SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४८ 5 10 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ पटि-वीभ्यां टिसडिसौ ॥५७६ ॥ आभ्यां यथासंख्यं टिसो डिद् इसश्च प्रत्ययो भवति । पट गती, पट्टिस:- आयुधविशेषः । वीं प्रजननादौ, बिसंमृणालम् ।।५७६ ।। तसः ।।५८०॥ पटि-वोभ्यां तसः प्रत्ययो भवति । पट्टसः - त्रिशूलम् । वेतसः - वानीरः ॥ ५८० ॥ 25 इणः ।।५८१ ॥ एतेस्तसः प्रत्ययो भवति । एतसः - अध्वर्युः ॥ ५८१ ॥ पीङो 'नसक् ||५८२ | पीच पाने, इत्यस्मात् किन्नसः प्रत्ययो भवति । पीनसः - श्लेष्मा ॥१८२॥ कृ- कुरिभ्यां पासः ॥ ५८३ ॥ आभ्यां पासः प्रत्ययो भवति । डुकंग् करणे, 15 कर्पास : - पिचु प्रकृतिः, वीरुच । कुरत् शब्दे, कूर्पासः - कञ्चुकः ॥५८३॥ कलि-कुलिभ्यां मास ॥ ५८४ ॥ आभ्यां किद् मासः प्रत्ययो भवति । कलि शब्द संख्यानयोः, कल्मासं - शबलम् । कुल बन्धु संस्त्यानयोः, कुल्मास:20 अर्धस्विनं माषादि || ५८४ | अलेरम्बुसः ॥ ५८५॥ अली भूषणादी, इत्यस्माद् अम्बुसः प्रत्ययो भवति । अलम्बुस: - यातुधानः, अलम्बुसा नाम औषधिः ।। ५८५|| लूगो हः ॥५८६ ॥ नातेः प्रत्ययो भवति । लोहं सुवर्णादि ॥५८६ ॥ कितो गे च ॥५८७॥ कितु निवासे, इत्यस्मात् हः प्रत्ययो भवत्यस्य च गे इत्यादेशो भवति । गेहं गृहम् ||५८७ || हिंसेः सिम् च ॥ ५८८ ॥ 30 हिसु हिंसायाम्, इत्यस्माद् हः प्रत्ययो भवत्यस्य च सिमित्यादेशो भवति । सिंह:- मृगराजः ॥५६८ ।। वपनम् । पृश् पालनपूरणयोः, परहः-शंकरः । कटे वर्षा- 35 वरणयो:, कटह: - पर्जन्यः, कर्णवच्च कालायसभाजनम् । पट गतो, पटह: - वाद्यविशेषः । मट सादे सौत्रः, मटह:ह्रस्वः । लट बाल्ये, लटति-विलसति, लटहः - विलासवान् । ललिण् ईप्सायाम्, ललह: - लीलावान् । पल गती, पलह:आवापः । कलि शब्दसंख्यानयोः, कलहः - युद्धम् । अनक् 40 प्राणने, अनहः - नीरोगः । रगे शङ्कायाम्, रगहः- नटः । लगे सङ्गे, लगह: - मन्दः ।। ५८६ ।। कृ-पू- कटि-पटि -मटि - लटि - ललि - पलि- कल्यनि-रगि- लगेरहः ||५८६ ॥ पुलेः कित् ॥५०॥ पुल महत्वे, इत्यस्मात् किद् अहः प्रत्ययो भवति । पुलहः - प्रजापतिः ।। ५६०।। वृ- कटि - शमिभ्य आहः ॥५६१ ॥ एम्य आहः प्रत्ययो भवति । वृग्ट् वरणे, वराहःसूकरः । कटे वर्षावरणयो:, कटाहः कर्णवत् कालायस - भाजनम् । शम्रच् उपशमे, शमाहः - आश्रमः ||५६१।। विलेः कित् ||५६२|| 50 विलत् वरणे, इत्यस्मात् किद आहः प्रत्ययो भवति । विलाह: - रहः ।। ५६२ ।। निर इण ऊहश् ||५६३ ॥ निर्र्वात् इंणक् गतौ इत्यस्मात् शिद् ऊहः प्रत्ययो भवति । निर्यूहः- सौधादिकाष्ठ निर्गमः || ५६३|| दस्त्यूहः ।।५६४।। दाते: त्यूहः प्रत्ययो भवति । दात्यूहः पक्षिविशेषः ।। ५६४।। 45 वलि संवरणे, इत्यस्माद् अक्षः प्रत्ययो भवति । वलक्ष:शुक्लः ।। ५६६।। लाक्षा- द्राक्षामिक्षादयः ॥५६७॥ 55 अनेरोहः ||५|| अन प्राणने, इत्यस्मादोकहः प्रत्ययो भवति । अनो- 60 कह: - वृक्षः ।। ५६५ ॥ वले रक्षः ||५६६। 65 लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च, लाक्षा-जतु । रसेद्र च, द्राक्षा- मृद्वीका । आङ् पूर्वान्मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च । आमिक्षा - हविर्विशेषः । आदिग्रहणात् चुप मन्दायां गतो इत्यस्य चोक्षः- ग्रामरागः, एभ्यः अहः प्रत्ययो भवति । कृत् विक्षेपे, करहः- धान्या शुद्धं च । एवं पीयूक्षादयोऽपि भवन्ति ।। ५६७।। Aho! Shrutgyanam 70
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy