________________
४८
5
10
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
पटि-वीभ्यां टिसडिसौ ॥५७६ ॥
आभ्यां यथासंख्यं टिसो डिद् इसश्च प्रत्ययो भवति । पट गती, पट्टिस:- आयुधविशेषः । वीं प्रजननादौ, बिसंमृणालम् ।।५७६ ।।
तसः ।।५८०॥
पटि-वोभ्यां तसः प्रत्ययो भवति । पट्टसः - त्रिशूलम् । वेतसः - वानीरः ॥ ५८० ॥
25
इणः ।।५८१ ॥
एतेस्तसः प्रत्ययो भवति । एतसः - अध्वर्युः ॥ ५८१ ॥ पीङो 'नसक् ||५८२ |
पीच पाने, इत्यस्मात् किन्नसः प्रत्ययो भवति । पीनसः - श्लेष्मा ॥१८२॥
कृ- कुरिभ्यां पासः ॥ ५८३ ॥
आभ्यां पासः प्रत्ययो भवति । डुकंग् करणे, 15 कर्पास : - पिचु प्रकृतिः, वीरुच । कुरत् शब्दे, कूर्पासः - कञ्चुकः
॥५८३॥
कलि-कुलिभ्यां मास ॥ ५८४ ॥
आभ्यां किद् मासः प्रत्ययो भवति । कलि शब्द संख्यानयोः, कल्मासं - शबलम् । कुल बन्धु संस्त्यानयोः, कुल्मास:20 अर्धस्विनं माषादि || ५८४ |
अलेरम्बुसः ॥ ५८५॥
अली भूषणादी, इत्यस्माद् अम्बुसः प्रत्ययो भवति । अलम्बुस: - यातुधानः, अलम्बुसा नाम औषधिः ।। ५८५|| लूगो हः ॥५८६ ॥
नातेः प्रत्ययो भवति । लोहं सुवर्णादि ॥५८६ ॥ कितो गे च ॥५८७॥
कितु निवासे, इत्यस्मात् हः प्रत्ययो भवत्यस्य च गे इत्यादेशो भवति । गेहं गृहम् ||५८७ ||
हिंसेः सिम् च ॥ ५८८ ॥
30 हिसु हिंसायाम्, इत्यस्माद् हः प्रत्ययो भवत्यस्य च सिमित्यादेशो भवति । सिंह:- मृगराजः ॥५६८ ।।
वपनम् । पृश् पालनपूरणयोः, परहः-शंकरः । कटे वर्षा- 35 वरणयो:, कटह: - पर्जन्यः, कर्णवच्च कालायसभाजनम् । पट गतो, पटह: - वाद्यविशेषः । मट सादे सौत्रः, मटह:ह्रस्वः । लट बाल्ये, लटति-विलसति, लटहः - विलासवान् । ललिण् ईप्सायाम्, ललह: - लीलावान् । पल गती, पलह:आवापः । कलि शब्दसंख्यानयोः, कलहः - युद्धम् । अनक् 40 प्राणने, अनहः - नीरोगः । रगे शङ्कायाम्, रगहः- नटः । लगे सङ्गे, लगह: - मन्दः ।। ५८६ ।।
कृ-पू- कटि-पटि -मटि - लटि - ललि - पलि- कल्यनि-रगि- लगेरहः ||५८६ ॥
पुलेः कित् ॥५०॥
पुल महत्वे, इत्यस्मात् किद् अहः प्रत्ययो भवति । पुलहः - प्रजापतिः ।। ५६०।।
वृ- कटि - शमिभ्य आहः ॥५६१ ॥
एम्य आहः प्रत्ययो भवति । वृग्ट् वरणे, वराहःसूकरः । कटे वर्षावरणयो:, कटाहः कर्णवत् कालायस - भाजनम् । शम्रच् उपशमे, शमाहः - आश्रमः ||५६१।।
विलेः कित् ||५६२||
50
विलत् वरणे, इत्यस्मात् किद आहः प्रत्ययो भवति । विलाह: - रहः ।। ५६२ ।।
निर इण ऊहश् ||५६३ ॥
निर्र्वात् इंणक् गतौ इत्यस्मात् शिद् ऊहः प्रत्ययो भवति । निर्यूहः- सौधादिकाष्ठ निर्गमः || ५६३||
दस्त्यूहः ।।५६४।।
दाते: त्यूहः प्रत्ययो भवति । दात्यूहः पक्षिविशेषः
।। ५६४।।
45
वलि संवरणे, इत्यस्माद् अक्षः प्रत्ययो भवति । वलक्ष:शुक्लः ।। ५६६।।
लाक्षा- द्राक्षामिक्षादयः ॥५६७॥
55
अनेरोहः ||५||
अन प्राणने, इत्यस्मादोकहः प्रत्ययो भवति । अनो- 60 कह: - वृक्षः ।। ५६५ ॥
वले रक्षः ||५६६।
65
लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च, लाक्षा-जतु । रसेद्र च, द्राक्षा- मृद्वीका । आङ् पूर्वान्मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च । आमिक्षा - हविर्विशेषः । आदिग्रहणात् चुप मन्दायां गतो इत्यस्य चोक्षः- ग्रामरागः,
एभ्यः अहः प्रत्ययो भवति । कृत् विक्षेपे, करहः- धान्या शुद्धं च । एवं पीयूक्षादयोऽपि भवन्ति ।। ५६७।।
Aho! Shrutgyanam
70