिगट प्रक्षेपणे, इत्यस्मात् खलश्चकारात् कलश्च प्रत्ययौ भवतः, एकारश्चान्तादेशो भवति । मेखला
शपि-श्या-शाला-पदि-हसीणभ्यो वः ॥५०॥ 65 गिरिनितम्ब:, रशना च । मेकल:-नर्मदाप्रभवोऽद्रिः । मिग एभ्यः वः प्रत्ययो भवति । लट बाल्ये, लट्वा30 एत्ववचनामात्वबाधनार्थम् ।।४६७।।
क्षुद्रचटका कुसुम्भं च। खट काक्षे खट्वा-शयनयन्त्रम् । श्री नोऽन्तो ह्रस्वश्च ॥४६॥
खल संचये च, खल्वं-निम्नं, खलीनं च, खल्वा-दतिः । शश् हिंसायाम् इत्यस्मात् खलः प्रत्ययो भवति,
णल गन्धे, नल्व:-भूमानविशेषः । कण शब्दे, कण्व:-ऋषिः, नकारोऽन्तो ह्रस्वश्च भवति । शङ्खला--लोहरज्जुः, शङ्खलः,
कण्वं-पापम् । अशौटि व्याप्ती, अश्व:-तरगः । सृ गती 70 शृङ्खलं वा ॥४६८॥
। सर्व:-शम्भुः । सर्वादिश्च कृत्स्नार्थे । शश् हिंसायाम्, शर्वः35 शमि-कमि-पलिभ्यो बलः ॥४९॥
शम्भुः । कृन विक्षेपे, कर्व:-आखूः, समुद्रः, निष्पत्तिक्षेत्र च ।
गत् निगरणे, गर्व:-अहंकारः । दश विदारणे, दर्वा:एभ्यो बल: प्रत्ययो भवति । शमूच उपशमे, शम्बलं- जनपदः, दर्व:-हिंस्रः। पशु पालन-परणयोः, पर्व:-रुद्रः, काण्ड पाथेयम् । कमङ कान्तौ, कम्बल:-ऊर्णापट: । पल गतो, च। शपी आक्रोशे. शप्व:-आक्रोशः । श्येङ् गतौ, श्याव:- 75 पल्वलम्-अकृत्रिमोदकस्थानविशेषः ।।४६६।। | वर्णः । शोंच तक्षणे, शाव:- तिर्यग्बालः । लांक् आदाने,
Aho! Shrutgyanam
60